Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 206
________________ 988 मन्त्रस्वरूपविचारः ॐ १७३ भवतः, मजनात् त्राणाच्च मन्त्र उच्यत इति ॥७/११|| ___ जनु किं रत्न-कनकादिबिम्बकरणे विशिष्टं फलं आहोस्वित् परिणामविशेषात् ? इति जिज्ञासायामाह -> "बिम्बमित्यादि । बिम्बं महत्सुरूपं कनकादिमयं च यः खलु विशेषः । नाऽस्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ॥७/१२।। __ बिम्बं प्रतिमारूपं महत् प्रमाणत:, सुरूपं - विशिष्टाङ्गावयवसन्निवेशसौन्दर्य, कनकादिमयं च = सुवर्ण कल्याणकन्दली स्मृतो नाम तेनाऽऽहूतः प्रसीदति ।। - [२/६१] इत्युक्तम् । ध्यानबिन्दी ब्रह्मोपनिषदि च -> आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद् देवं पश्येन्निगूढवत् ॥ध्या.२२ ब्र.१८।। - इत्येवमोंकारमाहात्म्यमुक्तम् । योगतत्त्वोपनिपदि अपि → सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा «- [१/६४] इत्युक्तम् । योगचूडामण्युपनिपदि तु→ शुचिर्वाऽप्यशुचिर्वाऽपि जपेटप्रणवं सर्वदा । न स लिप्यति पापेन पद्मपत्रमिवाम्भसा || - [८८] इत्येवं प्रणवप्रभाव उक्तः । > एकाक्षरं परं ब्रह्म - (२/८३) इति मनुस्मृतिवचनव्याख्याने मन्वर्थमुक्तावल्यां कुल्लूकभट्टेन > एकाक्षरं ओङ्कारः परं ब्रह्म, परब्रह्मावाप्तिहेतुत्वात् - इत्युक्तम् । अर्हद्गीतायां मेघविजयगणिनाऽपि > अति विष्णुरुति ब्रह्मा मे शिवस्तत्त्रयीमयः । ॐकारः परमं ब्रह्म ध्येयो गेयस्तदर्थिभिः || - (२५/१७) इत्युक्तम् । मन्त्रपदप्रवृत्तिनिमित्तमावेदयति मननात त्राणाच मन्त्र उच्यत इति, त्राणकारणत्वेऽपि मननाकारणत्वान्न देवस्य मन्त्रत्वम् ।। मननप्रयोजकत्वेऽपि आपत्त्राणाऽकारणत्वान्न पुस्तकादेः मन्त्रत्वम् । निरुक्तमन्त्रन्यासेन समन्वितमर्हबिम्बं तन्मन्त्रप्रभावेन | भव्यस्य पूजकादेः मनने = सज्ज्ञानदाने रक्षणे च समर्थं भवतीति भावः । अन्यमते च मननद्वारा त्रायकत्वात् मन्त्रत्वम् । तदक्तं निर्वाणकलिकायां > मननात् त्रायते यस्मात् तस्मात् मन्त्रः प्रकीर्तितः -[ ]। शन देवताया मन्त्रत्वेऽपि न क्षतिः । तदक्तं श्रीरामपूर्वतापनीयोपनिपदि → मननात् त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः - [१/१२] । अन्यत्र च -> गुरु-मन्त्र-देवतात्म-मनः-पवनानामैक्यनिष्कलनात् मन्त्रः <- [ ] इत्युक्तम् । 'पुरिसाभिहाणो मंतो.... अहवा पढियसिद्धो मंतो' [नि.भा. ४३०४] इति निशीथचूर्णिकारः ॥७/११।। मूलग्रन्थे दण्डान्बयस्त्वेवम् → बिम्बं महत् सुरूपं कनकादिमयं च यः खलु विशेषः । नास्मात् विशिष्टं फलं भवति, तत्तु इह आशयविशेषात् भवति ॥७/१२।। इयं कारिका भक्तिद्वात्रिंशिकायामद्धता [५/१५] । एतदनुसारेण भक्तिद्वात्रिंशिकायां > हेमादिना विशेषस्तु, न बिम्बे किन्तु भावतः । चेष्टया स शुभो भक्त्या, तन्त्रोक्तस्मृतिमूलया ||१५|| - इत्युक्तम् । पद्मकुमारोदाहरणेनेदमवगन्तव्यम् । तदुक्तं कथारत्नकोशे -> जहसत्तीए गुरुं लहं व सेलुब्भवं मणिमयं वा जिणबिंब कारिंतो पउमो ब्व गिही सिवं लहइ ।।[प्र.७८/१४] - इति । महदिति । इदश्चात्रावधेयं श्राद्धेन समानाङ्गुलं सर्वत्र गृहमन्दिरे च वितस्त्यधिकमानं तथा पाषाणादिमयं जिनबिम्बं नैव कारयितव्यम् । तदुक्तं श्रीवर्धमानसूरिभिः आचारदिनकरे --> विषमैरङ्गुलैहस्तैः कार्यं बिम्बं न तत्समैः । द्वादशाङ्गुलतो हीनं बिम्बं चैत्ये न धारयेत् ।। ततस्त्वधिकमागारे सुखाकाङ्क्षी माननी प्रतिमामा ४२वो.] ॥ मंत्र प्रधान वो, सराय ॐ नमः पूर्व जिनेश्वरना नामवासा मंत्री नियथी| મનન અને રક્ષણ થાય છે. મનન કરવાથી અને રક્ષણ કરવાથી મંત્ર કહેવાય છે. [૭/૧૧] विशेषार्थ :- मन्त्र ५६ मन् भने त्रै यातुथी अनेछ. मन् यातुनो अर्थ छ भनन. 'त्रै' यातुनो अर्थ छेत्र = २१. જેનાથી મનન અને રક્ષણ થાય તે પ્રધાનમંત્ર કહેવાય. જેનાથી મનન = ચિંતન કે રક્ષણ ન થાય તે મંત્ર ન કહેવાય. દેવથી રક્ષણ થાય છે પણ મનન થતું નથી. સામાન્ય લખાણ થકી મનન થાય છે પાણી આપત્તિ વગેરેથી તેના દ્વારા રક્ષણ થતું નથી. भाटे ते मनेनी मंत्रमाथी मामी यई सय ७. ॐ नमः ऋषभाय नानाथी मनन अने. २६-मन्ने थाय छे. माटे ते मुल्य मंत्र. 'मननात् त्रायते इति मन्त्रः' अर्थात् मनन ४२१ाथी ने २ ते मंत्र उपाय - आम पास मन्त्र शनी व्युत्पत्ति આવે છે. તે અર્થ પાણી પ્રત મ7માં ઘટી શકે છે. આચારસંપન્ન આચાર્ય ભગવંત વગેરે દ્વારા શાસ્ત્રોકત વિધિથી પ્રતિમામાં જ્યાં સુધી મંત્રન્યાસ ન થાય ત્યાં સુધી તે પૂજનીય કે ઈષ્ટફળદાયક બનતી નથી. માટે જ પ્રતિમા તૈયાર થયા બાદ ઉપરોકત મન્યાસ જિનપ્રતિમામાં કરવાનો હોય છે. તેના લીધા પૂજકની ભાવોલ્લાસવૃદ્ધિમાં પ્રતિમા કારણ બને છે. [૩/૧૧] — “શું રત્ન, સોનું વગેરેથી જિનપ્રતિમા બનાવવામાં વિશિષ્ટ ફળ મળે કે પરિણામવિશેષથી ?' – આવી જિજ્ઞાસાનું શમન કરવા માટે મૂલકારથી જણાવે છે કે – ગાચાર્ગ :- જિનપ્રતિમા મોટી હોય, સુંદર રૂપવાળી હોય અને સુવાર્ગમય વગેરે સ્વરૂપ હોય - આ જે વિશેષતા છે તેનાથી વિશિષ્ટ ફળ મળતું નથી. પરંતુ પ્રસ્તુતમાં આશયવિશેષથી વિશિષ્ટ ફળ મળે છે. [૭/૧૨] . ak નિશ્ચય-વ્યવહારનો સમન્વય નિહાળીએ રે ટીકાર્ચ :- પ્રતિમાસ્વરૂપ જિનબિંબ પ્રમાણથી મોટું હોય, વિશિષ્ટ અંગ-અવયવની રચનાથી સૌંદર્યવાનું હોય અને સુવાર્ગમય, || Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240