Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
१७४ सप्तमं षोडशकम्
* निश्चय-व्यवहारसम्मतकारणताविचार: 8
रत्नादिमयं यः खलु अयं विशेष: बाह्यवस्तुगतो नास्मात् विशिष्टं फलं 'भवति बाह्यतस्तुतिशेषाजुविधायी न फलविशेष इत्यर्थः । तु = पुनः तत् = विशिष्टं फलं इह - प्रक्रमे आशयविशेषात्. रात्र भावोऽधिक: तत्र फलमप्यधिकमिति हृदयम् । भावविशेषाधायकतया च बाह्यविशेषोऽप्याद्रियत एव । तदवतं व्यवहारभाष्ये लवखणजुत्ता |पडिमा पासाईआ समत्तलंकारा | पल्हायइ जह व मणं तह णिज्जरमो वियागाहित्ति ||उ.६ गा.१८९ ॥७/१२||
__ कल्याणकन्दली न पूजयेत् । लोहाइमकाष्ठमृद्दन्तचित्रगोविड्मयानि च ।। <- [प्रति.वि. पृ.१४५] इत्यादि । यथोक्तं ठक्करफेरुणाऽपि वास्तुसारे
> पाहाण-लेव-कट्ठा दंतमया चित्तलिहिय जा पडिमा । अप्परिगरमाणाहिय न सुंदरा पूयमाणा गिहे ।। इकंगुलाइ पडिमा इक्कारस जाव गेहि पुइज्जा । उ8 पासाइ पुणो इअ भणियं पुञ्चसूरिहिं ।। - [२/४२-४३] इति । तदुक्तं आत्मप्रबोधेऽपि > एकागुलाद्येकादशाङ्गुलपर्यन्तोन्मानधारिका परिकरसंयुक्ता स्वर्ण-रूप्य-रत्न-पित्तलादिमयी सर्वाङ्गसुन्दरा जिनप्रतिमा स्वगृहे संसेव्या । परिकरेणोक्तमानेन च वर्जिता तथा पाषाण-लेप-दन्त-काष्ठ-लोहमयी चित्रलिखिता च जिनप्रतिमा स्वगृहे नैव पूजनीया - [१/पृ.३६] । अन्यत्रापि -> समयावलिसुत्ताओ लेबोवलकट्ठदंतलोहाणं । परिवारमाणरहियं घरंमि न हु पूयए बिंबं ।।[ ] <- इत्येवमुक्तम् । तदुक्तं कल्याणकलिकायां अपि -> आरभ्यैकाङ्गुलं बिम्ब, यावदेकादशाङ्गुलम् । गृहेषु | पूजयेद् बिम्बमूर्ध्वं प्रासादके पुनः ।। प्रतिमां काष्ठ-लेपाऽयम-दन्त-चित्रायसां गृहे । मानाधिकां परिवाररहितां नैव पूजयेत् ।। ८- [१/७८-७९] इति । मत्स्यपुराणेऽपि --> अङ्गुष्ठपर्वादारभ्य वितस्तिं यावदेव तु । गृहेषु प्रतिमा पूज्या नाऽधिका शस्यते बुधैः ।। प्रतिमा काष्ठ-लेपाऽश्म-दन्त-चित्राच्यसां गृहे । मानाधिका परिवाररहिता नैव पूजयेत् ।। - [ ] इत्यादि । एवं मल्ली-नेमि-वीरबिम्बान्यपि नैव गृहचैत्ये स्थाप्यानि, तदक्तं सकलचन्द्रोपाध्यायेन प्रतिष्ठाकल्पे -> नेमिनाथो वीरमल्लीनाथी वैराग्यकारकाः। त्रयो वै मन्दिरे स्थाप्या न गहे शुभदायकाः ।। [२] इति । अन्यत्रापि -> मल्लिनेमिवीरो जिणभवणे सावरण पूजाइ । इगवीसं तित्थगरा संतिगरा पूइया गेहे ।। [ ] - इत्युक्तम् । यत्र भावोऽधिकः तत्र फलमप्यधिकमिति । द्रव्यादिवैकल्येऽपि प्रशस्तप्रभूभक्त्यादिभावेन निर्जरादि फलमपजायते । द्रव्यादिसाकल्येऽपि चारुपरिणामविरहे निर्जरादिकं न भवतीत्यन्वय -व्यतिरेकाभ्यां निर्जरां प्रति द्रव्यादेरन्यथासिद्धत्वं भावस्य च कारणत्वमिति निश्चयनयस्य हृदयम् ।
व्यवहारनयेन द्रव्यादेः भावद्वारा निर्जरादिकारणता । यत्र द्वारानुत्पादस्तत्र फलानुदयस्य न्याय्यत्वात् । न ह्येतावता द्रव्यादेरकारणत्वम् । एतेन भावादव फलोदये द्रव्यादिना सृतमिति निरस्तम्, न हि द्वारेण द्वारिणोऽन्यथासिद्धिः । अत एव भावविशेपाधायकतया च = भक्ति-बहमानादिगर्भशभतराध्यवसायसम्पादकतया हि वाद्यविशेपः = बाह्यवस्तुगतवैशिष्ट्यं अपि व्यवहारत आद्रियत एव । तदक्तं व्यवहारभाष्ये सम्बोधप्रकरणे [१/३२२] च > लक्खणेत्यादि । अत्र मलयगिरिसूरिव्याख्या -> या जिनप्रतिमा लक्षणयुक्ता प्रसादी मनःप्रसादकरणं समस्तालङ्कारा तां पश्यतो यथैव मनः प्रह्लादते तथा निर्जरां विजानीहि । यद्यधिकं मनःप्रसत्तिस्ततो महती निर्जरा, भन्दमनःप्रसत्तौ तु मन्देति भावः - [उ.६ गा.१८९ मल.वृ.पृ.३४] । प्रकृते 'गुणभूइट्टे दवम्मि जेणमत्ताऽहियत्तणं भावे । इय वत्थूओ इच्छति ववहारो निजरं विउलं' ।। [व्य.भा.उ.६. गा.१८८] इयं व्यवहारभाष्यगाथाऽपि भावनीया । तदुक्तं पञ्चाशके मूलकारैरपि → पवरेहिं साहणेहिं पायं भावो वि जायण पवरो । ण य अण्णो उवओगो एएसि सयाण लट्ठयरो || - [४/१६] इति । विशेषशोभा-तज्जनितविशिष्टपुण्यानुबन्धादिसम्बन्धादिति हृदयम् । श्राद्धविधिवृत्ती श्रीरत्नशेखरसूरिभिरपि ->प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारयितव्याः विशिष्य च मूलनायकस्य, तथैव विशेषशोभाजनितविशेषपुण्यानुबन्धादिसम्बन्धात् <- [प्रकाश-६-पृ.३९ गाथा१५] इत्युक्तम् । व्यवहार-निश्चयनयानुसारेण अन्यत्राऽपि ->नन्दीश्वरे तु यत्पुण्यं द्विगुणं कुण्डले नगे । त्रिगणं रुचके हस्तिदन्तेषु च चतुर्गुणम् ।। एतद्विगुणितं जम्बूचैत्ये यात्रां वितन्वताम् । षड्गुणं धातकीखण्डे तच्छाखिजिन-पूजनात् ।। पुष्करोदरबिम्बानां
રત્નમય વગેરે સ્વરૂપ હોય. આ જે વસ્તુગત બાહ્ય વિશેષતા છે તેનાથી વિશિષ્ટ ફળ મળતું નથી. અર્થાત્ વસ્તુગત બાહ્ય વિશેષતાને ફળવિશેષ અનુસરતું નથી. પરંતુ પ્રસ્તુત માં વિશિષ્ટ ફળ આશયવિશેષથી મળે છે. મતલબ કે જ્યાં ભાવ વધુ હોય ત્યાં ફળ અધિક હોય છે. જો કે વિશેષ પ્રકારના ભાવો વધવાના કારણે વસ્તુગત બાહ્ય વિશેષતાનો પાગ શાસ્ત્રકારો દ્વારા આદર થાય છે જ; | કારણ કે વ્યવહારમામાં જણાવેલું છે કે – લક્ષાણયુકત અલંકારોથી શણગારેલી પ્રસન્ન એવી પ્રતિમા જેમ મનને આનંદિત || रे म नि मावी. - [७/१२] १. मुद्रितप्रती 'भवति' पदं नास्ति ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/61afb6f34af8df005f7056c6e0684986931e5c079a091b90764bbfa28f1cd377.jpg)
Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240