Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
४४ द्वितीय-षोडशकम
28 चारित्ररक्षणायैव द्रव्यानुयोगाद्युपदेश: 8 शोधनकारिणीभिः कष-च्छेद-तापलक्षणाभिः परिशुद्ध. सर्वस्य शास्त्रस्य प्रवचनमात्रन्तभूतत्वात् । साधुसद्वृत्तं खलु इतिनिश्चये आद्यन्तमध्ययोगैः वयोऽवस्थात्रयगतैः अध्ययनार्थश्रवण-धर्मध्यानादिधर्मव्यापारैः, 'आवीलए पवीलए। लिप्पीलए' (आचा. सम्यवत्व अध्य. उहे. ४ सू.१) इत्यागमात् तदविरोध्यल्प-मध्यम-विकृष्टतपोविशेषरूपैर्वा हितदं|
कल्याणकन्दली प्रवचनमातृपरिशुद्धिरिति चेत् ? न, सर्वस्य शास्त्रस्य = जिनोक्तशास्त्रस्य प्रवचनमात्रन्तर्भूतत्वात् = स्वनिष्ठप्रतिपादकतानिरूपितप्रतिपाद्यतासम्बन्धेन अष्टप्रवचनमात्रात्मकचारित्रनिष्ठत्वात्, प्रतिपाद्यशुद्ध्यैव प्रतिपादकविशुद्धिनिश्चयात् । न च चरणकरणानुयोगादिप्रधानस्य शास्त्रस्य प्रवचनमातृवृत्तित्वेऽपि द्रव्यानुयोगादिप्रधानस्य तस्य कथं तनिष्ठत्वमिति शङ्कनीयम्, द्रव्यानुयोगादिप्रधानशास्त्रस्यापि तात्पर्यवृत्त्या तत्रैव निष्ठत्वात्, चारित्ररक्षणार्थमेव त्रयाणां द्रव्यानुयोगादीनामुपदिष्टत्वात्, तदुक्तं ओघनियुक्तिभाष्ये -> 'चारित्तरखणट्टा, जेणियरे तिनि अणुओगा' <- [ओ.भा.गा.६] । इति । चारित्रस्यैव श्रुतत्वावच्छिन्नसारत्वात्, तदुक्तं विशेषावश्यकभाष्ये -> सामाइयमाइयं सुयनाणं जाव बिंदुसाराओ । तस्स वि सारो चरणं - [वि.भा.११२६] इति; सर्वेषामेव नयानामपि चारित्रज्ञानो-भयपर्यवसायित्वस्येष्टत्वाच्च । इदमेवाभिप्रेत्य आवश्यकनियुक्तौ --> 'तं सव्वणयविशुद्धं जं चरणगुणहिओ साहू' <-[आ.नि.गा.१०५५] इत्युक्तम् । यद्वा आचार-तद्वतोरभेदात् विशिष्टशुभलेश्यालक्षणकषपरीक्षया अपकारिण्यनुकम्पालक्षणछेदपरीक्षया व्यसने चातिनिश्चलचित्ततालक्षणतापपरीक्षया साधुस्वर्णशोधनमवगन्तव्यम् । पञ्चवस्तुके [पंचवस्तु.गा.११९६/ ११९७] दर्शितानां कष-छेद-ताप-ताडनालक्षणचतुर्विधपरीक्षाणामेतत्रितयान्तर्भावो बोध्यः, तेन न तेन सहैतद्विरोध इति भावनीयम् । आद्यन्तमध्ययोगैरित्यस्य योगदीपिकायां व्युत्क्रमेणान्वयोऽभीष्टः । ततश्च आदियोगेन प्रथमवयोऽवस्थागतेन मुख्यतया सूत्राध्ययन-विनय -भगवद्भक्तिप्रभृतिना धर्मव्यापारेण, मध्ययोगेन द्वितीयवयोऽवस्थाभाविनाऽर्थश्रवण-वैयावृत्त्य-गुरुभक्तितपआतापना-शासनप्रभावना-ऽध्यापन-धर्मोपदेशदानादिना धर्मव्यापारेण, अन्तयोगेन चरमवयोऽवस्थाकालीनेन धर्मध्यान-जपत्याग-विशुद्धतरक्षमादियतिधर्मपालन-द्वादशभावनासेवन-कषायेन्द्रियसंज्ञाशल्यविकथादिनिरोध-नवविधब्रह्मचर्यवृत्तिप्रवर्तनप्रवचनश्रवण-साधुजनगुणानुरागोपबृंहण-वात्सल्य-स्थिरीकरणेच्छाकारादिदशविधसामाचारीप्रवृत्त्यादिना धर्मव्यापारेण तृतीयौषधज्ञातात् साधुसद्वत्तं हितदमित्यन्वयः । इदमेवाभिप्रेत्य टीकाकताऽपि देशनाद्वात्रिंशिकायां -> वय:क्रमेणाऽध्ययन-श्रवण-|| ध्यानसङ्गतिः -- [२/२३] इत्युक्तम् ।
कल्पान्तरावतारार्थं आचाराङ्गसूत्रमुपन्यस्यति - 'आवीलए' इत्यादि । सम्पूर्णश्च सूत्रं सम्यक्त्वाध्ययने -> आवीलए पवीलए निप्पीलए जहित्ता पञ्चसंजोगं हिच्चा उवसमं, तम्हा अविमणे वीरे सारए समिए सहिए. सया जए, दुरणुचरो मग्गो वीराणं अनियट्टगामीणं विगिंच मंससोणियं, एस पुरिसे दविए वीरे आयाणिज्जे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि' | [आ.४/४/१३७] इत्येवं वर्तते । प्रकृतोपयोगी व्याख्यालेशस्तु -> आङ् ईषदर्थे, ईषत् पीडयेत् = अविकृप्टेन तपसा शरीरकमापीडयेत् । एतच्च प्रथमप्रव्रज्यावसरे । तत ऊर्ध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षण = विकृष्टतपसा पीडयेत्
કોટિથી પરિશુદ્ધ સાધ્વાચાર જણાય છે, કારણ કે સર્વ શાસ્ત્ર અષ્ટ પ્રવચન માતામાં અંતભૂત છે. [માટે શાસ્ત્ર શોધક કક્ષાદિ ત્રણ टिदा मी ४ प्रयनमातानी परिशुद्धिने की योग्य छ.] मूग यामi 'खलु' २० नि५५ = १५॥२॥ अर्थमा વપરાયેલ છે. સાધુધર્મ આદિ-મધ્ય-અંત ત્રણેય યોગથી હિતકારી છે. પ્રથમ વય અથવા આદ્ય અવસ્થામાં સુના જાતે સ્વરૂપ ધર્મવ્યાપારથી, મધ્ય વય અથવા મધ્ય અવસ્થામાં શાસ્ત્રાર્થના થવાગાત્મક ધર્મવ્યાપારથી તેમ જ છેલ્લી વયમાં કે પાછલી અવસ્થામાં धर्मध्यानाहि५३५ यप्रवृत्तिथी २५२ साधुध वितरीछे. अथवा 'आवीलए पवीलए निप्पीलए...' त्यादि भागमवयनयी સૂત્ર અભ્યાસ આદિના અવિરોધી એવા અલ્પ, મધ્યમ અને વિકૃટ [ઉન્ફટ અટ્ટમ, અઠ્ઠાઈ વગેરે) તપવિશેષસ્વરૂપ ક્રમશઃ આદ્યયોગ, मध्ययोग भने १४योग द्वारा सायुध तिरी अने छ. [२/७] ' વિશેષાર્થ :- મધ્યમબુદ્ધિ પાસે આંશિક વિવેક દષ્ટિ હોવાથી તેને મુખ્યતયા આચારશુદ્ધિનો ઉપદેશ આપવો. અર્થાત્ નિશ્ચયગર્ભિત વ્યવહારપ્રધાન આચારની સૂક્ષ્મતા, વિધિ, યતના વગેરે સંબંધી ઉપદેશ આપવો. તેથી સાધુધર્મ તરીકે ત્રિકોટિપરિશુદ્ધતા-યુક્તરૂપે અટપ્રવચનમાતા વગેરેની પ્રરૂપણ તેને કરવી. કોટિયશુદ્ધિનો અર્થ એ છે કે તે રાગ-દ્વેષ-મોહરૂપી દોષત્રિકથી રહિત હોય છે. એ જ રીતે સ્વયં હણવું, બીજા પાસે હણાવવું કે હણનારની અનુમોદના કરવી તથા સ્વયં રાંધવું, બીજા પાસે રંધાવવું, રાંધનારની અનુમોદના કરવી, તેમ જ સ્વયં અન્ન-પાન વગેરે ખરીદવા, બીજા દ્વારા તેની ખરીદી કરાવવી અને તેની ખરીદી કરનારની અનુમોદના કરવી- આ સાધુને ન કલ્પે. તેનો પરિહાર કરવાના લીધે સાધુધર્મ શુદ્ધ બને છે. એ જ રીતે સર્વ શાસ્ત્રો અષ્ટ પ્રવચનમાતામાં અંતર્ગત = સમાવિટ હોવાથી શાશ્વસ્વરૂપ સુવાની શુદ્ધિ માટેની પ્રક્રિયા અટપ્રવચન માતામાં પણ લાગુ પડે છે. તે પ્રક્રિયા १. मुद्रितप्रती 'पवीलए' पदं नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1ae02345682df829004cbc0d4d69d80ba08496484fcf7188a083866b43a871b3.jpg)
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240