Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
8 स्वरूपमुखेन प्रणिधानव्याख्या
|| संस्कारात्मनाऽ विचलितस्वभावच । तदधः = स्वप्रतिपन्नधर्मस्थानादधस्तनगुणस्थानवर्तिजीवेषु कृपानुगं = करुणानुयायि चैव न तु हीनगुणत्वात् तेषु द्वेषान्वितम् । च = पुनः परार्थनिष्पत्तिसारं = परोपकारसिद्धिप्रधानं, सर्वस्या अपि सतां प्रवृत्तेः उपसर्जजीकृतस्वार्थ- प्रधानीकृतपरार्थत्वात् । निरवद्यं यद् वस्तु अधिकृतधर्मस्थाजसियनुकूलं प्रतिदिजकर्तव्यं तद्विषयं तद्विषयध्यानम् ॥३ / ७||
=
कल्याणकन्दली क्रियाविरहकाले व्यासङ्गदशायां वा वासनारूपेण अविचलितस्वभावञ्च स्थिरप्रकृतिकञ्च, अन्यथा क्रियावैफल्यापत्तेः । न च व्यासङ्गदशायां कुत: संस्कारात्मना तदचलस्वभावमिति शङ्कनीयम्, रिरंसातिरेकात् स्वभर्तुः पुरुषान्तरे प्रतिबद्धचित्ताया नार्याः तत्रैव सदा मन: परिणामारोहवत् विदारितातितीव्रराग-द्वेषपरिणामस्योत्तमभावदर्शनदायात् तत्रैव चित्तपरिणत्यारोहात् तदुक्तं योगबिन्दौ --> न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्यापि तत्र चित्तं न जायते ॥ २०५ ॥ - इति । इत्थमेव सानुबन्धक्षयोपशमसम्पत्तेः । न च तथाप्यभिन्नग्रन्थेः कथं व्यासङ्गादिदशायां संस्कारविधयाऽविचलितस्वभावता ? इति शङ्कनीयम्, सम्यक्प्रतिज्ञामहिम्नैव तदुपपत्तेः, यथा द्विघटिकादिरूपकालमाने जपे षण्मासपर्यन्तं प्रतिज्ञाते षण्मासं यावत् प्रतिज्ञातद्विघटिकादिरूपकालादन्यत्र जपस्याऽकरणेऽपि जपे एव मनोवृत्तिर्जायते । तदुक्तं योगबिन्दावेव -> यथाप्रतिज्ञमस्येह कालमानं प्रकीर्त्तितम् । अतो ह्यकरणेऽप्यत्र भाववृत्तिं विदुर्बुधाः || मुनीन्द्रैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदाऽतो भावतो धर्मः, क्रियाकाले क्रियोद्भवः ।। -- [ ३८७/३८८] इति । एतादृशकरणप्रणिधानादपि सानुबन्धपुष्टिर्जायते । एवमेव महारम्भ- महापरिग्रहाद्यकरणप्रणिधानादपि सानुबन्धशुद्धिः प्रजायते, तद्वृत्तिनिरोधात् । तदुक्तं योगविन्दावेव अतोऽकरणनियमात् तत्तद्वस्तुगतात्तथा । वृत्तयोऽस्मिन्निरुध्यन्ते तास्तास्तद्वीजसम्भवाः ||४१५|| ←
Jain Education International
=
७३
ननु योगदीपिकायां ‘धर्मस्थाने' ति किमर्थमुक्तं ' धर्मे' त्येवोच्यताम् । न हि धर्म- धर्मस्थानयोः कश्विद्भेद: । ततश्च 'अधिकृतधर्मप्रतिज्ञासमये' इत्येव चारु, लाघवादिति चेत् ? न, बाह्यसत्क्रियाया यद्वा निरनुबन्धिशुभपरिणामस्य यद्वा तदुपात्तपुण्यस्य यद्वा तत्पुण्यविशेषविपाकस्यापि धर्मत्वं नयविशेषेण सम्मतम् । धर्मस्थानञ्च विधिविशुद्धाध्यवसायविशेषः निश्चयनयेन, निश्चयानुगृहीतव्यवहारनयेन तु तथाविधाध्यवसायानुविद्धोऽहिंसादिसम्बन्धी दृढ आचारः, यस्मिन् धर्म उत्पद्यते तिष्ठति वर्धते प्रगुणीभवति अविनाशी च भवति । धर्मस्थानञ्च क्वचित् बाह्यक्रियाद्यात्मकं धर्मं विनाऽपि प्रगुणीभवति । अत एव धर्मादपि धर्मस्थानस्य गरीयस्त्वमामनन्ति महर्षयः । इत्थञ्चावश्यक्लृप्तत्वेन धर्मस्थानपदोपादानमकारि टीकाकृता । अनेन पाप पापस्थानकयोरपि भेदादिकं सूचितमित्यलं प्रसक्तानुप्रसक्तेन ।
सतां प्रवृत्तेः उपसर्जनीकृतस्वार्थ- प्रधानीकृतपरार्थत्वात् गौणीकृतस्वार्थत्वेन प्रधानीकृतपरोपकारत्वात् । अत एव ||‘परोपकाराय सतां विभूतय' इत्याद्युक्तिरपि सुप्रसिद्धा । क्वचिदुद्भूततया परार्थप्राधान्यादर्शनेऽपि संस्काररूपेण तदस्तित्वमभ्युपेयमेव, अन्यथा सत्त्वहाने:, भावपरोपकारस्य महोपकारित्वं तु प्राक् [ १/३, १/१६] निरूपितमेव |
->
निरवद्यं यद्वस्तु अधिकृतधर्मस्थानसिद्ध्यनुकूलं प्रतिदिनकर्तव्यं तद्विषयमिति । इदञ्च तत्समये स्थितिमदि’त्यंशेनैव लभ्यते इति परिचायकमेव न तु व्यावर्तकं विशेषणम् । न हि प्रधानार्थी प्राज्ञोऽङ्गमुपेक्षते । इदमेवाऽभिप्रेत्य टीकाकृताऽपि योगविंशिकावृत्ती हीनगुणद्वेषाभाव - परोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य कर्तव्यतोपयोगः प्रणिधानमि' - [यो.वि. १/ वृ. पू. २] ति तल्लक्षणं निष्टङ्कितम् । योगलक्षणद्वात्रिंशिकायां तु टीकाकृता -> चित्तं पापविवर्जितं = सावद्यपरिहारेण निरवद्यवस्तुविषयम् <--- - [ द्वा.द्वा.१०/११ वृ. पृ. १२०] इति स्वरूपमुखेन प्रणिधानव्याख्यानमुक्तमिति नाऽभव्यादिद्रव्यलिङ्गिगते सदતેઓના વિશે હેપવાળું. વળી, પ્રણિધાન પરોપકારસિદ્ધિપ્રધાન હોય છે; કારણ કે સજ્જનોની સર્વ પ્રવૃત્તિમાં સ્વાર્થ ગૌણ હોય છે અને પરાર્થ = પરોપકાર મુખ્ય હોય છે. તેમ જ પ્રણિધાન વિવક્ષિત સ્વીકૃત ધર્મસ્થાનની સિદ્ધિને અનુકૂલ એવા દરરોજના જે નિર્દોષ કર્તવ્ય હોય છે તદ્વિષયક ધ્યાનસ્વરૂપ હોય છે. [૩/૭]
विशेषार्थ :પ્રણિધાનનો અર્થ છે ધ્યાન-ઉપયોગ-દૃઢવિચાર. તેના ૪ વિશેષણ છે. [૧] પ્રથમ વિશેષણ એ છે કે તે ધ્યાન વિવક્ષિત ધર્મસ્થાનની પ્રતિજ્ઞાની સમયમર્યાદામાં પ્રતિષ્ઠિત હોય, ગમે તેવી પ્રતિકૂળતા વચ્ચે પણ તે વિચલિત ન થાય, તેની સિદ્ધિ સુધી ક્રિયાસ્વરૂપ નિમિત્તને પામીને પ્રતિષ્ઠિત = અભિવ્યક્તસ્વભાવવાળું હોય, અન્ય કામકાજ કરતી વખતે પણ સંસ્કારરૂપે તો તે અવિચલિત સ્વભાવવાળું જ હોય. ઉદાહરણ તરીકે રોજ ૫ કલાકના નૂતન સ્વાધ્યાયની ૬ મહિના સુધી પ્રતિજ્ઞા કરી હોય તો દ મહિનાનો સ્વાધ્યાય સિદ્ધ ન થાય ત્યાં સુધી તદ્વિષયક ઉપયોગ સ્થિર રહેવો જોઈએ. ૬ માસ સુધી રોજ ૫ કલાકના સ્વાધ્યાયના નિમિત્તે તો તે ઉપયોગ દૃઢતાથી પ્રતિષ્ઠિત હોય જ. પરંતુ ૬ મહિના પર્યન્ત પ્રતિદિન અધ્યયનના ૫ કલાક સિવાયના સમયમાં પણ ४. 'सुजनत्वहाने:' इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/796d3bdaae605d7f2e56425cfa7b62ef21c5754e47e6adabdd1af6d8213d231c.jpg)
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240