Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
* वास्तुसाराद्यनुसारेण शुद्धभूमिस्वरूपप्रकाशनम्
"सन्न्यायतश्च = शोभनन्यायेन या उपात्ता = गृहीता, न तु धनिकपराभवेज । न = जैव परस्य = प्रातिवेश्मिकाटे: उपतापहेतुश्च सा मुनीन्द्रैः = परमज्ञानिभिः समाख्याता ॥६/४॥
कल्याणकन्दली
->
->
->
लिना ।। [स्तं. १३/ व्या. १८६] - इत्युक्तम् । आचारोपदेशे चारित्रसुन्दरगणिना • शुचिप्रदेशे निःशल्ये कुर्याद्देवालयं सुधीः । | सौधेयातां वामभागे सार्धहस्तोच्च भूमिके || [२/२४] - इत्येवमुक्तम् । भूमिशुद्धिनिरूपणं श्रीरत्नशेखरसूरिभिः श्राद्धविधिवृत्ती | -> सुस्थानं पुनः शल्य- भस्म - क्षात्रादिदोषैर्निषिद्धाऽऽयादिना च रहितं बहलदुर्वा - प्रवाल- कुश-स्तम्ब प्रशस्तवर्णगन्धमृत्तिका|सुस्वादुजलोद्गमनिधानादिमच्च - <-[६/१२/पृ.३१] इत्येवमकारि । धर्मसङ्गहवृत्तौ शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठा| दिदलस्य ग्रहेणन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवकायरक्षायतनापूर्वं जिनभवनस्य विधापनम् - [ध.सं.गा. ५९ पृ.३५४] इत्युक्तम् । वास्तुसारप्रकरणे -> चउवीसंगुलभूमी खगेवि पुणवि सा गत्ता । तेणेव मट्टियाए हीणाहियसमफला नेया । अह सा भरिय जलेण य चरणसयं गच्छमाण जा सुसइ । ति दु-इग अंगुलभूमी अहम - मज्झमउत्तमा जाण । सियविप्पि अरुणखत्तिणि पीयवइसी अ कसिणसुद्दी अ । मट्टियवण्णपमाणा भूमी नियनियवण्णसुक्खयरी || <- [१/३-४-५] इति ठक्करफेरुप्रोक्तमन्त्रानुसन्धेयम् । यथोक्तमन्यत्रापि शीत- स्पर्शोष्णकाले यात्युष्णस्पर्शा हिमागमे । वर्षासु चोभयस्पर्शा सा शुभा सर्वदेहिनाम् ।। हस्तमात्रं खनित्वाऽदौ पूरिता तेन पांसुना । श्रेष्ठा समधिके पांसौ हीने हीना समे समा ।। पदगतिशतं यावच्चाम्भः पूर्णा न शुष्यति । सोत्तमैकाङ्गुलहीना मध्यमा तत्पराऽधमा | अथवा तत्र पुष्पेषु खाते सत्युषितेषु तु । समार्द्धसमशुष्केषु भुवस्त्रैविध्यमादिशेत् ।। त्रि- पञ्च सप्तदिवसैरुप्तव्रीह्यादिरोहणात् । उत्तमा मध्यमा हीना विज्ञेया त्रिविधा मही । व्याधिं वल्मीकिनी नै:स्व्यं शुषिरा स्फुटिता मृतिम् । दत्ते भूः शल्ययुग् दुःखं ज्ञेयं तु यत्नतः ॥ - |[श्राद्धविधिप्रकाश-६ - गाथा - १२ वृत्ति - पृ. ३१] । तदुक्तं कल्याणकलिकायां भूमिं सुलक्षणां ज्ञात्वा तत्र वास्तुं निवेशयेत् । तेन कारक - कर्तॄणां भवेदुदयसिद्धये ॥१८॥ - इति । बीजवपनतः भूमिपरीक्षा चैवं ज्ञेया • 'फालकृष्टेऽथवा देशे, सर्वबीजानि वापयेत् । त्रि-पञ्च सप्तरात्रेण यत्र रोहन्ति तान्यपि ||१|| ज्येष्ठोत्तम - कनिष्ठा भूः वर्जयेदितरां सदा । पञ्चगव्यौषधीजलैः | परीक्षित्वाऽथ सेचयेत् ॥२॥ [] जलप्लवेन भूमिपरीक्षा त्वेवं विज्ञेया उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । विप्रः सर्वत्र वसेद्नुवर्णमधेष्टमन्येषाम् ॥ <- [५३ / ९१] - भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि । ता एव तेषां | शस्यन्ते, देवायतनेष्वपि । [५६ / ९] <- इति बृहत्संहितायां वराहमिहिरः । शल्यादिदूषिता भूमिस्तु निषिद्धा । तदुक्तं कल्याणकलिकायां . .-> सुलक्षणेऽपि भूभागे, शल्यादिदोषदूषिते । नोदयस्तत्र तेनादी, शल्यमुद्भियते बुधैः <- ॥ १९॥ इति । शल्यस्य दोषावहत्वं तु बृहत्संहितायां वराहमिहिरेण -> धनहानिर्दारुमये, पशुपीडारुग्भयानि चास्थिकृते । लोहमये शस्त्रभयं, कपालकेशेषु मृत्युः स्यात् ।। अङ्गारे स्तेनभयं भस्मनि च विनिर्दिशेत् सदाऽग्निभयम् । शल्यं हि मर्मसंस्थं सुवर्ण - रजतादृतेऽत्यशुभम् । मर्मण्यमर्मगो वा रुणद्भूयर्थागमं तुषसमूहः । अपि नागदन्तको मर्मसंस्थितो दोषकृद् भवति ।। ←[[बृ.सं.] इत्येवमुक्तम् । तत्र यजमानाङ्गकण्डूयनादिना क्षेत्रे शृगालादिप्रवेशेन वा लग्नेन वा ध्वजाद्यायैर्वा कचटतपसहयजैर्नवभिर्वणै: प्रश्नैर्वा शल्यं जानीयात् ←- [भूपरीक्षा - पृ. १०] इति निर्वाणकलिकायां पादलिप्तसूरयः । भूमिशल्यदोषपरिहारः -> जानुमात्रं खनेद् भूमिमथवा पुरुषोन्मिताम् । अधः पुरुषमात्रा तु न शल्यं दोषदं गृहे ॥ जलान्तकस्थितं शल्यं, प्रासादे दोषदं नृणाम् । तस्मात् प्रासादिकीं भूमिं खनेद्यावज्जलान्तिकम् ।। ←- [ ] इत्येवं ज्ञेयः । आचारदिनकरे च • क्षेत्रशुद्धियुक्तिर्यथाशुद्धमृत्तिकापर्यन्तं भूमिखननं, ततः काष्ठास्थि-चर्म-केश-नख-दन्त-तृणामेध्यावकराणां दूरतोऽपसारणं तत्र च | गौरसुरभि - मृत्स्नानपरिक्षेपः तत उपरि गोमूत्र - गोमयस्थापनं... - [ १४८] इत्याद्युक्तम् । विस्तरतस्तु भूमिशल्य-तदुद्धारादिकञ्च | | विषय - विलास-प्रश्नविद्या राजवल्लभ- विश्वकर्मप्रकाश ज्योतिर्निबन्धप्रभृतिग्रन्थेभ्योऽवसेयम् । तपस्विजनोचितप्रदेशे जिनालयकारणे तत्स्फातिमद् भवति; अनुचितप्रदेशे जिनभवनविधाने तु न तद्वृद्धिः प्रत्युत शासनमालिन्यादिदोषवृन्दोपनिपातः, तदुक्तं पञ्चाशके -> अपदेसंमि ण बुड्ढी कारवणे जिनघरस्स ण य पूया । साहूणमणणुवाओ, किरियाणासो उ अववाए || सासणगरिहा लोण, अहिगरणं कुत्थियाण संपाए । आणादीया दोसा, संसारणिबंधणा घोरा ।। कीलादिसल्लजोगा, होंति अणिव्वाणमादिया दोसा । एएसि वज्जणट्ठा, जइज्ज इह सुत्तविहिणा उ ॥ - . [७/११-१२-१३] इति । इयञ्च द्रव्यतो भूमिशुद्धिरवसेया ।
भावतो भूमिशुद्धिमाह - न तु धनिकपराभवेन गृहीता, नैव प्रातिवेश्मिकादेः उपतापहेतुश्चेति । द्विविधाऽपि भूमिशुद्धि: નિષિદ્ધ કરેલ ન હોય તે શુદ્ધ જાણવી. વળી, ઉચિત ન્યાયની પદ્ધતિથી જે જમીન ખરીદાયેલ હોય, નહિ કે ધનિકોના પરાભવથી. તેમ જ પાડોશી વગેરેને પીડાનો હેતુ ન બને. તે જમીન શુદ્ધ જાણવી. [૬/૪]
१. 'सन्न्यायत:
सुशोभनन्यायेन' इति मुद्रितप्रती पाठ: । मूलानुसारेण स चाशुद्धः प्रतिभाति ।
For Private & Personal Use Only
<
=
१३९
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240