Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 177
________________ १४४ षष्ठं षोडशकम् 88 शकुनस्वरूपोपदर्शनम् सर्वत्र शकुनपूर्वं ग्रहणादावत्र वर्त्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ||६ / ९|| अत्र = जिनभवनलक्षणमहाकार्यारम्भे सर्वत्र इष्टकादौ ग्रहणादौ ग्रहणाऽऽनयनादौ शकुनपूर्व = शकुनम | यथा स्यात्तथा वर्तितव्यम्, नान्यथा । 'क: पुनः शकुन ?' इत्याह पूर्णकलश: = जलपरिपूर्णघटः तदादिरूप आदिना दधि-दूर्वाऽक्षत-भारोद्धृतमृत्तिकादिग्रहणम् । अयस बाह्य इत्यान्तरपरिग्रहार्थं विशेषणमाह - चित्तोत्साहानु मनः प्रत्ययानुसारी शकुनः । इदमुपलक्षणं 'गुरुवचनानुमतत्वस्याऽपि अन्यत्राऽऽत्मप्रत्यय - गुरुप्रत्य शकुनप्रत्ययैस्त्रिधा शुद्धस्य कार्यस्य सिद्धयुन्मुखत्वप्रतिपादनादिति द्रष्टव्यम् ||६/९|| भृतकाजतिसन्धानगतम कल्याणकन्दली -> मूलग्रन्धे दण्डान्वयस्त्वेवम् (-> अत्र सर्वत्र ग्रहणादौ शकुनपूर्वं वर्त्तितव्यम् इति । शकुनः पूर्णकलशादिरूपः चित्तोत्साहानु | ||६ / ९ || इयञ्च कारिका धर्मसङ्ग्रहवृत्त्यादी [गा. ६८ ] समुद्धृता । ग्रहणानयनादी आदिपदेन तदानयनहेतुकप्रस्थान - कथ दिग्रहणम् । शकुनमूलं वर्तितव्यम्, नान्यथा, यथोक्तं -> कुर्वन्ति न हि शास्त्रज्ञाः कार्यं शकुनवारितम् < [ ] दधि- दूर्वा ऽक्षत भारोद्धृतमृत्तिकादिग्रहणमिति । दधि प्रसिद्धं दूर्वाभिधानं तृणं, अक्षतपदेन व्रीहयः, शिरोन्यस्तमृत्पिण्‍ स्त्र्यादिजनः, आदिपदेन नन्दि - शङ्खध्वनिप्रभृतिग्रहणम् । तदुक्तं निशीथभाष्ये -> नन्दीतूरं पुनस्स दंसणं संख-पडहस य। भिंगार - छत्त चामर एवमादी पसत्थाई || ३०२० || - इति । ओघनिर्युक्तिभाष्येऽपि -> जंबू य चास- मऊरे भारद्दा | तहेव नउले अ । दंसणमेव पसत्थं पयाहिणे सव्वसंपत्ती || ८४|| समणं संजयं दंतं सुमणं मोयगा दहिं । मीणं घंटं पडा च सिद्धमत्थं विआगरे || ८६|| - [. क. भा. १५६८ ] इत्युक्तम् । बृहत्कल्पभाष्येऽपि नंदीतूरं पुण्णस्स दंसणं संख पडहसदो य | भिंगार -छत्त चामर वाहण जाणा सत्थाई || १५६७ || - इत्युक्तम् । पञ्चाशकेऽपि -> • णंदादि सुहो स भरिओ कलसो य सुंदरा पुरिसा । सुहजोगाइ य सउगो कंदियसद्दादि इअरो उ । - [ ७ / १९] इति गदितम् । शकुनसारोद्धारेsf श्रीमाणिक्यसूरिभिः -> सेतिका शर्करोपानत्प्राभृतं व्यावहारिकः । प्रतिसीराप्रभृतयोऽभिमुखाः सर्वसिद्धये ॥ - [ अध्याय ११ / गा. २३] इत्युक्तम् । यथोक्तमन्यत्रापि -> गो-कन्या- शङ्ख-वाद्यं दधि-फल- कुसुमं पावकं दीप्यमानं, यानं वा विप्रयुग हय- गज- वृषभं पूर्णकुम्भं ध्वजं वा । उत्खाता चैव भूमिर्जलचरयुगलं सिद्धमन्त्रं शबं वा, वेश्या - स्त्री - मांसपिण्डं प्रियहितवच मङ्गलं प्रस्थितानाम् || व्रजित्वा वामदिग्भागं दक्षिणान्मधुरस्वर: । काकः पूरयते नित्यं प्रस्थितानां मनोरथान् ॥ <- [ इति । अत्र च सर्वत्र शुभः प्रागशुभः पश्वादशुभः प्राक् ततः शुभः । पाश्चात्य : फलदोऽवश्यं शकुनः सर्वकर्मसु । <- [१ / ४२ ] इति शकुनसारोद्धारवचनमनुस्मर्तव्यम् । चित्तोत्साहानुग इति । यथोक्तं -> प्रशस्ताः शकुना यानेऽनुकूलपवनचित्तोत्साहो भविष्यन्त्याः कार्यसिद्धेहिं [] इत्युक्तम् । बृहत्संहितायां तु अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत्तस्य शकुन: पार्क निवेदयति गच्छताम् ॥ <- [८६/५] इति वराहमिहिरेण गदितम् । अन्यत्र = योगबिन्दुप्रमुखे आत्मप्रत्ययेत्यादि । यथोक्तं योगविन्दौ -> तथाऽऽत्म-गुरु-लिङ्गानि प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने, योगमार्गे विशेषतः ॥ आत्मा तदभिलाषी तेषा वादाने शुद्ध भागवा भूण भाषामा 'ज्ञेयं' यह नथी. परंतु तेनो अध्याहार यो- योगही पिझारनं सूथन छे. [४ / ८ ] સાતમા શ્લોકમાં ‘દલ વિધિપૂર્વક લાવેલ જોઈએ' આવું કહેલ. તેથી દલ = લાકડાં વગેરે લાવવા વિશેની વિધિસંબંધી બાબતોને જ મૂલકારથી ફરમાવે છે કે – | स्तथा । उत्साहो मनसश्चैतत् सर्वं लाभस्य सूचकम् ॥ - इति । अन्यत्रापि लक्षणम् < ગાથાર્થ :- પ્રસ્તુતમાં સર્વત્ર લાવવા વગેરે પ્રવૃત્તિને વિશે શુકનપૂર્વક પ્રવૃત્તિ કરવી. જલપૂર્ણ કળશ વગેરે ચિત્તોત્સાહ અનુસારી શુકન भागवा. [६/८] = हलग्रहाविधिभां शुभननुं महत्व ટીડાર્થ :- જિનાલયસ્વરૂપ મહાન કાર્યના આરંભમાં ઈંટ, લાકડા, પત્થર વગેરે લેવા, લાવવા આદિ પ્રવૃત્તિને વિશે શુકનપૂર્વક જે રીતે થાય તે રીતે વર્તવું જોઈએ, શુકન વગર નહિ. 'શુકન કોને કહેવાય ?' એવી જિજ્ઞાસાનું શમન કરતાં શ્રીમદ્ભુ કહે છે કે -પાણીથી સંપૂર્ણ ભરેલો ઘડો વગેરે શુકન કહેવાય. વગેરે કહેવાથી દહીં, દુર્વા નામનું ઘાસ, ચોખા, માથે ઉંચકેલી માટી આદિ પણ સમજી લેવા, આ બાહ્ય શુકન છે. તેથી આંતરિક શુકનનો સંગ્રહ કરવા માટે પૂર્ણકલશ વગેરેનું ‘ચિત્તોત્સાહ અનુસારી' આવું વિશેષગ મૂકેલ છે ‘ચિત્તના ઉત્સાહને અનુસાર.' [અર્થાત્ દેરાસર માટે લાકડા, ઈંટ, આરસ વગેરે લેવા જતી વખતે જેવા પ્રકારનો પોતાના મનનો ઉત્સાહ હોય તેને અનુસારે ત્યારે જલપૂર્ણ કળશ વગેરે સામે જોવા મળે છે. આ શુકન કહેવાય.] મનનો ઉલ્લાસ એ ગુરુવચનની સંમતિનું પણ ઉપલક્ષણ છે; કારણ કે અન્યત્ર આત્મપ્રત્યય, ગુરુપ્રત્યય અને શુકનપ્રત્યય-એમ ત્રણ પ્રકારે શુદ્ધ થયેલ કાર્ય સિદ્ધિને અભિમુખ છે - એવું મૂલકારશ્રીએ १. ह. प्रती ' स्यात् तथा' इति पाठः नास्ति । २ मुद्रितप्रती 'गुरुवचनानुगतत्त्व...' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240