Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 171
________________ १३८ षष्ठं षोडशकम् प्रकारान्तरेण जिनभवनाधिकारिस्वरूपद्योतनम् कारणविधानमेतच्छुद्धा भूमिर्दलच दार्वादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥६ / ३ || कारणे = निर्वर्त्तनप्रयोजकव्यापारे विधानं एतत् विधिद्वारराशिरेषः । शुद्धा भूमिः वक्ष्यमाणा, दलं च दार्वादि दारुप्रभृति । भृतकानां कर्मकराणां अनतिसन्धानं 'अप्रपथनं, स्वाशयस्य = शुभपरिणामस्य वृद्धिः समासेन सङ्क्षेपेण ॥६ / ३॥ तत्र शुद्धभूमिस्वरूपं तावदाह शुद्धा त्वित्यादि । शुद्धा तु वास्तुविद्याविहिता संन्यायतश्च योपात्ता । न परोपतापहेतुश्च सा मुनीन्द्रैः समाख्याता ॥६/४॥ शुद्धा तु = शुद्धा पुनः भूमिः वास्तुविषया या 'विद्या तया विहिता समर्थिता अनिराकृतेति यावत् । कल्याणकन्दली = [ ८८७] तथापि शुभस्वजनादिगुणवैशिष्ट्यमवगन्तव्यं सामर्थ्यतः, पञ्चाशके जिनभवनकारणाधिकारिणः 'अहिगारी उगिहत्थो सुहरायणो वित्तसंजुओ कुलओ । अक्खुदो frबलिओ मइमं तह धम्मरागी अ । गुरुपूयाकरणरई, सुस्सूसाइगुणसंगओ चेव । रायाहिगयविहाणस्स धणियमाणप्पहाणो य ॥ <- [७ / ४-५ ] इत्येवं मूलकारैरेव निर्देशादिति ध्येयम् । कथारत्नकोशे च देवभद्रसूरिभिः अहियारी य इह चिय निम्मलकुलसंभवो विभवभागी । गुरुभत्तो सुहचित्तो अच्चतं धम्मपडिबद्ध || बहुसुहिसयणो सुस्सूसपमुहगुणसंगओ विसुद्धमई । आणापहाणचिट्ठो दट्ठल्वो जिणहरविहाणे ।। - [पृ.६७-गा. ३ / ४] इत्युक्तम् । | एतादृशाधिकारिकारितजिनभवनस्य महागुणत्वात्, यथोक्तं पञ्चाशके --> एसो गुणद्धिजोगा अणेगसत्ताण तीइ विणिओगा । गुणरयणवियरणेणं तं कारिता हियं कुणइ ॥ तं तह पवत्तमाणं दहं केइ गुणरागिणो मग्गं । अण्णे उ तस्स बीयं सुहभावाओ पवज्जंति ॥ <- [ ७/६-७] इति ॥६/२|| ⇒> → मूलग्रन्धे दण्डान्वयस्त्वेवम् शुद्धा भूमि:, दलं दार्वादि, भृतकानतिसन्धानं, स्वाशयवृद्धिश्च एतत् समासेन कारणविधानम्। | ||६ / ३ || इयञ्च कारिका उपदेशरहस्यवृत्त्यादी [गा. १६१ वृ. पृ. २८१] समुद्धृता वर्तते । एतदर्थानुपातिनी गाथा स्तवपरिज्ञायां जिणभवकारणविही सुद्धा भूमी दलं च कट्टाइ । भियगाणइसंधारणं सासयवुड्ढी समासेणं ||३|| - इत्येवं वर्तते । निर्वर्त्तनप्रयोजकव्यापारे = जिनभवननिर्वर्त्तनस्य यः प्रयोजकः कर्ता तस्य कर्तव्ये एषः विधिद्वारराशिः विधि प्रतिषेधात्मकानां द्वाराणां समूहः । दलं = जिनभवनोपादानकारणमिति वक्ष्यते [ ६ / ७ ] अग्रे । इयं द्वारगाथाऽनुपदमेव स्पष्टीभविष्यति ||६ / ३॥ -> मूलग्रन्धे दण्डान्वयस्त्वेवम् -> सा तु मुनीन्द्रैः शुद्धा [ भूमि: ] समाख्याता या वास्तुविद्याविहिता सन्न्यायतश्च उपात्ता न च परोपतापहेतुः ||६ / ४ || इयं कारिका धर्मसङ्ग्रहवृत्त्यादी [गा.६८ ] समुद्धृता । एतदनुसारेण भक्तिद्वात्रिंशिकायामपि टीकाकृता ---> तत्र शुद्धां महीमादौ गृह्णीयाच्छास्त्र नीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ॥ <- [५ / ३] इत्युक्तम् । वास्तुविषया या विद्या तया समर्थिता, तदुक्तं प्रतिष्ठासारोद्धारे रम्ये स्निग्धं सुगन्धादि दूर्वाद्यायां स्वतः शुचिम् | जिनजन्मादिना वास्ये स्वीकुर्याद् भूमिमुत्तमाम् ||| १८|| तादृशभूम्यलाभे तु वास्तुविद्यया अनिराकृता ग्राह्या | इति यावत् तात्पर्यम् । उपदेशप्रासादेऽपि भव्येऽहनि शुभे क्षेत्रे प्रासादो विधिपूर्वकम् । मानादिदोषमुक्तेन कार्यते पुण्यशा < ન બની શકે. માટે દેરાસર બનાવવાના અધિકારીના પાંચેય વિશેષણો ઉચિત છે. શાસ્ત્રકારોની કેવી દીર્ઘ અને ઉમદાદિષ્ટ હોય છે!તેનો આના દ્વારા આછો ખ્યાલ આવી શકે છે. [૬/૨] દેરાસર કરાવવાની વિધિને મૂલકારશ્રી બતાવે છે કે – માથાર્થ :- શુદ્ધ ભૂમિ, લાકડાં વગેરે ઉપાદાન કારણ, કારીગરોને ન ઠગવા અને શુભ પરિણામની વૃદ્ધિ-આ દેરાસર કરાવવાની संक्षेपथी विधि छे. [६/3] ટીડાર્થ :- દેરાસરને નિર્માણ કરવામાં પ્રયોજક કર્તાના કાર્યોના વિધાનોના દ્વારોનો આ સંક્ષેપથી સમૂહ છે કે - [૧] આગળ કહેવામાં આવશે તે મુજબ શુદ્ધ ભૂમિ, [૨] લાકડાં વગેરે ચેન્નઉપાદાન કારણો, [3] કારીગરોને [સોમપૂરાઓને] ઠગવા નહિ, [૪] શુભ પરિણામની वृद्धि [६/३] આ દ્વારા ગાથા છે. તેમાંથી પ્રથમ દ્વાર શુદ્ધ ભૂમિના સ્વરૂપને મૂલકારથી બતાવે છે કે — ગાથાર્થ :- તે ભૂમિ મુનીન્દ્રોએ શુદ્ધ જણાવેલી છે કે જે વાસ્તુવિદ્યાથી વિહિત છે અને સમ્યક્ ન્યાયથી ગ્રહણ કરેલ છે તથા જે અન્યને પીડાનું કારણ ન બને. [૬/૪] Jain Education International દેશસરની ભૂમિ હૅવી જોઈએ ? ટીડાર્થ :- પરમજ્ઞાની પુરુષોએ દેરાસરસંબંધી તે ભૂમિને શુદ્ધ કહેલી છે કે જે વાસ્તુવિષયક વિદ્યાથી સમર્થન કરાયેલ હોય, અર્થાત १. मुद्रितप्रती 'अवञ्चनं' इति पाठान्तरम् । २. 'जिनेन्द्रे:' इति ह प्रती मुद्रितप्रतीच पाठः तथापि योगदीपिकानुसारेण 'मुनीन्द्र:' इति पाठ: सम्भाव्यते । ३. ह. प्रती 'विद्या तया' इति नास्ति, पाठः त्रुटित इति सम्भाव्यते । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240