Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 151
________________ ११८ पञ्चमं षोडशकम् ॐ कालस्वरूपमीमांसा उवतमेव निदर्शनार्थ स्पष्टमाह -> 'नेत्यादि । नागमवचनं तदधः सम्यक्परिणमति नियम एपोऽत्र । शमनीयमिवाभिनवज्वरोदयेऽकाल इति कृत्वा ॥५/४॥ आगमवचनं तदधः = चरमपरावर्ताधिकसंसारे न सम्यग् = विषयविषयिविभागेज परिणमति नियम एष =| प्रस्तुत: अत्र प्रक्रमे, शमनीयमिव = औषधमिव अभिनवज्वरोदये अकाल: = अप्रस्ताव इति कृत्वा ॥५/४|| = कल्याणकन्दली दवाप्तिः स्यात्, तदसमवधाने च नाद्यावधि कस्यापि तत्प्राप्तिर्युज्यते । न चैकस्य कालस्य भावपरिपाकपर्यायपरिकलितत्वेऽपि केषाञ्चिदेव प्राणिनां तदितरकारणकलापकलितत्वेन न सर्वेषां युगपदेव तत्सम्प्राप्तिरिति वक्तव्यम्, एवं सति इतरहेत्वपेक्षाविलम्बाऽभावरूपं प्राधान्यं कालस्य प्रच्यवेत । न च कालस्यानेकत्वान्नायं दोषः, प्रतिलोकाकाशप्रदेशं नानाकालाणुस्वीकारादिति वाच्यम्, असङ्ख्यलोकाकाशप्रदेशप्रमितकालाणुस्वीकारेऽपि जीवानामनन्तत्वेनैकस्मिन् कालाणी परिपक्वे सति युगपदेवानन्तानां सर्वजीवानन्तभागप्रमितानां तत्सम्प्राप्त्यापत्तेः, अप्रामाणिकदिगम्बरमतप्रवेशापाताच्च । न च सार्द्धद्वीपद्वयवर्तिकालाभ्युपगमान्न सर्वेषामेव लोकाकाशवर्तिनां जीवानां युगपदेव तदवाप्तिप्रसङ्गः इति साम्प्रतम्, एवं सति तदहिः नन्दीश्वरद्वीपादिवर्तिनां देवादीनां मुन्युपदेशादित: लोकोत्तरतत्त्वसंप्राप्ति: न स्यात्, स्याच्च सर्वेषामेव सार्द्धद्वीपद्वयगतजीवानां युगपत्तदवाप्ति: । एतेन सार्द्ध द्वीपद्वयवर्तिकालपरिपाकादेव तद्वहिर्वर्तिनां देवादीनां लोकोत्तरतत्त्वावाप्तिरित्यपि प्रत्याख्यातम्, सर्वेषामेव कृत्स्नलोकगतानां जीवानां तत्प्रसक्तेश्च ।। अनेन नित्यककालद्रव्यकल्पनापि निरस्ता, कस्याऽप्यद्यावधि तदनापत्तेरिति चेत् ? अत्रोच्यते -> 'जीवा चेव कालो त्ति अजीवा चेव कालो त्ति [ ] जीवाजीवाभिगमवचनात् कालस्य जीवाऽजीवपर्यायविशेषरूपत्वाभ्युपगमान्नायं दोषः । अत्र च > 'कालः पुनः परिणाम उच्यते' - [११/४२] इति चरकसंहितावचनमपि संवदति । प्रकृते च यस्मिन्नेव हि जीवे परिपक्वकालपर्यायो जायते तदपेक्षयैव हि चरमावर्त्तस्स्वीक्रियते, न त्वन्यापेक्षया । परिपक्वकालश्च स्वत एव सञ्जायते, चतु:शरणगमनादीनां तथाभव्यत्वपरिपाकसाधनानामपि परमार्थतः कालेनैवोपलब्धिः तात्त्विकी । यथा च कालस्य जीवाऽजीवानतिरिक्तत्वं तथा व्युत्पादितमस्माभिः भानुमत्यभिधानायां न्यायालोकटीकायामित्यधिकं ततोऽवसेयम् ॥५/३॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आगमवचनं तदधः सम्यक् न परिणमति एष नियमः अत्र; अभिनवज्वरोदये शमनीयमिव, अकाल इति कृत्वा ।।५/४।। इयं कारिका अधिकारविंशिकावृत्ति-श्रावकधर्मविधिवृत्त्यादौ [अ.वि.गा.२० श्रा.ध.गा.५] समुद्भुता। न विषय-विषयिभावेन उत्सर्गापवाद-निश्चयव्यवहार-द्रव्यस्तवभावस्तव-ज्ञानक्रिया-निक्षेपनयप्रमाणसप्तभङ्ग्यादिकं यथास्थितस्वपरस्थानभावेन रुचिविशेषयुक्तेन परिणमति, अकालः = अनवसर इति कृत्वा इत्यत्रान्वीयते, दृष्टान्तेऽपि च । तदुक्तं उपदेशपदे -> घणमिच्छत्तो कालो एत्थ अकालो उ होति नायब्यो । कालो य अपूणबंधगपभिती धीरेहिं निद्दिट्ठो ॥४३२- इति । अकाल: = जिनवचनस्य सम्यकपरिणामाऽपेक्षयाऽनुचितः काल इत्यर्थः । तेन नातिप्रसङ्गोऽनापत्तिर्वा । तत्काले तस्यैव गुरुकर्मत्वादयोग्यत्वेऽपि तदभिन्नतया तत्कालस्याउकालत्वोक्तिरिति ध्येयम् । तदुक्तं पञ्चवस्तुकेऽपि -> गुरुकम्माणं जम्हा, किलिट्ठचित्ताणं तस्स भावत्थो । नो परिणमेइ सम्म, कुंकुमरागो ब्व मलिणम्मि ।। विट्ठाण सूअरो जह, उवएसेण विन तीरण थाय छ. - साम म निराश ी ५ तम सिद्धान्तही छ. [4/3] વિશેષાર્થ :- સમય પાક્યા પૂર્વે કોઈને કશું મળતું નથી અને સમય પાકી ગયો હોય તો અવશ્ય મળે છે. તથા કાળપરિપાક स्वयंभू - स्वतः छ - मानिएपछ. [4/3] ઉપરોક્ત દટાન્નાર્થને જ સ્પષ્ટ કરતાં ભૂલકારથી કહે છે કે - ગાગાર્ગ :- આગમવચન ચરમાવર્ત પૂર્વે સમ્યફ પરિણમતું નથી - આ અહીં નિયમ છે; જેમ નવા તાવના ઉદયે ઔષધ सारी शत पशिसमतुं नयी तेम, आराम स्यारे ॥ ७. [५/४] * साणे आला न पा8 * ટીડાઈ :- ચરમ પુલપરાવર્ત કરતાં જેનો વધુ સંસાર હોય તે જીવને વિષય-વિષયી વિભાગથી આગમવચન પરિણમતું નથી. આ પ્રસ્તુત નિયમ અહીં જાણો, જેમ કે નવા તાવના ઉદયમાં ઔષધ સારી રીતે પરિણમતું નથી; કારણ કે તે સમયે ઔષધનો अवसर नथी डोतो. [4/४] विशेषार्थ :- समय पास थासो-५ पूर्व माशी १५. परंतु उत्सर्ग-५१६, हेय-उपाय, शान-41.... त्या वि५५વિભાગનુસારે તેનું પરિણમન તો શરમાવર્તમાં જ થાય. બે વર્ષનો છોકરો ગમે તેટલી મહેનત કરે તે ડૉકટર બની ન શકે; કેમ||. તે વખતે ડૉકટર થવાનો અવસર નથી. અત્યંત ગરમીના દિવસોમાં આંબલીનું પાણી પરિણમશે. હિમાલયમાં શીયાળામાં આંબલીનું પાણી પચી ન શકે, તાવ આવી જાય, કેમ કે ત્યારે તેનો અવસર નથી. ઉલ્ટી થવાના સમયે દૂધપાક આપવામાં આવે તો તે Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240