Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
१२० पञ्चमं षोडशकम्
88 स्तोकस्यापि विध्यादियुक्तानुष्ठास्योपादेयता
| एव = आगमाभ्युपगतफल एव भवति । अन्यथा आगमार्थाऽध्यारोपाभावे तत्तत्त्वदृशां आगमप्रामाण्याभ्युपगतृणां एषा = दाजाद्यविधिसेवा पापा पापहेतुः कथं स्यात् ? फलार्थिनः फलानुपाये प्रवृत्तेः अर्थभ्रमं विनाऽसम्भवादिति भावः ॥५ / ६ ॥
ज्ञानफलाभावलक्षणाऽपरिणामस्याप्यविधिसेवा लिङ्गमित्याह -> 'येषामित्यादि ।
येषामेषा तेपामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ? ॥ ५/७॥ येषां जीवानां एषा = अविधिसेवा तेषां आगमवचनं न सम्यक् = फलोपधानेन परिणतम् । को नाम
कल्याणकन्दली
<
दानाद्यविधिसेवेति । आदिपदेन शीलादिग्रहणं, तत्क्रमेणैवाऽऽराधनायोग्यताविर्भावात् । यथोक्तं स्तवपरिज्ञायां -> एतो च्चिय णिदिट्ठो धम्मम्मि चउव्विहम्मि वि क्रमो य । इह दाण- सील-तव-भावणामए अण्णहाजोगा || १९८ || संतंपि बज्झमणिचं | ठाणे दाणं पि जो न वियरेइ । इह खुदओ कहं सो सीलं अइदुद्धरं धरइ || १९९ || अस्सीलो ण य जायइ सुद्धस्स तवस्स हंदि विसओ वि । जहसत्तीऽतवस्सी भावइ कहं भावणाजालं ॥ २००॥ <- इति । दानाद्यविधिसेवा पापहेतुरिति । यथोक्तं श्रीरत्नशेखरसूरिभिः सम्बोधसप्ततिप्रकरणे जह भोयणमविहिकयं विणासए विहिकयं जियावेई । तह अविहिकओ धम्मो देइ भवं विहिकओ मुक्खं ॥ ४३ ॥ <- इति । तदुक्तं अष्टकप्रकरणे यथैवाऽविधिना लोके न विद्याग्रहणादि यत् । विपर्ययफलत्वेन तथेदमपि भाव्यताम् ॥ [ ८/४] - इति । तदुक्तं योगशतकवृत्तौ अपि -> अविधेः प्रत्यवायहेतुत्वात्, अकृतोऽविधिकृतयोगाद् वरं, असच्चिकित्सोदाहरणादिति [लो. ४ वृ.] । दानादौ विधिसेवनेनैव जिनाज्ञा आराधिता स्यात् । तदुक्तं पञ्चवस्तुके विहिदाणम्मि जिणाणं, आणा आराहिया धुवं होइ । अण्णेसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं |||७९६ ।। -- इति । अथाऽविधी सत्यपि क्रियमाणात् दानादिसदनुष्ठानात् कालेनाऽपवर्गप्राप्तिस्स्यादेवेति चेत् ? न, स्तोकस्यापि विध्यादिपरिकलितस्यैव सदनुष्ठानस्याऽपवर्गबीजत्वेनाऽर्हतामभिमतत्वात् । तदुक्तं मूलकारैरेव धर्मविन्दौ -> विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम्' [ ध. बिं. ४ / श्लो. २१] इति । विधिपालनपरत्वमासन्नसिद्धिलक्षणमविधिसेवनःञ्चाभव्यदूरभव्यादिलक्षणमिति | भावः । तदुक्तं उपदेशपदे सम्बोधप्रकरणे दर्शनशुद्धिप्रकरणे [२७] च आसन्न सिद्धिआणं विहिपरिणामो उ होइ सया कालं । विहिचाउ अविहिभत्ती, अभव्वजिअदूरभव्वाणं ॥ [ सं . देवाधि.१९३] इति । फलानुपाये इति उपलक्षणात् फलबाधके इत्यपि बोध्यम् । यद्वा फलानुपाये = फलोपायविपर्यये इत्येवं व्याख्येयम्, फलानुपायेन साध्यसिद्धेरनभिमतत्वात् । तदुक्तं धर्मविन्दौ -> अनुपायान्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः - [ध. बिं. ४ / २३] इति । 'अनुपायात्तु = उपायविपर्ययात् पुनः' इति तद्वृत्तिकारः । प्रक्रमे फलानुपायोऽविधिसेवात्मको बोध्यः । अर्थभ्रमं = फलानुपायादिलक्षणेऽर्थे फलोपायत्वादिप्रकारकं विपर्यासं विनाऽसम्भवादिति । शिष्टं स्पष्टम् ॥५/६ ॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> येषां एषा तेषां आगमवचनं सम्यक् न परिणतम् । को नाम अमृतरसास्वादज्ञो विषे प्रवर्तेत ? ॥५ / ७॥
=
=
"
-->
सम्यक् = फलोपधानेन = स्वोत्तरत्वविशिष्टसामानाधिकरण्यसम्बन्धेन फलजननतया परिणतम् । ततश्च न तदीयाऽविधिसेवामवलम्ब्य अज्ञातदशायां प्रवृत्तस्य विधिरसिकस्य प्रज्ञापनीयस्य तदुत्तरं फलोत्पादेऽपि व्यभिचारः ।
Jain Education International
=
વિશે વિધિથી વિપરીત આચરણ થાય છે. બાકી આગમિક અર્થને વિશે અપ્રામાણ્યનું ઉદ્ભાવન કરવામાં આવેલ ન હોય તો આગમપ્રામાણ્ય માનનારા જીવોને દાનાદિને વિશે પાપજનક અવિધિસેવન કેવી રીતે થાય ? ફલના અર્થી પુરુષની ફલના અનુપાયમાં પ્રવૃત્તિ અર્થભ્રમ વિના સંભવી ન શકે. - એવો મૂલકારશ્રીનો આશય છે. [પ્રસ્તુતમાં ફલ = અભ્યુદય, પુણ્ય વગેરે, ફલનો અનુપાય अविधिसेवन, अर्थक्रम = इननब्रांति ओम समj.] [4 / ६ ]
અવિધિસેવન એ જ્ઞાનના ફળના અભાવાત્મક અપરિણામનું પણ લિંગ छेडे -
=
લક્ષણ છે. આ વાતને બતાવતાં શ્રીહરિભદ્રસૂરીશ્વરજી
ગાથાર્થ :- જેઓ અવિધિસેવન કરે છે તેઓને આગમવચન સારી રીતે પરિણત થયું નથી. અમૃત રસના આસ્વાદને જાણનારો गरम प्रवृत्ति टीडार्थ :જે જીવો દાનાદિને વિશે અવિધિને સેવે છે તેઓને ફલોત્પન્ન કરવારૂપે આગમવચન પરિણત થયું નથી. અમૃતના રસાસ્વાદને જાણનાર કોણ ઝેરને વિશે ખાવાની પ્રવૃત્તિ આચરે ? વિષપ્રવૃત્તિતુલ્ય અવિધિસેવન છે. તેથી જણાય છે કે તાત્ત્વિક
? [4/७]
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240