Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 154
________________ 8 विधेरावश्यकताविमर्शः १२१ भक्षणप्रवृत्तिं विदध्यात् ? 'विषप्रवृत्तिकल्पाऽविधिसेवा । तत्त्वतो जागमविधिमुखेनोक्तम् । निषेधमुखेजाह -> तस्मादित्यादि । तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः ||५/८ || कल्याणकन्दली अमृतरसास्वादज्ञः पुमान् विषे प्रवर्तेत वचनं फलतः परिणतमिति भावः ॥ ५ / ७॥ सुगमार्थकल्पनाकारस्तु नातिप्रसङ्ग इति विभावनीयम् । -> दृष्टान्तो नाम यत्र मूर्ख विदुषां बुद्धि-साम्यम् <- [ ३ / ८ / ३४] इति चरकसंहितावचनादुदाहरति को नाम अमृतरसास्वादज्ञ इति । क्वचित् कदाचित् प्रयोजनविशेषेण अमृतरसास्वादज्ञोऽपि विषानयन-नयन क्रयण-विक्रयणादिकं विदध्यादिति चेतसिकृत्याह - विपे प्रवर्त्तेत भक्षणप्रवृत्तिं विदध्यादिति । ततश्च दाष्टन्तिकेऽप्यविधेर्निषेध्यतया उपदेशे प्रदर्शनेऽपि न दोषः । न हि परिहारार्थितयाऽनन्यगत्या तत्र प्रवृत्तः प्रवृत्तो नाम । उपलक्षणादविधिप्रशंसानिषेधः सूचितः । तदुक्तं षष्ठिशतकप्रकरणे नेमिचन्द्रेण -> मुद्वाण रंजणत्थं अविहिपसंसं कयाइ न करिज़्ज़ा । किं कुलवहुणो कत्थइ थुणंति वेसाण चरियाई || ५८ || ननु शुद्धक्रियाया एवं पक्षपाते तदलाभेऽशुद्धायाश्चानङ्गीकारेऽक्रियापरिणामस्य स्वत एवोपनिपातात्तीर्थोच्छेद एव स्यात् । ततश्च 'सर्वनाशे समुत्पन्नेऽर्धं त्यज्यति पण्डित' इति न्यायादविधिसेवाऽप्याश्रयणीयैवेति चेत् ? मैवम्, अविधिकरणे सूत्रोक्तक्रियाविनाशात् परमार्थतः तीर्थविच्छेद एव सूत्रविहितयथोचितक्रियाविशिष्टसाधु-साध्वी श्रावक-श्राविकासमुदायो हि तीर्थनाम्ना प्रोच्यते । तदुक्तं सम्बोधसप्ततिकाप्रकरणे -> एगो साहू एगा य साहूणी सावओ वि सड्ढी वा । आणाजुत्तो संघो सेसो पुण अट्ठिसंघाओ || - [ ३९ ] इति । ततश्वाविधिसेवाया विषकल्पत्वमेव । विषं हि भक्षकस्यैव विनाशकम्, अविधिसेवा त्वसदालम्बनतया परेषामपि तत्र पक्षपातजननादिद्वारा । विधिकरणे दोषप्राप्तावप्यदोष एव । तदुक्तं निशीथचूर्णौ अपि -> सव्वत्थ एवं विधिं करेंतो जदि वि दोसेहिं पुट्टो तहा वि सुद्धो [नि.चू. ४१९२ ] । चाधेयम् विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवेदिति विमृश्य तद्भिया न क्रियात्यागो विधेयः | किन्तु विधिसम्पादनायैव प्रयतितव्यम् । अशठभावेन विधिसम्पादनप्रवृत्तौ जायमानस्याशुद्धानुष्ठानस्यापि शुद्धानुष्ठानकारणत्वात्, तदुक्तं चैत्यवन्दनमहाभाष्ये -> असढस्स अपरिसुद्धा किरिया सुद्धाए कारणं होइ । जत्तो विमलं रयणं सुहेण बज्झं मलं चयइ ॥ [ चै. वं. महा.भा.गा. ८९७] इति । द्रव्यतो विधिभङ्गे तत्पक्षपातत: श्रद्धालुत्वमप्यनाविलमुपतिष्ठते । यथोक्तं धर्मरत्नप्रकरणे -> विहिसारं चिय सेवइ, सद्भालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ वि पक्खवायं वहइ तम्मि ॥ ९१ ॥ - इति । उपदेशपदे सम्बोधप्रकरणे दर्शनशुद्धिप्रकरणे [गा. २८ ] च धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना || [सं. २/ ३३८] - इत्युक्तम् । अकरणापेक्षयाऽविधिकरणमपि प्राथमिकदशायां वरिष्ठमेव, निर्जरालाभात् । तदुक्तं जीवानुशासने अकुताउ कुणंतो अविहीइवि होइ निज्जराभागी । कित्तिमेत्ता सत्ता जं विहिविनायगा लोए ||६२|| तम्हा विहिसदहणं सया कुणंतो करेसु करणिज्जं । अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज || ६४ || <इति । ततश्च न सातिचारव्रतपालनापेक्षया तदप्रतिपत्तिर्गरीयसी, विधि-पक्षपातेन सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारानुष्ठानसम्भवात्, वक्ष्यंति चाग्रे अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः <- [ १३ / १३ ] इति । अयमाशय: प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदाऽपि वा प्रज्ञापनीयस्याविधिदोषो निरनुबन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय विधिबहुमानात् गुर्वाज्ञायोगाच्च तस्य फलतो विधिरूपत्वात् । इदमेवाभिप्रेत्य -> 'अविहिकया वरमकयं असूयवयणं भांति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुयं ॥ - [ ] इत्यादिवचनानीति व्यक्तं योगविंशिकावृत्तौ ॥५ / ७|| -> योगदीपिकायां अष्टमकारिकावतरणिकायां -> विधिमुखेनोक्तम् । निषेधमुखेनाह < इति पाठः । स च प्रामादिकः । . इत्येवं पाठः समीचीनः प्रतिभाति, तथैव पूर्वोत्तरग्रन्थसङ्गतेः, सुगर्माथ < -> = = Jain Education International -> 'सम्यग् = ज्ञेयविषयविभागेन' <- इत्याचष्टे । तत्र ज्ञेयपदस्योपलक्षणात् हेयोपादेयग्रहणमिति तत्स्थाने -> निषेधमुखेनोक्तम् । विधिमुखेनाह कल्पनावृत्तिकारस्याप्यत्रैव स्वरसाच्च । રીતે આગમવચન ફલની અપેક્ષાએ પરિણત થયેલ નથી. એવો મૂલકારશ્રીનો આશય છે. [૫/૭] ‘અચરમાવર્તમાં આગમવચન ન પરિણમે' એમ નિષેધ મુખે જણાવ્યું. હવે તે વાતને વિધિમુખે રીતે સુરિપુરંદર જણાવે છે કે – ४. मुद्रितप्रती --> विपप्रवृत्तिकल्पामविधिसेवां <- इत्यशुद्धः पाठः । For Private & Personal Use Only = વિધાનરૂપે = विधेयात्मा www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240