Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
988 गीतार्थपरतन्त्रस्य प्रतिक्षणविलक्षणपरिणामः ॐ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतत्त्वं तु परं बुधस्य भावप्रधानन्तु ॥२/११॥ इत्यादि उततं साधुवृत्तं मध्यमबुद्धेः सदा = निरन्तरं समाख्येयं = प्रकाशनीयम् । आगमतत्त्वं तु प्रागुक्तं परं : केवलं बुधस्य भावप्रधानं तु = परमार्थसारमेव, समाख्येयम् ॥२/११||
__ कल्याणकन्दली भाषित्वप्रसङ्गः, व्यवहारानगतस्यापि वस्तुनः श्रुतसिद्धत्वात्, तत्तद्धर्मगौण-मुख्यत्वोपपत्त्यर्थमेव नयभेदानुसरणात् । इदमेवाभिसन्धाय टीकाकृताऽपि भापारहस्ये --> ववहाराणगयं वत्थं पि सुयसिद्धं -. भा.रह.गा.२०/प्र.७७] इति प्रोक्तम । यथ तथा विस्तरतोऽस्माभिः मोक्षरत्नाभिधानायां तट्टीकायामपपादितम् । किञ्च, व्यवहारस्यापि स्वविषये बलवत्त्वम् पञ्चवस्तुके --> ववहारोऽपि हु बलवं, जं छउमत्थंपि बंदइ अरहा । जा होइ अगाभिन्नो, जाणतो धम्मयं एवं «- ॥१०१६।। किञ्च, प्रकृते मध्यमबुद्धौ विशुद्भव्यवहारनयाऽऽभिप्रायिकदेशनाया एव योग्यत्वसत्त्वात्, तथैव तस्य मार्गावतारानुसारित्वादिसम्भवात्, 'अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' इति न्यायात्' । अत एव --> 'गुरुपारतन्त्र्यादिना द्रव्यसम्यक्त्वाऽऽरोपपूर्व चारित्राऽऽरोपणमपि सफलतामास्कन्दती' «-ति [प्र.श.का.१५ पृ.१२१] प्रतिमाशतकवृत्तौ टीकाकृतोक्तम् । गीतार्थगुरुपरतन्त्र-/ स्याउगीतार्थस्य गीतार्थापेक्ष एवं प्रतिक्षणविलक्षण: तथाभूतपरिणामः, नान्यथा, प्रकाशकमपेक्ष्यैव हि प्रकाश्य: प्रकाशस्वभाव: न तु विपरीतस्वभावमन्धकारमुदासीनस्वभावं वाऽऽकाशादिकम् । एतेन --> गीतार्थपरतन्त्रे गीतार्थे द्रव्यसम्यग्दृष्टित्वव्यवहारेऽपि सम्यग्दर्शनप्रत्ययिकनिर्जरानापत्तिः -- इत्यपि प्रत्याख्यातम्, नय-निक्षेप-प्रमाणपरिच्छेदाधीन-सकलसूत्रार्थपरिज्ञानसाध्यविशिष्टप्रवचनरुचिस्वभाव-भावसम्यक्त्वसाध्यनिर्जरानवाप्तावपि भावसम्यक्त्वसाधकतया द्रव्यसम्यक्त्वस्वरूपव्यवस्थिते: मार्गानुसार्यवबोधमात्रानषक्तरुचिजन्यनिर्जराज्नपायादिति [स्या.कल्प.स्त.७ का.३०] व्यक्तं स्याद्वादकल्पलतायाम् । इदश्च बुधगम्यं समयरहस्यमवहितमानसैर्विभावनीयम् ॥२/१०॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । बुधस्य तु भावप्रधानं तु आगमतत्त्वं समाख्येयम् ॥२/११॥ इयमपि कारिका धर्मरत्नप्रकरणवृत्त्यादौ [गा.९६३.] उद्धृता वर्तते । साधुवृत्तं = सानुबन्धशुद्भिसम्पन्नसाधुसमाचरणं मध्यमवुद्धेः = मध्यमविवेकसमन्वितस्य निरन्तरं = व्याक्षेपपरिहारेण सादरं श्रोतुमुपस्थितत्वकालावच्छेदेन क्षेत्रादिपर्यालोचनपूर्व प्रकाशनीयम् । बुधस्य परमार्थसारमेव = उपदेशपदादिप्रदर्शितरीत्युपलब्धपदार्थ-वाक्यार्थ-महावाक्यार्थोत्तरकालीनं शुद्धनिश्चयनयाभिमतदम्पयर्थमुख्योद्देश्यकमेव तत्त्वं समाख्येयम्, 'अइदंपज्जत्यो पुण आणा धम्ममि सारो त्ति' [उ.रह.१६१] इत्यादिः उपदेशरहस्यादिदर्शित उपदेशो बुधयोग्य इत्यर्थः, उपरितनभूमिकाऽऽरोहणसमर्थस्याऽधस्तनभूमिकोचितोपदेशदानानौचित्यात् । एवमेव -> आहाकम्मपरिणओ फासुयभोईवि बंधओ होइ । सुद्धं गवेसमाणो आहाकम्मेऽवि सो सुद्धो ।। - [पिं.नि.२०७] इति पिण्डनियुक्तिवचनं, एवं --> नाञ्चलो मुखवस्त्रं न, न राका न चतुर्दशी । न श्राद्धादिप्रतिष्ठा वा तत्त्वं ગુરઆજ્ઞાને બિનશરતી રીતે કાયમ માટે સ્વીકારવી જોઈએ. આવા વિશિષ્ટ આદરયુકત ગુરુપારખંથી વિશિષ્ટ કક્ષાનું પુણ્યાનુબંધી પુય ઉત્પન્ન થાય છે અને તેનાથી સર્વજ્ઞના દર્શન થાય છે. જિઓ યોગદટિસમુચ્ચય શ્લોક ૬૪ ની ટીકા) તથા તે સર્વજ્ઞદર્શન મોક્ષનું કારણ છે. આ રીતે પરંપરાએ ગુરુપરતંત્રથી જ મોક્ષ થાય છે. તેથી મોક્ષાભિલાષી સાધુએ પ્રાણાતે પાગ ગુરુ આજ્ઞાને ઠુકરાવવી નહિ. ગુર્વાષાના અસ્વીકારમાં મોક્ષનો અસ્વીકાર સમાયેલો છે. કાગડાને ઉડાડવા ચિંતામણિ રત્ન ફેંકાય નહિ તેમ લૌકિકमाति- -तु सुपने मात२ गुर्वाधानो (मंगन राय. [२/१०] મધ્યપ્રદેશનાનો ઉપસંહાર કરતાં મૂલકારથી કહે છે કે – ગાચાર્ય :- આ પ્રમાણે સાધુઆચાર મધ્યમબુદ્ધિને હંમેશા કહેવા. પંડિતને તો ભાવપ્રધાન જ આગમતત્વ કહેવું. [૨ [૧૧]||
દીકાર્ય :- આ પ્રમાણે જણાવેલ સાધુ આચાર મધ્યમબુદ્ધિને હંમેશા સમ્યફ રીતે કહેવા. પૂર્વોકત (૧/૧૦ પૃષ્ઠ ૧૯) આગમતત્ત્વ તો માત્ર પંડિતને જ કહેવું અને તે આગમતત્ત્વ પણ પરમાર્થપ્રધાન જ કહેવું. [૨/૧૧].
५२भार्थधान आगमतत्व बुधशविषय વિશેષાર્થ :- પંડિત થતા વિશિષ્ટતર વિવેકદૃષ્ટિસંપન્ન હોવાથી તેને પરમાર્થપ્રધાન - ઔદમ્પર્ધાર્થ મુખ્ય આગમતત્ત્વનો જ ઉપદેશ આપવો. તેને નીચેના સ્તરનો ઉપદેશ આપવો એ હકીકતમાં તેની જોડે અન્યાય કરવા જેવું છે. ગુંદરપાક-સાલમપાક-મેથીપાક १. यद्यपीदं वर्त्म व्यवहारनयेन शुद्धमेब किन्तु शुद्धनिश्चयमताऽपेक्षया शुद्धमित्येतावता प्रदर्शितन्यायावतारोऽत्र न्याय्य एवेति ध्येयम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a1dc1abbb9cb98c952063094b5c75b14d5167f6631196e56999119b871c41b4d.jpg)
Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240