Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 98
________________ लक्षणव्युत्पत्तिविचारः 88 तृतीयं धर्मलक्षणषोडशकम् राद्धर्मदेशनाविधिरुवतः । अथ धर्मस्यैव स्वलक्षणमभिधित्सुराह - अस्येत्यादि । अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् । सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम् ॥३/१॥ 3 अस्य धर्मस्य लक्ष्यते तदितरव्यावृत्तं वस्त्वनेनेति लक्षणं, स्वच तल्लक्षणच = स्वलक्षणं इदं वक्ष्यमाणं बुधैः सदैव विज्ञेयं, लक्षणस्य कदाऽप्यपरावृत्तेः । स्वलक्षणं कीदृशम् |? सर्वेरागमैः परिशुद्धं, सामान्यतः तस्य सार्वतन्त्रिकत्वात् । तथा यत् स्वलक्षणं आदि-मध्यान्तेषु कल्याणं अन्तरालाऽप्राप्तेः सदा सुन्दरमित्यर्थः ॥ ३ / १॥ V कल्याणकन्दली ---> = = मूलग्रन्थे दण्डान्वयस्त्वेवम् बुधैः अस्य धर्मस्य स्वलक्षणं इदं सदैव विज्ञेयम्, यत् सर्वागमपरिशुद्धं, आदि-मध्यान्तकल्याणम् ||३ / १ || लक्षणपदस्य व्युत्पत्तिमाह - लक्ष्यते ज्ञायते तदितरव्यावृत्तं स्वेतरभिन्नत्वेन रूपेण वस्तु अनेनेति लक्षणं = लक्षणस्य व्युत्पत्तिः । निशीथचूर्णिकारस्तु -> लक्खिज्जति ताण सरूवो जेण तं लक्खणं <- (नि.भा. ६४८३) इत्याचष्टे । अव्याप्त्यतिव्याप्त्यसम्भवदोषत्रितयशून्यं लक्षणस्य लक्षणमित्येके । लक्ष्यतावच्छेदकसमव्याप्तत्वं तदितीतरे । कर्मधारयसमास विग्रहप्रदर्शनेन स्वलक्षणं = स्वस्वरूपभूतं लक्षणमित्यर्थः, न तु सास्नादिमत्त्वादेर्गोलक्षणादेरिव स्वाश्रयैकदेशवृत्तित्वम् । रत्नाकरावतारिकोक्तदिशा [रत्ना. अव. ७ / ५६ ] स्वभावस्य कादाचित्कत्व शाश्वतिकत्वभेदेन द्विविधत्वेऽपि लक्षणं लक्ष्यानतिरिक्तान्यूनसत्ताकमेकविधमेव, लक्षणस्य कदाऽप्यपरावृत्तेः यथा 'उष्णस्पर्शवत्तेजः' इति यद्वा 'रूपिणः पुद्गलाः' इति । स्वलक्षणं = प्रकृते सर्वकालीनं धर्मसम्बन्धि - स्वलक्षणं कीदृशं किंस्वरूपं स्यात् ? इत्याशङ्कामपाकर्तुमुपक्रमतेसर्वागमपरिशुद्धं सर्वैरागमैः परिशुद्धं = अबाधितं, न तु केवलं स्वाभ्युपगतेनागमेन परिशुद्धम् । कुतः ? उच्यते, सामान्यतः = धर्माभिलापमात्ररूपमाश्रित्य तस्य = धर्मस्य सार्वतन्त्रिकत्वात् सर्वैरेव तन्त्रैः स्वीकृतत्वात् । स्वलक्षणं आदिमध्यान्तकल्याणं नन्वेवं सति धर्मस्वलक्षणमसम्भवग्रस्तमेव, जैन- साङ्ख्य-योग-योग- वेदान्तप्रभृतितन्त्रैः परिशुद्धत्वेनाभिमतस्य धर्मस्वलक्षणस्य लोकायतिकतन्त्राऽऽजीवकतन्त्रादिभिर्बाधितत्वात् तैः परिशुद्धत्वेनाभिमतस्य च धर्मस्वलक्षणस्य जैन - साङ्ख्य-योग-योग-वेदान्तप्रभृतितन्त्रैर्बाधितत्वादित्याशङ्कायामाह यत् आदि-मध्यान्तेषु कल्याणं, कदापि | अन्तरालाऽप्राप्तेः = कालिकान्तरविरहेण सदा सुन्दरमित्यर्थः, लोकायतिकप्रभृतितन्त्रैः परिकल्पितस्य धर्मस्वलक्षणस्य केवलमादावेव | चारुत्वेन प्रतिभासेऽपि सर्वदा सुन्दरत्वाभावात् । यद्वाऽऽद्ये मध्यमे चरमे च वयसि कल्याणस्वरूपम्, यद्वा श्रोतुः प्राथमिकमाध्यमिक-प्रकृष्टधर्मदशानुरूपं सुन्दरम्, यद्वा शास्त्रस्याऽऽदौ मध्येऽन्ते च चारुरूपम्, यद्वाऽऽद्यभूमिकायां विकासशीलावस्थायां प्रकृष्टविकसितदशायाञ्च सुन्दरमित्यर्थः । एतावता धर्मस्वलक्षणस्य लक्षणमभिहितम् । वस्तुतस्तु त्रैकालिककल्याणकारित्वादेव सर्वागमपरिशुद्धिर्धर्मस्वलक्षणस्य विज्ञेया । अतः 'सर्वागमपरिशुद्धमि' त्यस्य રતિદામિની (ગુજરાતી વ્યાખ્યા) દ્વિતીય પોડશકમાં સદ્ધર્મની દેશનાનો વિધિ કહેવાયો. હવે ધર્મના જ વિશેષ લક્ષણને મૂલકારથી જણાવે છે કે F ગાથાર્થ :- પંડિતોએ આ ધર્મનું નિજ લક્ષણ એ જ હંમેશા સદૈવ જાણવું કે જે સર્વાંગમથી પરિશુદ્ધ હોય તથા આદિ, મધ્ય અને અંતકાલે કલ્યાણસ્વરૂપ હોય. [૩/૧] धर्मनुं पंडितगम्य लक्षण ठेवु होय ? = Jain Education International = = = ६५ = For Private & Personal Use Only = टीडार्थ :- स्वेतरथी भिन्न = વ્યાવૃત્તરૂપે વસ્તુ જેના વડે જણાય તેને લક્ષણ કહે છે. [જેમ કે સાસ્નાદિમત્ત્વ વડે ગાય બકરીથી વ્યાવૃત્તત્વેન = ભિન્નરૂપે જણાય છે. અર્થાત્ ‘સાસ્નાદિમાન્ હોવાથી આ ગોભિન્ન બકરી વગેરે સ્વરૂપ નથી' આવો બોધ થવાથી સાસ્નાદિમત્ત્વ એ ગાયનું લક્ષણ કહેવાય.] ધર્મનું આ [જેને હમણાં કહેવામાં આવશે] સ્વલક્ષણ પંડિતોએ સદા માટે જ જાણવું, કારણ કે લક્ષણ ક્યારેય પણ બદલાતું નથી. [ગાયનું લક્ષણ ક્યારેક સાસ્નાદિમત્ત્વ અને ક્યારેક સફેદ ચામડી આવું ન હોય, લક્ષણ વૈકાલિક એક સ્વરૂપ જ હોય.] ધર્મનું સ્વાત્મક લક્ષણ કેવું હોય ?' આ સમસ્યાનું સમાધાન એ છે કે ધર્મસ્વલક્ષણ સર્વ [દર્શનોના] આગમોથી પરિશુદ્ધ [માન્ય અથવા અબાધિત] હોય, કારણ કે સામાન્યથી ધર્મ સર્વ દર્શનોનો વિષય છે. તથા ધર્મનું સ્વલક્ષણ તે હોય કે જે પ્રારંભે, મધ્યે અને અંતે કલ્યાણસ્વરૂપ હોય; મતલબ કે વચ્ચે કાલિક અંતર ન પડવાથી સર્વદા સુંદર હોય, આ બે શરતનું જેમાં પાલન થતું હોય તે ધર્મનું સ્વલક્ષણ બની શકે. [૩/૧] વિશેષાર્થ :- સર્વ દર્શનકારો ધર્મનો અંગીકાર કરે છે. ભલે તેનું નામ બૌદ્ધ, જૈન, સ્વામીનારાયણ, વેદાન્ત વગેરે અલગ www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240