Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
* आज्ञापालने दोषप्राप्तावपि निर्दोषतैव चैतदेव - वचनोत अस्य = धधर्मस्य ॥२/१२॥
__ कल्याणकन्दली ततश्च सर्वत्र जिनाज्ञाऽबाधयैव प्रवर्त्तितव्यमित्युपदेशः। यथोक्तं -> आणाकरणसारं खु अरिहंताणं दंसणं - [ ] । तदुक्तं वीतरागस्तोत्रेऽपि -> आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ८- [वी.स्तो.१९/४] इति । अयमैदम्पर्यार्थो बुधस्य कथनीयः । तदुक्तं उपदेशरहस्येऽपि -> अइदंपज्जत्थो पुण मोक्खंगं होइ आगमाबाहा --- [उ.रह.१७१] इति । आज्ञापालने दोषसम्पत्तावपि निर्दोषः तदपालने च दोषाप्राप्तावपि सदोष इति । तदुक्तं निशीथभाष्ये --> ण य सञ्चो वि पमत्तो आवज्जति तध वि सो भवे वधओ । जह अप्पमादसहिओ आवण्णो वि अवहओ उ ।।९२।। पंचसमितस्स मुणिणो आसज्ज विराहणा जदि हवेजा। रीयंतस्स गुणवओ सुब्बत्तमबंधओ सो उ-||१०३|| वक्ष्यमाणरीत्या पृ.५४] सांपरायिककर्मापेक्षयाऽबन्धकत्वमवसेयम् ।
__ तदुक्तं ओघनियुक्ती --> आया चेव अहिंसा आया हिंसत्ति निच्छओ एसो । जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो «- ।।७५५।। तदुक्तं उपदेशपदेऽपि --> ता आणाणुगयं जं तं बुहेण सेवियञ्चं तु - [९.१०] इति । अत एव चैत्यवासियतीनां चैत्यद्रव्यवृद्धिप्रतिषेधमुपदिश्याऽपि कुवलयप्रभाचार्येण जिननामकर्म बद्धम् । तदक्तं महानिशीथे -> भणियं तेण महाणुभागेणं गोयमा ! जहा “भो भो पियंवए ! जइवि जिणालए तहवि सावजमिणं णाहं वायामित्तेणवि एयं आयरिज्जा।" एवं च समयसारं परं तत्तं जहट्ठियं णीसंकं भणमाणेण तेसिं मिच्छादिट्ठीलिंगीणं साहवेसधारीणं मज्झे गोयमा : आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं एगभवावसेसीकओ भवोयही -- [म.नि.२८] इति । एवञ्च विधाने निषेधसंवेधो निषेधेऽपि च विधिसंवेधो बुधस्य दर्शनीयः । तदक्तं निशीथभाष्ये वृहत्कल्पभाष्ये च -> उस्सग्गेण णं भणिआणि जाणि अक्वाय ओ अ ताणि भवे । कारणजाएण मुणी सञ्चाणि वि जाणियवाणि || उस्सग्गेणं णिसिद्धाइ जाइ दव्याइ संथरे मुणिणो । कारणजाए जाए सवाणि वि ताणि कपंति ॥ ६- [बृ.क.भा.३३२६/३३२७ नि.भा.८२४४/५२४५] अत एव आचाराङ्गे --> जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा ८- [१/४/६] इत्युक्तम् । तदुक्तं चरकसंहितायां --> उत्पद्यते हि सावस्था देशकालबलं प्रति । यस्यामकार्यं कार्यं स्यात् कर्म कार्यं च वर्जितम् ।। - [९/३/२६] एवमेव कल्प्या कल्प्येऽ-प्येकान्तो नास्ति । तदक्तं प्रशमरतो -> किञ्चिच्छद्धं कल्प्यमकल्प्यं स्यात्, स्यादकल्प्यमपि कल्प्यम । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यम्, नैकान्तात् कल्पते कल्प्यम् ।। - [प्र.र.१४६/१४७] इति । न हि केवलादेवोपभोगादकल्प्यस्य कर्मबन्धो देशित: समये किन्तु स्वपरिणामात् -> 'इय परिणामा बंधे' - [२२९] इति श्रावकप्रज्ञप्तिवचनात् । तदक्तं प्रवचनसारे -> परिणामादो बंधो, परिणामो राग-दोस-मोहजुदो - [प्र.सा.२/८८] इति । --> परमरहस्समिसीणं समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमवलंबमा-णाणं ।। - [ओ.नि.१०९८] इति ओघनियुक्तिवचनमप्यनुसन्धेयम् । एवं तस्याउ चारोपदेशेऽपि तात्पर्यार्थशुद्भिः सर्वत्र प्रदर्शनीया गुरुणा, यथा ईर्यासमितिमधिकृत्य --> उच्चालियंमि पाए इरियासमियस्स संकमणट्ठाए । वावजिज्ज कुलिंगी मरिज तं जोगमासज्ज ॥२२३|| न य तस्स तन्निमित्तो बंधो सुहमो विदेसिओ समए । | जम्हा सो अपमत्तो स उ पमाउत्ति निद्दिट्टा ॥२२४॥ - इति वस्तुलक्षिनिश्चयनयपरं श्रावकप्रज्ञप्तिवचनं, --> जं न ह
भणिओ बंधो जीवस्स वहमि वि समिइ-गुत्ताणं । भावो तत्थ पमाणं न पमाणं कायवावारो ।।१८।। - इति भावकुलकवचनं, -> अविधायाःपि हिंसां हिंसाफलभाजनं भवत्येकः । कृत्वाऽप्यपरो हिंसां हिंसाफलभाजनं न स्यात् ॥[१] «- इति हिंसाऽष्टकवचनं. --> जियद् व मरद व जीवो अजदाचारस्स निच्छ ओ हिंसा । पयदस्स नत्थि बंधो हिंसामित्तेण समिदस्स ।।
- [प्र.सा.३/१७] इति प्रवचनसारवचनं, --> अप्रादुर्भावः खलु रागादीनां भवत्यहिंसेति । तेषामेवोत्पत्तिर्हिसेति जिनागमस्य संक्षेपः ।।४४|| «- इति आत्मलक्षि-निश्चयनयप्रतिपादनप्रवणं पुरुषार्थसिद्धयुपायवचनम् । तथा तादृशमेव --> रागादीणमणुप्पाओ अहिंसकनं ति देसियं समए । तेसिं च उप्पत्ती, हिंसेत्ति जिणेहि णिहिट्ठा || <-- [ ] इति । एवं -> जा जयमाणस्स भो विराहणा सुत्तविहिसमग्गरस । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स || ४- ओ.नि.७६०] पिं नि.६७१] इति
४७. [२/१२]
૧ જિનાજ્ઞાવિરાઘ8ના ઉગ્ર 8 પટા અધર્મ છે વિશેષાર્થ :- ધર્મના અને અધર્મના કેન્દ્રસ્થાનમાં જિનાજ્ઞાની આરાધના અને વિરાધના રહેલી છે. માટે ધર્મનો નિચોડ જિનવચન Jain Education Tritematona ------ - --- For Private Personal use only
www.janendrary.ig|
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7a49bd466c19d14118a6f86c6d8b667cbb07bd3aa23b4a8a4f6aef8fbe1bd100.jpg)
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240