Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
* आधाकर्म-द्रव्याद्यभिग्रहादिस्वरूपविद्योतनम् * गुवी'त्यादि ।
गुर्वी पिण्डविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां संत्यागस्तथैकसिक्थादिपारणकम् ॥२/५॥ गुवी पिण्डविशुद्धिः आधाकर्मादित्यागेन, द्रव्याघभिग्रहा: = द्रव्य-क्षेत्र-काल-भावाऽभिग्रहा: चैव चित्रा: - नानाप्रकारा: समयप्रसिद्धाः । विक्रतीनां क्षीरादीनां संत्यागः । तथा एकं सिक्थं यत्र तदादिपारणकं उपवासादितपोदिजानन्तरदिनभोजनं, आदिना एककवलादिग्रहः ॥२/७|| 'अनियते'त्यादि ।
__ कल्याणकन्दली इत्युक्तम् । उद्गमादिदोपत्यागश्च इति । --> सोलस उग्गमदोसा, सोलस उप्पायणाए दोसा उ «- [पि.नि.६६९] इति पिण्डनियुक्तिवचनं बालस्योपदेष्टव्यमिति भावः ॥२/४|| | मूलग्रन्थे दण्डान्वयस्त्वेवम् -> गुर्वी पिण्डविशुद्धिः, चित्रा द्रव्याद्यभिग्रहाश्चैव, विकृतीनां संत्यागः तथा एकसिक्थादिपारणकम ॥२/५।। इयं कारिका धर्मरत्नप्रकरणवृत्त्यादी समुद्धृता वर्तते [ध.र.प्र.गा.९६ वृ.पृ.२६१] । पिण्डविशुद्धिरिति । तदुक्तं अष्टकप्रकरणे --> अकृतोऽकारितश्चान्यैरसंकल्पित एव च । यते: पिण्डः समाख्यातो विशुद्धः शुद्धिकारकः - ॥६/११॥ एवं --> चरणकरणस्स सारो भिक्खायरिया तहेव सज्झाओ । एत्थओ उज्जममाणं तं जाणसु तिब्वसंवेगं || चरण-करणस्स सारो भिक्खायरिया तहेव सज्झाओ । एत्य परितप्पमाणं तं जाणसु मदसंविग्गं ।। - [उद्दे.६/३८-३७] इति व्यवहारभाष्यप्रभृतिकमपि बालस्योपदष्टव्यम् । आधाकर्मादित्यागेनेति पिण्डविशुद्भिगतगुरुत्वज्ञापकहेतुरेतावतोक्तः । आधाकम्मस्वरूपञ्च पश्चवस्तुके --> सञ्चित्तं जमचिनं साहूणट्ठा कीरई जं च । अच्चित्तमेव पच्चइ, आहाकम्मं तयं भणियं ।। - [पं.ब.७४३] इत्येवमुक्तम्। पिण्डनियुक्ती च --> ओरालसरीराणं उद्दवणं तिपायणं च जस्सट्ठा । मणमाहिता कीरइ आहाकम्मं तयं बेंति ||- पिं.नि.९७] इत्येवमुक्तम् । अर्थतस्तु नानयोर्भेद इति तद्व्याख्याविलोकनेन विभावनीयम् । उपलक्षणात् पिण्डैषणाऽपि प्रदर्शनीया । तदुक्तं निशीथचूर्णी ->सत्त पिंडेसणाओ-असंसट्ठा, संसट्ठा, उद्भडा, अप्पलेवा, उवग्गहिया, पग्गहिया, उज्झियधम्मिया य <-[भा.६|| भा.गा. ५२४१ पृ.३३] । द्रव्य-क्षेत्र-काल-भावाभिग्रहा इति । तत्स्वरूपञ्च पश्चवस्तुके -> लेवडमलेवडं वा, अमुगं दन्वं|| व अज्ज घिच्छामि । अमगेणं व दब्येणं, अह दव्याभिग्गहो चेव ।।२९८।। अट्ठ उ गोअरभूमी, एलुगविक्वंभमित्तगहणं च ।। सग्गामपरग्गामे एवइअ घरा य खित्तंमि ||२९९।। काले अभिग्गहो पुण आई-मज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई बिति मज्ज तइअंते ॥३०१।। ओसक्कण अभिसक्कण, परंमुहोऽलंकिओ व इयरोऽवि । भावण्णयरेण जुओ, अह भावाभिग्गहो। नाम ||३०४।। - इत्यादि । क्षीरादीनां संत्याग इति । तदुक्तं निशीथभाष्ये आवश्यकनियुक्ती च -> विगई विगइभीओ विगइगयं जो अ भुंजए साहु । विगइ विगइसहावा, विगइ विगई बला नेइ ।। -[नि.भा.१६१२, ३१६८] इति । उत्तराध्ययनेऽपि -> रसा पगामं न निसेवियव्या, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति, दुमं जहा साउफलं व पक्खी ।। - [३२/१०] इति बालोपदेशः ॥२/५॥
e६08२ तप, अC AG48Rधार व२ सावाय/२ લિશેમાર્ગ :- બે ઉપવાસ = છક, ત્રણ ઉપવાસ = અઠ્ઠમ તથા મૃત્યુંજય તપ વગેરેને સાધુઓ સાધતા હોય. હીનસત્ત્વવાળા ! જીવો અને દુર્બલ સંઘયાગવાળા જીવા માટે તેવી તપશ્ચર્યા કરી હોય છે. સાધુએ વસ્ત્ર, પાત્ર વગેરે ઉપધિ = ઉપકરણ પાણ! બને તેટલા ઓછા જ ધારણ કરવાના હોય. શિયાળામાં બે-ત્રણ કામળી રાખવી કે “ભવિષ્યમાં નહિ મળે' એવા ભયથી વધુ ઉપકરણોનો સંગ્રહ કરવો- આવું સાધુ ન કરી શકે. તેમ જ સાધુ માટે = સાધુને ઉદ્દેશીને જે વસ્ત્ર-પાત્ર વગેરે બનાવવામાં આવે તેનો ઉપયોગ સાધુ કદાપિ ન કરે. તથા પોતાના માટે વસ્ત્ર, પાત્ર વગેરે બનાવવાની સૂચના - ઈશારો-ઓર્ડર કરવાનો पा साने २ नथी. [२/४] હજુ મૂલકારથી સાધુના બીજ આચારોને જણાવે છે કે –
ગાગાર્ગ :- નોરદાર પિંડ વિશુદ્ધિ, અનેકવિધ દ્રવ્યાદિઅભિગ્રહો, વિગઈઓના ત્યાગ તથા એકસિત્ય પારાગક એિ સાધુધર્મ नायो.] [२/५]
રીડાર્ગ :- આધાકર્મ વગેરે દોષના ત્યાગથી વિશુદ્ધ એવી ભિક્ષા [ગોચરી], તેમ જ આગમપ્રસિદ્ધ દ્રવ્ય-ક્ષેત્ર-કાલ-ભાવસંબંધી અભિગ્રહો, દૂધ વગેરે વિગઈનો ત્યાગ તથા એકસિપાણિક વગેરે સાધ્વાચાર છે. એકસિત્યપારણકે એ એક પ્રકારનો તપ છે જેમાં એક દિવસે ઉપવાસ અને બીજે દિવસે પારણામાં માત્ર એક અનાજનો દાણો વાપરવાનો. એ જ રીતે એકાંતરે
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ede2d6b21e0e06d982ce3884377d7a61cb038a570ed8c1f1918fe0ed5b2b02c6.jpg)
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240