Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 73
________________ ४० द्वितीय-षोडशकम् ze तपश्चतुष्कस्वरूपविद्योतनम् * षष्ठाष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसन्धारणश्च तच्छुद्धता चैव ॥२/४॥ षष्ठाष्टमादिरूपं समयप्रसिद्ध चित्रं - जानाप्रकारं, महाकष्टं = अल्पसत्वैर्दुर्बलसंहननैश्च दुरनुचरमिति कृत्वा, अल्पस्यैवोपकरणस्यौपधिकादेः सन्धारणश्च तच्छुद्धता चैव उद्मादिदोषत्यागश्च ॥२/४|| कल्याणकन्दली इति बचनेन शिशिरे चण्डांश्चातापनाग्रहणायोत्सुकस्य व्यवच्छेदः कृतः, 'चय सोगमल्लमि' [द.वै.२/५] त्यस्योत्तरवाक्योपात्तत्वेन 'आयावयाहि' इत्यस्य प्रतिकूलोपसर्गपरिषहसहनविधिपरत्वात्, तदुक्तं दशवकालिकसूत्र एव ---> आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलिणा संजया सुसमाहिया ।। «- [द.वै.३/१२] इत्यादिकं भावनीयम् । अत्र --> खुहा-पिवासासी-उण्हं दंसाऽचेलाडरइथिओ । चरिआ निसीहिया सिज्जा अक्कोस-बह-जायणा ॥२७|| अलाभ-रोग-तणफासा मलसक्कारपरिसहा पन्ना अन्नाणसम्मत्तं इअ बावीस परिसहा ॥२८|| - इति नवतत्त्वप्रकरणगाथे वाच्ये । परिषहपदेनोपलक्षणादुपसर्गसहनमपि दर्शनीयम् । यथोक्तं उत्तराध्ययने --> दिब्वे जे उवस्सग्गे तहा तेरिच्छमाणुसे । जे भिक्खू सहई निचं से न अच्छइ मंडले ।। - [३१/५] ॥२/३॥ __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> षष्ठाऽष्टमादिरूपं चित्रं महाकष्टं बाह्यं तपः, अल्पोपकरणसन्धारणञ्च तच्छुद्धता चैव ।।२/४१। इयं कारिका धर्मरत्नप्रकरणवृत्त्यादी [ध.र.प्र.गा.९६ वृ.पू.२६१] समुद्भूता वर्तते । दर्शितकारिकाद्वयानुरोधेन टीकाकृता देशनाद्वात्रिंशिकायां --> सम्यग्लोचो धरा शय्या तपश्चित्रं परिषहाः । अल्पोपधित्वमित्यादि बाह्यं बालस्य कथ्यते <- ||२/२१।। इत्युक्तम् । योगदीपिकायां 'षष्ठाष्टमादिरूपमि'ति । तदुक्तं निशीथभाष्ये -> अट्ठम-छट्ठ-चउत्थं संवच्छरचाउमास-पक्खे य - [३२१७] । नानाप्रकारं = चान्द्रायणादिरूपम् । तदुक्तं ग्रन्थकृतैव योगबिन्दी --> तपोऽपि च यथाशक्ति, कर्तव्यं पापतापनम् । तच्च चान्द्रायणं' कृच्छं, मृत्युघ्नं पापसूदनम् ॥१३१।। एकैकं वर्धयेद् ग्रासं शुक्ले कृष्णे च हापयेत् । भुञ्जीत नाऽमावास्यामेष चान्द्रायणो विधिः ॥१३२॥ सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥१३३|| मासोपवासमित्याहुर्मृत्युघ्नं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ॥१३४।। पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥१३५।। - इत्यादि । -> यद्दुस्तरं यदुरापं यदुर्ग यच दुष्करम् । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ।। - [११/११९] इति मनुस्मृतिवचनमपि बालस्योपदेष्टव्यम् । । अल्पोपकरणसन्धारणञ्च = अल्पस्यैव उपकरणस्य औपधिकादेः सन्धारणश्च । तदुक्तं निशीथभाष्ये ओघनियुक्ती च -> पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणं च गोच्छओ पायनिजोगो । तिनेव य पच्छागा रयहरणं चेव होइ मुहपोत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु ।। एए चेव दुवालस मत्तग अइरेगचोलपट्टो अ। एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ।। <- [नि.भा.१३९३-९४/९५/ओ.नि.६६९-७०-७१] इत्यादि । तदुक्तमन्यत्रापि --> संथार-सेज्जासणा-भत्त- पाणे अप्पिच्छया अइलाभे वि संते । एवमप्पाणमभितोसएज्जा, संतोसपाहन्नरए स पुज्जो ।। - [ ] इति । दशवैकालिकचूलिकायामपि -> अप्पोवही कलहविवज्जणा य विहारचरिया इसिणं पसत्था -२/५] બદલે માથે ઠંડા પાણીના પોતા મુકવા, શરીરે ભીનું કપડું લગાડવું, માથે ઠંડુ પાણી છાંટવું વગેરે સાધુના આચાર નથી. સાધુએ तो परि५९ साये मेले मलेथीतेने सन १२१ कोमे. 'देहदुःखं महाफलं'. ५२५७थी भागवृत्ति साबुनमान थाले. - આ રીતે સાધુના ઉત્કૃષ્ટ બાહ્ય આચારો બતાવીને બાલ શ્રોતાને “ખરેખર સાધુઓને ધન્ય છે; આવું ઉચું જીવન જીવે છે.”|| આ રીતે સાધુધર્મ વિશે અને સાધુ વિશે બહુમાન-અહોભાવ પ્રગટાવવો. બાલ જીવની દષ્ટિએ બાહ્ય સાધુવેશ અને પૂલ આચાર | એ જ ધર્મ હોવાથી તેને જેટલા ઉગ્ર કટમય સાધુના આચારો બતાવવામાં આવે તેમ તેને સાધુ પ્રત્યે અહોભાવ-આદર વધતો જય. વિહાર દરમ્યાન ખેડૂત વગેરે સાધુને પૂછે કે ‘તમારો ધર્મ શું ?' તેવા અવસરે અહીં જણાવેલી વાત કહેવી ઘણી હિતકારી નિવડે તેવી છે. આ રીતે બાલ જીવમાં બીજાધાન થાય અને આગળ જતાં વિશેષ ભાવોલ્લાસ વધતાં તે સ્વયં પણ સાધુજીવન સ્વીકારવા તૈયાર થાય. આ તાત્પર્યને આગળના ત્રાણ શ્લોકમાં પણ વાચકવર્ગે સ્વયં વિચારી લેવું. [૨/૩]. બાલ જીવને બતાવવાના બીજા બાહ્ય આચારોને જણાવતાં મૂલકારથી ફરમાવે છે કે – ગાથાર્થ :- છઠ્ઠ, અક્રમ વગેરે અનેકવિધ બાહ્ય તપ, મહાક, અલ્પ ઉપકરણને ધારવા અને તેની શુદ્ધતા એ સાધુધર્મ यो] [२/४] ટીકાર્ય :- આગમમાં પ્રસિદ્ધ છ૪, અઠ્ઠમ વગેરે બાહ્ય તપ અનેકવિધ છે. અલ્પ સત્ત્વવાળા અને દુર્બલ સંઘયાગવાળા જીવો તો તેનું દુઃખેથી પાલન કરી શકવાના લીધે તેને મહા કષ્ટસ્વરૂ૫ માને છે. તથા ઉપધિ વગેરે અલ્પ જ ધારણ કરવાની હોય અને તે પાર ઉદ્દગમ, ઉત્પાદન આદિ દોષથી રહિત જ હોવી જોઈએ. [૨/૪] १. मुद्रितप्रती 'उद्गमादिदोषशुद्ध्या' इति पाठः । 'उद्गमादिदोषविशुद्ध्या' इति प्रत्यन्तरे । For Private & Personal Use Only Jain Education Intemational www.jainehbrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240