Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
ॐ शासनमालिन्यकारिणो मिथ्यात्ववर्धकत्वम्
तथा रातां = सत्पुरुषाणां साधुश्राद्धादीनां निन्दादेः = गर्हा-प्रद्वेषादेः च ज्ञायते (यत्) एतत् = अपरिशुद्धानुष्ठानं
कल्याणकन्दली
गोचरवीर्यान्तरायक्षयोपशमाविनाभावि तथाविधज्ञानावरणक्षयोपशमनियतसामग्रीकत्वेन तदाऽल्पतरदोषारम्भसम्भवेऽपि गुरुतरदोषात्मकप्रवचनापभ्राजनाद्यारम्भसम्भवाऽयोगात्, हेयोपादेयगोचरयथार्थप्रकाशाऽऽधायक ज्ञानावरणक्षयोपशमनियतसामग्रीकतया सति सम्यग्दर्शने ज्ञेयगोचरभ्रमसम्भवेऽपि हेयोपादेयविपर्यासबोधाऽसम्भववत् । एवञ्च पिण्डविशुद्ध्यादिकृते त्यक्तगुरुकुलवासानां मासक्षपणादिसदनुष्ठानमप्यपरिशुद्धमवसेयम् । तदुक्तं मूलकारैरेव पञ्चाशके जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणंता । सग्गाहा किरियरया, पवयणखिंसावहा खुद्दा || पायं अहिष्णगंठीतमाउ तह दुक्करंपि कुव्वंता । बज्झा व पण ते साहू धंखाहरणेण विष्णेया ॥ <[ पंचा. ११/३७-३८] इति । अत एव सच्चेष्टितापेक्षया बृहदपराधसमन्वितस्य नैव वस्तुतस्तत् सच्चेष्टितम् तदुक्तं मूलकारैः योगविन्दौ -> सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र पादस्पर्शनिषेधनम् || १४८|| तदुक्तं टीकाकृताऽपि देशनाद्वात्रिंशिकायां गुरुदोषकृतां वृत्तमपि त्याज्यं लघुत्यजाम् । जाडूयत्यागाय पतनं ज्वलति
जलने यथा - ||२ / ८||
->
अपरिशुद्धत्वप्रकारकज्ञानकृते द्वितीयलिङ्गमाह साधु - श्राद्धादीनां निन्दादेरिति । परनिन्दाया घोरकर्मार्जकत्वात् । तदुक्तं पुष्पमालायां परदोसं जंपतो न लहइ अत्थं जसं न पावइ । सुअणं पि कुणइ सत्तुं बंधइ कम्मं महाघोरं ||४६१ || - इति । न सतो न गुरून् परिवदेत् <- [८/२३] इति चरकसंहितावचनमप्यत्रानुसन्धेयम् । अन्यत्रापि -> एषां संयमिनां निन्दा मदान्धा ये वितन्वते । खनयः खलु दुःखानां ते भवन्ति भवे भवे ।। - [ ] इत्युक्तम् । कूरगडुकप्रद्वेषिमासोप| वासिक्षपकवदति स्वयमूहनीयमुदाहरणम् । स्वयं मासक्षपणादिविकृष्टतपः कारित्वेऽपि साधुप्रभृतिगर्हादिकारित्वेनाऽपरिशुद्धानुष्ठानत्वनिश्चय इत्यर्थः, यतिगुणसम्पन्नस्य नियमेन यथावस्थितगुणरुचिस्वभावतया यतिप्रभृतिनिन्दकत्वाऽयोगात् । साधुनिन्दाया मन्दधर्मिताकार्यत्वात् । तदुक्तं निशीथभाष्ये धीरपुरिसपरिहाणी नाऊणं मंदधम्मिया केई । हीलंति विहरमाणं संविग्गजणं अबुद्धीतो ॥५४२३॥ <- • इति । निन्दामूलकात् साधुद्वेषाच्च संसारवृद्धिरेव । यथोक्तं निशीथभाष्य एव संतगुणणासणा खलु परिवाओ य होति अलियं च । धम्मे य अबहुमाणो साहुपदोसे य संसारो || ५४२९ || - इति । निशीथचूर्णी अपि चरणकरणस्स संजताण वा निंदा परोवघायं करेइ स एवंवादी गुणुत्तरं वा चारित्रं मोक्षसुहं वा हणति ण लब्भइत्ति, जेण सो दीहसंसारित्तणं णिव्यत्तेति <- [ नि.मा. ५४३९ भाग. ४ पृ. ७१] इत्युक्तम् । साधुनिन्दायां गुणरागित्वलक्षणचारित्रलिङ्गभङ्गात्, तदुक्तं योगबिन्दी -> लिङ्गं मार्गानुसार्येष श्राद्ध: प्रज्ञापनाप्रियः । गुणरागी महासत्त्वः, सच्छक्त्यारम्भसङ्गतः ॥ <- [यो.बि.३५३] इति पञ्चाशकादी [२/८] साधुनिन्दादे: लोकविरुद्धत्वेनोक्तत्वाच्चारित्राधिकारित्वमपि विनश्यति । साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं आचारावृत्ती [१/१/१३-निर्यु. १०० पृष्ठ-३१] ।
वस्तुतस्तस्य सम्यग्दर्शनादेरपि भ्रष्टत्वमवसेयम्, उपबृंहण-स्थिरीकरण-वात्सल्यादिलिङ्गक सम्यक्त्वे सति साम्प्रदायिकव्यामोहादितोऽपि निःशङ्कं विशिष्टगुणसम्पन्नोद्देश्यकगद्यसम्भवात् । न हि लब्धाऽमृतास्वादस्य विषोद्गारः सम्भवति । तदुक्तं श्रीहेम | चन्द्रसूरिभिः सुविधिनाथचरित्रे -> वीतरागे श्रुते सङ्घगुणेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामता ॥ - इति । एतेन विधिविशुद्धदेशनादायकस्य प्रवचनापभ्राजना- साधुनिन्दादिपरायणत्वे संविग्नपाक्षिकत्वमपि निरस्तम्, यतनावरणकर्मोदयादिना विधिविशुद्धसंयमाचारपरिपालनेऽसमर्थत्वेऽपि संविग्नपाक्षिकस्योपेत्य प्रवचनोड्डाहसाधुनिन्दादिगुरुतरदोषाऽऽरम्भकत्वाऽयोगात्, अन्यथा
=
१७
-
તેમ જ સાધુ, શ્રાવક વગેરે સજ્જનોની નિંદા, ગહ, પ્રકૃષ્ટ દ્વેષ આદિ દ્વારા ‘આ અપરિશુદ્ધ અનુષ્ઠાન છે' એવું કુશળ બુદ્ધિવાળા [= પ્રકૃષ્ટ વિવેકબુદ્ધિવાળા] નિયમા જાણી શકે છે, કારણ કે શાસનઅપભ્રાજના વગેરે મોટા દોષમાં પ્રવૃત્તિ એ અપરિશુદ્ધિનું आंतर मलिनतानुं छे. [1/2 ]
વર્તમાન કાળના અશુદ્ધ અનુષ્ઠાનને જાણી લૉ
વિશેષાર્થ :- લાભ-નુકશાનની વિચારકતા એ આંતર વિશુદ્ધિનું - ભાવચારિત્રનું કાર્ય છે. માટે જેની પાસે ભાવસંયમની પિરાતિ હોય તે વ્યક્તિ ક્યારેય પણ ઘણા નુકશાનના ભોગે થોડો લાભ મેળવવા હરગીજ તૈયાર ન થાય. જેમ કે નિર્દોષ જમીનમાં કાપનું પાણી પરઠવવાના આચારનું = પારિકાપનિકા સમિતિનું પાલન એવી રીતે જાહેરમાં લોકોની સતત અવર-જવરવાળી જગ્યામાં કે જિનધર્મદ્વેષીના આંગણા વગેરેમાં કરે કે જેથી એ આચારને ોનારા લોકો બોધિદુર્લભ બને, જિનશાસનની-સાધુની નિંદા કરેતો તેના દ્વારા જાણી શકાય કે એ સંયમાચાર નિયમા અપરિશુદ્ધ અનુષ્ઠાનસ્વરૂપ છે. શાસનહિલના થાય તેવી પ્રવૃત્તિ કરવી તે અશુદ્ધ આત્મપરિણતિનું જ કાર્ય છે. આંતર અપરિશુદ્ધ પરિણામ દ્વારા જન્ય હોવાથી બાહ્ય રીતે શુદ્ધ સંયમાચાર તરીકે જણાવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240