________________
षड्दर्शन समुच्चय भाग-२, श्लोक - ४५-४६, जैनदर्शन
इसलिए ज्ञान, इच्छा और कृति तीनो समुदित एक साथ मिलकर (कार्यके) कारण बनते है और इस तरह से तीनो की विद्यमानता में कभी भी कार्योत्पत्ति में व्यभिचार नहीं आता है ।
१० / ६३३
E-10 सर्वज्ञता चास्याखिलकार्यकर्तृत्वात्सिद्धा । प्रयोगोऽत्र - ईश्वरः सर्वज्ञोऽखिलक्षित्यादिकार्यकर्तृत्वात् । यो हि यस्य कर्ता स तदुपादानाद्यभिज्ञः, यथा घटोत्पादकः कुलालो मृत्पिण्डाद्यभिज्ञः, जगतः कर्ता चायम्, तस्मात्सर्वज्ञ इति । उपादानं हि जगतः पार्थिवाप्यतैजसवायवीयलक्षणाश्चतुर्विधाः परमाणवः, निमित्तकारणमदृष्टादि, भोक्तात्मा, भोग्यं तन्वादि । न चैतदनभिज्ञस्य क्षित्यादौ कर्तृत्वं संभवत्यस्मदादिवत् । ते च तदीयज्ञानादयो नित्या:--11 कुलालादिज्ञानादिभ्यो विलक्षणत्वात् । E-12 एकत्वं च क्षित्यादिकर्तुरनेककर्तृणामेकाधिष्ठातृनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् । प्रसिद्धा हि स्थपत्यादीनामेकसूत्रधारपरतन्त्राणां महाप्रसादादिकार्यकरणे प्रवृत्तिः । न च ईश्वरस्यैकरूपत्वे नित्यत्वे च कार्याणां कादाचित्कत्वं वैचित्र्यं च विरुध्यते इति वाच्यं । कादाचित्कविचित्रसहकारिलाभेन कार्याणां कादाचित्कत्ववैचित्र्यसिद्धौ विरोधासंभवात् । ननु क्षित्यादेर्बुद्धिमद्धेतुकत्वेऽक्रियादर्शिनोऽपि जीर्णकूपादिष्विव कृतबुद्धिरुत्पद्यते, न चात्र सा उत्पद्यमाना दृष्टा, अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वम्, तदप्ययुक्तं यतः प्रामाणिक मितरं वापेक्ष्येदमुच्येत । यदीतरं तर्हि धूमादावप्यसिद्धत्वानुषङ्गः । प्रामाणिकस्य तु नासिद्धत्वं, कार्यत्वस्य बुद्धिमत्कर्तृपूर्वकत्वेन प्रतिपन्नाविनाभावस्य क्षित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्तः पदार्थाः कृतकाः तावन्तः कृतबुद्धिमात्मन्याविर्भावयन्तीति नियमोऽस्ति, खातप्रतिपूरितायां भुव्यक्रियादर्शिनः कृतबुद्धयुत्पादाभावात् । किं च, बुद्धिमत्कारणाभावोऽत्रानुपलब्धितो भवता प्रसाध्यते एतच्चायुक्तं, दृश्यानुपलब्धेरेवाभावसाधकत्वोपपत्तेः, न चेयमत्र संभवति जगत्कर्तुरदृश्यत्वात्, अनुपलब्धस्य चाभावसाध्यत्वे पिशाचादेरपि तत्प्रसक्तिः स्यादिति ।
व्याख्या का भावानुवाद :
इस प्रकार, इस तरह से सामान्य रुप से बुद्धिमान कर्ता की सिद्धि होने से, इस विचित्रमय जगत की उत्पत्ति के कर्ता के रूप में सर्वज्ञ की सिद्धि होती है। ईश्वर की सर्वज्ञता समस्त जगत की उत्पत्ति से सिद्ध होती हैं। अनुमान प्रयोग इस अनुसार से है ।
“ईश्वर सर्वज्ञ है। क्योंकि जगत के समस्त क्षित्यादि कार्यो के कर्ता है। जो जिसका कर्ता होता है, वह उसके उपादान तथा सहकारि कारणो को जाननेवाला होता है। जैसे कि, घट का कर्ता कुम्हार घट के उपादान मृत्पिड ( मिट्टीका पिंड) तथा दंडादि सहकारिकारण का जाननेवाला है।"
इस तरह से जगतकर्ता ईश्वर जगत के समस्त कार्यो के उपादान कारणभूत परमाणु और सहकारिकारण
(E-10-11-12) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org