Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 143
________________ संवेगरंगशाला श्लोक नं. ४१६६-४२०४ परगणसंक्रमनामक द्वितीयद्वारम् - प्रथम दिशाद्वारम् - आचार्यस्य योग्यतावर्णनम् "परगणसंक्रमनामक द्वितीयद्वारम्" - अणहं अरयं अरुयं, अजरं अमरं अरागमडपओसं । अभयमकम्मम जम्म, सम्म पणमह महावीरं ॥९॥ अह क्यपरिकम्मविहिस्स, तस्स गणसंकम करेंतस्स । विहिमडवितहं भणिस्सं, तत्थ य दाराणिमाणि दस ॥७॥ दिस' खामण' अणुसट्ठी', परगण सुट्ठियगयेसणा चेव । उवसंपया परिच्छा, पडिलेहा पुच्छण पडिच्छा ॥१॥ "प्रथम दिशाद्वारम्" - तत्थ य दिस त्ति गच्छो, जं तीए दिसिज्जए जड़समूहो । तीए दिसाए अणुण्णं, वण्णेमि जहाविहिं एत्तो ॥७२॥ इह पुण पुव्वपवंचिय-कमाउणुसारेण गहियपव्यज्जो । सड्ढो व सुचिरपालिय-पव्वज्जो कोई साहू या ॥७३॥ अहवा निम्मलगुणगण-वसपावियपूयणिज्जसूरिपओ । साहु च्चिय आराहण-विहिमणहं काउमिच्छेज्जा ॥७४॥ एत्थ य जो सूरिपयं, पवयणविहिणाऽणुपालिउं सुचिरं । निष्फाइउं च सिस्से, सुत्तउत्थेहिं समत्थेहिं ॥५॥ इड्ढिरससायगारव-रहियं आगमठिईए विहरित्ता । बोहिता भव्यजणं, वंछिज्जाऽऽराहणविहाणं ॥७६॥ वड्ढन्तउत्तरोत्तर-पसत्थपरिणामपरमसंवेगो । सो अणुसरेज्ज पढम, बहुजइजोग्गं महानेतं । ॥७७॥ तो वाहरिऊण गणं, निययं पुरखेडकब्बडाऽऽइगयं । तप्पुरओ पयडेई, तहाविहं अप्पडभिप्पायं ॥७८॥ आभोड्ऊण य तओ, अपक्खवाएण सम्मबुद्धीए । पढमं खु सगच्छे च्चिय, पगच्छे वा पुरिसरयणं ॥७९॥ “आचार्यस्य योग्यतावर्णनम्" - आरियदेसुप्पन्नं, जाईकुलरुवसंपयाकलियं । कुसलं कलाकलावे, लोयट्टिइसुट्टपत्तटुं पयइसविसिट्टचेटुं, पयगणडब्भासनिच्चतल्लिच्छं । पयईए थिमियरूवं, पयईए जणाऽणुरागपयं ॥८१॥ पयइसुपसन्नचित्तं, पयईए पियपयंपणपहाणं । पयइसुपसंतमुत्तिं, एत्तो च्चिय पयइगंभीरं તેરા पयइसुविसालसीलं, पयइमहापुरिसचरियचित्तरई । पयनिरऽवज्जविज्जा-समज्जणुज्जुत्तचित्तं च ॥८३॥ कल्लाणमित्तमेत्ती-पहाणमडविकत्थणं अमाइल्लं । दढसंघयणं धीबलिय-मडणुमयं धम्मियजणाण ૮૪ો आहिंडियबहदेसं, अवधारियसयलदेसभासं च । परिचियबहयवहारं, आयन्नियविविहवुत्तंतं ॥८५॥ दीहदरिसणमऽनुदं, दक्खिन्नमहोयहिं सुलज्जालुं । बुड्ढाउणुगं विणीयं, सव्यत्थ सुबद्धलक्वं च ૮દ્દો अदुराऽऽराह गुणपक्ख-वाइणं देसकालभावन्न । परहियरई विसेस-न्नुयं परं पायभीरुं च सुगुरुविहिदिन्नदिक्खं, तयडणुकमाउहीयसपरसमयविहिं । चिरपरिचियसुत्तऽत्थं, जुगप्पहाणाऽऽगमधरं च ॥८॥ सुत्ताऽणुसारिबोहं, तत्तविहिविसारयं च खंतिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च ॥८९॥ भावियभवनेगुन्नं, सम्म तत्तो विरत्तचित्तं च । सन्नाणाऽऽइगुणाणं, परुवगं पालगं च सयं ९०॥ संगहसीलं अपमाइणं च, कडजोगिणं भणिइनिउणं । तह परलोगपसाहग-गुणगणसंगाहणे कुसलं ॥९ ॥ | निच्चाऽऽसेवियगुरुकुल-निवासमाऽऽदेयमसमपसमरसं । संजमगुणक्करसियं, वच्छल्लपर पवयणस्स ॥९२॥ मणसुद्धं वइसुद्धं, कायचिसुद्धं विसुद्धऽणुट्ठाणं । दब्वाइअगिद्धिपरं, जयणासारं च सव्वत्थ ९३॥ दंतिंदियं तिगुतं, गुत्तारुडयारं अमच्छरमडणीसं । जहसत्तीए तवचाय-संगयं गयमयवियारं ॥१४॥ अणुवत्तणापहाणं, सच्वयारुज्जयं दढपइन्नं । उक्खित्तभरुव्वहणेक्क-धीरधवलं अणाऽऽसंसं ॥९५॥ तेयस्सिणमोयस्सिण-मऽविसाइणमऽपरिसाविणं धीरं । हियमियफुडवत्तारं, कन्नसुहोदत्तघोसं च ॥१६॥ मणवयणकायचावल्ल-वज्जियं सयलजइजणगुणटुं । अगिलाणीए जहट्ठिय-पवयणसुत्तडत्थवत्तारं ॥९७॥ दढजुत्तिहेउदाणा, पारद्धपमेयठावणपडिटुं । तक्कालुप्पन्नुत्तर-पयाणपडुयं सुमज्झत्थं ॥९८॥ पंचयिहाऽऽयारधरं, भवियाणुवएसदाणदुल्ललियं । जियपरिसं जियनिर्दे, विविहाऽभिग्गहगहणनिरयं ॥९९॥ | कालसहं भारसहं, उयसग्गसहं परीसहसहं च । खेयसहमडवक्कसहं, कट्ठसहमिलव्य सव्वसहं ॥४२००॥ | उस्सग्गडववायाणं, नियनियसमए निसेवणपहाणं । मुद्धजणसमक्खं पुण, निसेवगं नायवायाणं आवाए संवासे य, भद्दगं तह समुद्दबुद्धिल्लं । रायकरंडगतुल्लं, महुकुंभं महुपिहाणं च R युट्टिपरगज्जिरहिएण, जणगनिप्फायगेण य तहेव । खेत्ते च्चिय काले च्चिय, देसे सब्वे य युढिमया पुक्खलसंवट्टेण य, मेहेण समं वहंतमुवमाणं । अंतो बहिं च सारं, तह अप्पपराडणुकंपपरं 118

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308