Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 190
________________ संवेगरंगशाला श्लोक नं. ५८४७-५८८२ गिरिनयरनिवासिनी दृष्टान्तः - परिग्रह स्वरूपम् अह तासिं पुवसुया, तिन्नि वि तारुन्नभावमडणुपत्ता । जणणीनाएणं चिय, बटुंतउन्नोन्नपीईए ૪ળી णवरं एगो तेसिं, साययपुत्तो अणुव्ययधरो य । नियदारुवभोगी चिय, अवरे पुण मिच्छदिट्ठि ति ॥४८॥ एगम्मि य पत्थावे, विचित्तभंडं गहाय नावाहिं । दव्योवज्जणहेउं, पारसकूलम्मि ते य गया ॥४९॥ भवियव्ययावसेणं, युत्था तासिं गिहेसु येसाणं । णवरमडणुव्वयधारिणमऽवलोइय निव्यियारमणं ॥५०॥ भणियं एगाए भद्द!, कहसु कतो समागओ तं सि। किं होति तुज्झ एए, तो तेण पयंपियं भद्दे! ॥५१॥ गिरिनयराओ अम्हे, तिन्नि वि होमो परोप्परं मित्ता । अम्हं पुण जणणीओ, तिण्हं पि 'हडाओ चोरेहिं ॥५२॥ तीए पयंपियं संप-यं पि किं भद्द! तत्थ जिणदत्तो । पियमित्तो धणदत्तो य, तिन्नि वणिणो परिवसंति ॥५३॥ तेणं भणियं किं तेहिं, तुज्झ तीए पयंपियं पड़णो । ते अम्हाणं तिण्हं पि, आसि पुत्तो य एक्केको ॥५४॥ एमाऽई सव्यो वि हु, युत्तंतो साहिओ तओ तेण । भणियं जिणदत्तसुओ, अहं ति एए य इयरसुया ॥५५॥ एवं युत्ते पुत्तो ति, कंठमाडलंबिऊण सा बाढं । रोविउमाऽऽढत्ता मुक्क-कंठमियरो वि तह चेव . ॥५६॥ सुहदुक्खं खणमेतं च, पुच्छिउं सो जवेण मित्ताण । अक्कज्जकरणवारंण-बुद्धीए गओ समीवम्मि ॥५॥ | सिट्ठो एगंतम्मि, सव्यो तव्वइयरो तओ ते य । तव्येलक्याउकज ति, सोगविहुरा दढं जाया ॥५८॥ अह सव्याओ वि पभूय-दव्यदाणेण येसहत्थाओ । मोयायित्ता पलिया, ताहिं समं नियपुराऽभिमुहं । ॥५९॥ इंताणमुयहिमज्झे, तेसिं चिंता इमा समुप्पन्ना । सयणाण कयाडकज्जा, दंसिस्सामो कहं चयणं इय संखोभयसेणं, लज्जाए गया दुचे विदेसम्मि । तम्मायरो य जलहिम्मि, चेय पडिउं विवन्नाओ ॥६१॥ सो उ अणुव्वयधारी, जणणिं घेत्तुं गओ सनयरम्मि । विन्नायवइयरेणं, पसंसियो पउरलोएण ॥६२॥ इय सोऊणं सुंदर!, दरजणणं मुणियपरमतत्ताणं । चय अब्बंभ बंभं च, भयसु आराहणेक्कमणो ॥६३॥ एवं मेहुणनामग-पायट्ठाणं चउत्थमडक्वायं । पंचमपावट्ठाणं, परिग्गहमऽओ निदंसेमि ૬૪ “परिग्रह स्वरूपम्" - एसो य सयलपाय-ट्ठाणगपासायनिच्चलपइट्ठा । भूरिसिरासंपवहो, गभीरसंसारकूवस्स ॥६५॥ महुसमओ बुहनिंदिय-कुवियप्पअणप्पपल्लयुभेए । एगग्गचित्तयादीहि-याए गिम्हुम्हसंभारो ॥६६॥ पाउससमओ नाणाडइ-विमलगुणरायहंसवग्गस्स । सरयागमो य गरुयाउड-रंभमहासस्ससिद्धीए ॥६ ॥ साऽऽयत्ताऽऽणंदविसिट्ठ-सोक्नकमलिणिवणस्स हेमंतो । सिसिराऽवसरो सुविसुद्ध-धम्मतरुपतसाडस्स ॥८॥ मुच्छायल्लीए अखंड-मंडयो काणणं दुहतरुणं । संतोससरयससिणो, दादुग्गाढं विडप्पमुहं । ॥६९॥ अच्वंतमऽविस्सासस्स, भायणं मंदिरं कसायाणं । दुन्निग्गहो गहो इव, परिग्गहो कं न विनडेइ ॥७०॥ धणधन्नखेत्तवत्थूसु, रुप्पसुवन्ने चउप्पए दुपए । कुविए य करेज्ज बुहो, एतो च्चिय निच्चपरिमाणं ॥१॥ इहरा उ इमा इच्छा, दिन्नजहिच्छा अईव दुचिगिच्छा । सपरजणरुद्धदिच्छा, पूरिज्जड़ कहवि जड़ किच्छा ॥७२॥ जीयस्स जमिह तोसो, न सया न सहस्सओ न लक्खाओ । न य कोडिओ न रज्जा, न य देवत्ता न इंदत्ता॥७३॥ जओ अयराडगो यराडग-मडह पत्तवराडगो पुण वराओ । अहिलसइ रुयगं तंपि, पाविउं ईहए दम्म ॥७४॥ | पत्तो वि तं तदेगु-तराए बुड्ढीए जाय दम्मसयं । तं पत्तो य सहस्सं, सहस्सव कंखए लक्खं ॥७५॥ लक्खयई पुण कोडिं, कोडियई पुण समीहए रज्जं । रज्जवई चक्कितं, चक्की पुण महइ देवत्तं' ॥६॥ तं पि कहंपि हु पत्तो, पायो ईहइ पुरंदरत्तं पि । तम्मि वि पत्ते इच्छा, दीहट्टा बट्टए चेव ॥७७॥ उयरि पवित्थरइ दढं, अणुक्कम मल्लगस्स घडणव्य । इच्छा जस्स स सुगई, अवहत्थिय पत्थइ कुगई ॥८॥ बहसो वि मिज्जमाणो, न आढओ कहवि मुडओ होड़ । इय जो धणलवभागी, सो किं कोडीसरो होइ ॥७९॥ जं पुव्यकम्मनिम्मिय-मजतओ लभइ तत्तियं चेव । दोणघणे वि य बुट्टे, चिट्ठइ न जलं गिरिसिरम्मि ॥८०॥ जो किर जहन्नपुन्नो, समऽहियमीहइ धणं धणियचेट्ठो । गयणंडगणं गहेडं, सो नियहत्थेण पत्थेइ ॥१॥ जड़ लब्भइ निमग्गेहिं, भूयले एत्थ पत्थियपयत्थो । रज्जाऽऽई ता न दुही, दीसेज्ज कयावि कोवि कहिं ॥८२॥ 1. हृताः । 2. दीर्घत्वात् । 165

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308