Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ८३६८-८४०३
दृष्कतगऱ्याद्वारम् - क्षामणे उपदेशः अह दंसणम्मि जीयाऽऽइ-गोयरं देससव्वगं संकं । अवराऽवरदंसणगाह-गोयरं दुविहमऽवि कंखं ॥८॥ तह दाणसीलतवभावणाऽऽइ-फलगोयरं च वितिगिच्छं । जल्लमललित्तगत्ते, मुणिणो य पडुच्च वि दुगुच्छं ॥६९॥ दिट्ठीमोहं च कुणंतएण, अकुणंतएण धम्मीणं । उवयूहथिरीकरणे, वच्छल्लपभावणाओ य
॥७०॥ कालम्मि अईयम्मि, पडुपण्णेऽणागए य जो विहिओ । अइयारो तमऽसेस, तिविहं तिविहेण गरिहाहि ॥१॥ तह चरणपहाणासुं, पंचसु समिईसु तीसु गुत्तीसु । पढमाए तत्थ जो अणु-वउत्तगमणं कुणंतेणं ॥७२॥ तह वयणमडणुवउत्तं, जो भासतेण बीयसमिईए । तइयाए अणुवउत्तं, भत्तग्गहणं कुणंतेण
॥७३॥ उवगरणगहणनिक्खिवण-मडणुवउत्तं चउत्थसमितीए । चरिमाए चयणीय-च्वायमजयणं कुणंतेणं ॥७४॥ तह पढमगुत्तिविसए, माणसमऽसमंजसं धरतेण । बीयाए कज्जवज्ज, कज्जे या जयणवज्जं पि ॥७५॥ वयणं भासतेणं, एवं काएण तइयगुत्तीए । चेटुंतेण अकज्जे, जयणावजं च कज्जे वा।
॥७६॥ जो को वि हु अइयारो, विहिओ कालत्तए वि चरणम्मि । तं तिविहं तिविहेणं, सम्म सव्वं पि गरिहाहि ॥७७॥ रागद्दोसकसायाऽऽ-इएसु पसरेण कलुसियं जं च । चारित्तमहारयणं, तं पि विसेसेण निंदाहि ॥८॥ एतो दुवालसविहे, तवम्मि कइया वि कहवि जो विहिओ । सव्यंपि तंपि सम्म, अड्यारं धीर! गरिहाहि ॥७९॥ तह नाणाऽऽइगुणेसुं, बलविरियपरक्कमाण भावे वि । न परक्कमियं जं तं, विरियऽइयारं पि गरिहाहि ॥८॥ जो दसविहजइधम्मे, जो या किर चरणकरणगुणविसए । तिविहंतिविहेण तयं पि, धीर! गरिहाहि अड्यारं ॥८१॥ जे पाणवहाऽऽईणं, मूलगुणाणं पि के वि अइयारा । सुहुमा व बायरा वा, सम्म गरिहाहि ते सव्ये ॥२॥ पिंडविसुद्धाऽऽईणं, अइयारा जे य उत्तरगुणाणं । सुहुमा व बायरा या, ते वि हु गरिहाहि भावेणं ॥३॥ मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा धम्मिए जणे जं च । पावमऽवन्नारुवं, रइयं गरिहाहि तं सव्यं ॥४॥ आहारभयपरिग्गह-मेहुणसन्नानिसन्नचित्तेणं । पावं जं पि पवत्तिय-मत्ताहे तं पि निंदाहि ।
॥८५॥ इय दुक्कडगरिहं कारिऊण, खवगं गुरु जहाजोगं । दुक्कडगरिहाकज्ज, खामणमऽवि इय करावे ॥८६॥ चउगइगएण हे खमग! पाणिणो ठाविया तुमे दुख्खे । जे के वि ते खमावेसु, एस तुह खामणाकालो ॥८॥ तथाहिनेरइयत्ते जं नारयाण, नरयम्मि कम्मवसगाणं । भवधारणिज्जउत्तर-वेउव्यियस्वदेहेहिं | विउलुज्जलकक्कसदुस्सहाउ, वियणाउ निम्मियाउ दढं । खामेसु तं समग्गं, स एस तुह खामणाकालो ॥८९॥ तह बन्नगंधरसफास-भेयभिन्नाण पुढविपभिईण । एगिदियजीवाणं, तिरियत्ते संसरंतेण
॥९०॥ | एगिंदियत्तपत्तेण, चेव अन्नोन्नसंगसत्थाओ। जा का वि कहिं पि कया, विराहणा तं पि खामेस । बेइंदियाऽऽइपंचे-दियाऽवसाणाण जा वि जीवाणं । एगिंदियत्तणे च्चिय, चिराहणा तं पि खामेसु . ॥१२॥ तत्थ पुढवित्तणाओ, विराहणा किर बिइंदियाऽऽइणं । उवरिम्मि सिलालेढुग-'भिउडीपडणाऽऽइदारेण ॥१३॥ आउक्कायतणओ, तब्बाहा तप्पलावणा अहवा । हिसकरगवरिसधारा-जलच्छडच्छोडणाऽऽईहिं
९४॥ विज्जुविणिवायजलियग्गि-पडणवणदयपलीवणाऽऽईसु । तेउक्कायत्ताओ, बिइंदियाऽऽईण विद्दवणं . ॥९५॥ याउक्कायत्तणआ वि, होइ तेसि विराहणा नूणं । सोसणछणणुप्पाडण-भंजणपरिमोडणाऽऽईहिं
॥९६॥ अहवा वणस्सइता, तरुसाहानिवडणादुवरि तेसिं । पयइविरुद्धविसरुव-वणस्सईभक्खणाओ य बेइंदियाइभावं, गएण एगिदियाउडइजीवाणं । विहिया विराहणा जा, तं पि ह तिविहेण खामेसु ॥९८॥ तभावणा फुड च्चिय, अलसाड इदददुरावसाणा जं । संवडिढता पुढविं, पढम बोंदि पि गिण्हंति ॥९९॥ आउक्काउप्पण्णा, अणवरउप्फिडणफंदणाऽऽईहिं । परिचमढणपिवणाऽऽइ, कुणमाणा तं विराति ॥८४००॥ खारकडुतिखकक्कस-रसफासबिइंदियाऽऽइदेहाओ । संभवइ तेउवाउ-क्कायाण वि किर विराहणया ॥१॥ वणसइकायंतोबहि-जायंतेहिं बिइंदियाऽऽईहिं । वणसतिकायस्स वि सा, किज्जइ तक्खामणा तेण ॥२॥ बेइंदियाउडइभावं, गएण बेइंदियाइणो चेव । सपरोभयजातीया, विराहिया के वि जे जीया
॥३॥ 1. भिउडी = भूभङ्गः ।
235
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308