Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 305
________________ संवेगरंगशाला श्लोक नं. १००२६-१००५४ = १-३ ग्रन्थकर्तुगुर्वादीनां नामादिवर्णनम्-ग्रन्थरचनावर्णनम् - लेखकप्रशस्तिः। “ग्रन्थकर्तुगुदीनां नामादिवर्णनम्-ग्रन्थरचनावर्णनम्" - आसि उसभाऽऽइयाणं, तित्थयराणं अपच्छिमो भययं । तेलोक्कपहियकिती, चउचीसइमो जिणवरिंदो ॥२६॥ दित्तंडतरंगरिउवग्ग गंजणज्जियजत्तवीरत्थो । तेलोकरंगमज्झे, अतुल्लमल्लो महावीरो लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुहम्मो । सीसो तत्तो जंबू, गुणिजणसउणीण वरजंबू ॥२८॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू पभवो । तयणंतरं च भयवं, आसी सेज्जभयो भयवं ॥२९॥ अह तस्स महापहुणो, मूलाओ चेव न हु जडाडणुगए । न जहत्तरं तणुतरे, परिमियपव्ये वि य न चेव ॥३०॥ सव्वंगं सारे च्चिय, न अप्पयोच्छेयदच्छरुच्छफले । पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए ॥३१॥ व य अन्नेसिं गम्मे, अकंटए निरवसाणबुढिगुणे । तुंगमहीधरमुद्धा-णुगे वि भुवि पावियपइढे ॥३२॥ अच्वंतं सरले च्चिय, अपुब्वयंसम्मि परिवहंतम्मि । जाओ य वइरसामी, महापभू परमपयगामी ॥३३॥ तस्साहाए निम्मल-जसधवलो सिद्धिकामलोयाणं । सविसेसवंदणिज्जो य, रायणा थो(थे)रप्पवग्गो व्य ॥३४॥ कालेणं संभूओ, भयवं सिरिवद्धमाणमुणिवसभो । निप्पडिमपसमलच्छी-विच्छड्डाऽखंडभंडारो ॥३५॥ ववहारनिच्छयनय व्व, दव्यभावत्थय व्य धम्मस्स । परमुन्नइजणगा तस्स, दोण्णि सीसा समुप्पण्णा ॥३६॥ पढमो सिरिसूरिजिणेसरो ति, सूरो ब्व जम्मि उइयम्मि । होत्था पहाऽवहारो, दूरंततेयस्सिचक्कस्स अज्ज वि य जस्स हरहास-हंसगोरं गुणाण पब्भारं । सुमरंता भव्या उव्य-हंति रोमंचमंडगेसु ૨૮ बीओ पुण विरइयनिउण-पवरवागरणपमुहबहुसत्थो । नामेण बुद्धिसागर-सूरि ति अहेसि जयपयडो ॥३९॥ तेसिं पयपंकउच्छंग-संगसंपत्तपरममाहप्पो । सिस्सो पढमो जिणचंद-सूरिनामो समुप्पन्नो ૪થી अन्नो य पुन्निमाससहरो व्य, निव्ववियभव्यकुमुयवणो । सिरिअभयदेवसूरि ति, पत्तकित्ती परं भुवणे ૧૪ जेण कुबोहमहारिउ-विहम्ममाणस्स नरवइस्सेव । सुयधम्मस्स दढतं, निव्यत्तियमंडगवित्तीहिं ॥४२॥ तस्सऽभत्थणवसओ, सिरिजिणचंदेण मुणिवरेण इमा । मालागारेण व उ-च्चिणितु वरवयणकुसुमाइं ॥४३॥ मूलसुयकाणणाओ, गुंथित्ता निययमइगुणेण दढं । विविहऽत्थसोरभभरा, निम्मवियाऽऽराहणामाला ॥४४॥ एयं च समणमहुयर-हिययहरं अत्तणो सुहनिमित्तं । सव्वाऽऽयरेण भव्या, विलासिणो इव निसेवंतु। ॥४५॥ एसा य सुगुणमुणिजण-पयप्पणामप्पवित्तभालस्स । सुपसिद्धसेट्ठिगोद्धण-सुयविस्सुयजज्जणागस्स अंगुब्भवाण सुपसत्थ-तित्थजत्ताविहाणपयडाणं । निप्पडिमगुणज्जियकुमुय-सच्छहाऽतुच्छकित्तीणं ૪ળી जिणबिंबपइट्ठावण-सुयलेहणपमुहधम्मकिच्चेहिं । अत्तुक्कासगदुक्कुह-चित्तचमक्कारकारीणं ૪૮ના जिणमयभावियबुद्धीण, सिद्धवीराऽभिहाणसेट्ठीणं । साहेज्जेणं परमेण, आयरेणं च निम्मविया ૪ एईए विरयणेण य, जमऽज्जियं किंपि कुसलमऽम्हेहिं । पाविंतु तेण भव्या, जिणवयणाऽऽराहणं परमं ॥५०॥ छत्तावल्लिपुरीए, जेज्जयसुयपासणागभुवणम्मि । विक्कमनिवकालाओ, समइक्कन्तेसु परिसाण ॥५१॥ एक्कारससु सएसुं, पणुचीसासमहिएसु निष्फत्तिं । संपत्ता एसाऽऽरा-हण ति फुडपायडपयत्था રાજા लिहिया य इमा पढमम्मि, पोत्थए विणयनयपहाणेण । सिस्सेणमसेसगुणाऽऽ-लएण जिणदत्तगणिण त्ति ॥५३॥ तेवण्णभहियाई, गाहाणं इत्थ दससहस्साई । सव्यग्गं ठवियं निच्छि-ऊण सम्मोहमहणत्थं રાધના इति श्रीजिनचन्द्रसूरिकृता तद्विनेयश्रीप्रसन्नचन्द्राचार्यसमभ्यर्थितगुणचन्द्रगणिप्रतिसंस्कृता जिनवल्लभगणिना च संशोधिता संवेगरंगशालाभिधानाऽऽराधना समाप्ता ॥ |संवत् १२०३ वर्षे ज्येष्ठ शुदि १४ गुरौ अघेह श्री वटपद्रके दंडश्रीवासरे प्रतिपत्तौ संवेगरंगशालापुस्तकं लिखितमिति। | शिवमऽस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥ लेखक-प्रशस्तिः | 'जन्मदिने चरणभरा-क्रान्तशिरःसुरगिरेरियाप्तेन । रुक्मरुचिसञ्चयेन, स्फुरत्तनुर्जयति जिनवीरः सद्राजहंसचक्र-क्रीडाक्रमवति विलासिदलकमले । श्रीमत्यणहिलपाटक-नगरे सरसीव कृतवासः श्रीभिल्लमालगुरुगोत्रसमुद्धृति यः, चक्रेऽभिरामगुणसम्पदुपेतमूर्तिः । ताराधिनाथकमनीयशाः स धीरः, श्रीजीववानिति मतो भुवि ठक्कुरोऽभूत् ॥३॥ 280

Loading...

Page Navigation
1 ... 303 304 305 306 307 308