Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 304
________________ संवेगरंगशाला श्लोक नं. ६६८७-१००२५ गौतमगणधरदर्शित महसेनस्यागामीभववर्णनम् - स्थविरकृता गौतमस्तुतिः पवणपकंपिरथयवड-रणंतमणिकिंकिणीमणहराइं। हरिणंक-कुमुयखीरोय-फेणफलिहज्जलपहाई ॥८७॥ गायंतथुणंतपढंत-भव्यहलबोलवाउलदिसाइं । अणवरयपयटूसव-कीरंतविसेसपूयाई ૯૮ના देवंगदूसविरइय-उल्लोयविरायमाणमज्झाई । मणिकुट्टिमतलनिम्मिय-मुत्ताहलवरचउक्काई ॥८९॥ डझंतनिरंतरकुंदुरुक्क-घणसारसुरहिधूवाई । कुसुमोवहारपरिमल-मिलंतरणझणिरभमराई ॥९ ॥ अइसंतकंतसुंदर-सरुवजिणबिंबसोभमाणाइं । काराविही विहीए, पउराई जिणिंदभवणाई ॥९१॥ अइदुक्करतवचरणोवउत्त-मुणिपज्जुवासणानिरओ । साहम्मियजणवच्छल्ल-संगओ उसमपहाणो ॥९२॥ लोगविरुद्धच्चाई, जत्तेणं विजियइंदियग्गामो । सम्ममडणुव्वयगुणवय-सिक्खावयपालणपहाणो ॥९३॥ उपसंतवसधारी, पडिमाऽणुट्ठाणविहियपरिकम्मो । गमिऊण केत्तियं पि हु, कालं निरवज्जवित्तीए ॥९४॥ स महप्पा रायसिरिं, नयरिं धणकणगरयणसंभारं । अम्मापियरो दढनेह-निभरं बंधवजणं च ॥९५॥ मोत्तूण तणं व पडडग्गलग्ग-मुवसमदमप्पहाणस्स । चोद्दसपुव्वमहासुय-रयणनिहाणस्स सूरिस्स ॥९६॥ | धम्मजसनामधेयस्स, अंतिए तियसनियहकयमहिमो । घणकम्मसेलवज, पव्यजं गिण्हिही सम्म ॥९७॥ तो चिरकालं सुत्तत्थ-वित्थरुद्दामविलसिरतरंगं । अइसयरयणाऽऽइन्नं, अवगाहेंतो समयसिंधुं ॥९८॥ छट्ठट्ठमाऽऽइदुक्कर-विगिट्ठतवचरणभावणाहिं दढं । दुहओ वि हु अप्पाणं, पइदियहं संलिहंतो य ॥१९॥ कायरचित्तचमक्कार-कारिवीरासणाऽऽइठाणेहिं । संलीणतं परमं, पइक्खणं अब्भसंतो य ॥१००००॥ संसारभीरुभव्ये, धम्मुवएसप्पयाणरज्जूए । मिच्छत्तकूवयाओ, समुद्धरंतो य करुणाए ॥१॥ सुरो व्य दित्ततेओ, ससि व्व सोमो धर व्य सव्यसहो । सीहो व्य दुप्पथरिसो, एगागी खग्गसिंगं व ॥२॥ वाउ व्य अपडिबद्धो, संखो व्य निरंजणो गिरि व्य थिरो । भारुंडो व्यडपमतो, गंभीरो खीरजलहिं व्य ॥३॥ इय लोगुत्तरगुणगण-विराइओ विहरिऊण धरणीए । पज्जंते सविसेसं, काही संलेहणविहाणं ॥४॥ संलिहियऽप्या य तओ, चउव्यिहाऽऽहारविहियसंवरणो । मासं पाओवगओ, सुक्कज्झाणाऽनलेण लहुं ॥५॥ नीसेसं कम्मवणं, निद्दहिऊणं जरामरणरहियं । इट्ठविओगाडणिट्ठ-प्पओगदोगच्चपम्मुक्कं દા एगंतियअच्वंतिय-अव्वाबाहप्पहाणसुहमहुरं । अप्पुणरागममडचलं, नीरयमरुयं खयविहीणं असुहसुहकम्मविटुंभ-लब्भमभयमणंतमसवत्तं । निव्याणमेगसमएण, पाविही सो महाभागो देवा य भत्तिवसनिस्स-रंतरोमंचकंचुइयकाया । निव्याणमहिममुवउत्त-माणसा तस्स काहिंति । ॥९॥ इय भो थेरा! सम्म, महसेणमहामुणिस्स सोऊणं । पयरुत्तरोत्तरफलं, कल्लाणपरंपरं परमं -॥१०॥ परिवज्जियप्पमाया, मायामयमयणमाणनिम्महणा । भववासविरतमणा, विसोतियाहिं विउत्ता य ॥११॥ जिणमयमयरहरुप्पन्न-मेयमाऽऽराहणाऽमयं पियह । अजरामरा सया वि हु, जेण परं निव्वुइमुवेह ॥१२॥ एवं निम्मलनाणाड-वलोयनिद्दलियमोहतिमिरेण । गोयमपहुणा भणिए, जहट्ठिए यत्थुपरमत्थे ॥१३॥ "स्थविरकृता गौतमगणधरस्तुतिः" - मत्थयथिरविणियेसिय-करकमला हरिसवियसियकवोला । थेरा सविणयपणया, इय संथुणिउं समाढत्ता ॥१४॥ जय निन्निमित्तवच्छल!, अतुच्छमिच्छत्ततिमिरदिवसयर! । सपरोभयभयभंजण!, जणगंजणमयणनिम्महण ॥१५॥ नीहारगोरपसरंत-कित्तिपब्भारभरियतइलोय! । ससुराऽसुरनरविरइय-सव्वाऽऽयररुइरथुइयाय! ॥१६॥ |जय निव्वाणपुरुम्मुह-पट्ठियभव्योहपरमसत्थाह! । अत्थाहउदहिविब्भम-निभरकरुणारसपवाह! ॥१७॥ वडत्थि. जेण उवमिज्जसे तमं सामि! । नवरं तमए वि तमं. उवमिज्जसि न उण अन्नेण ॥१८॥ हीणेणुवमाणेण हि, हवेज्ज का चंगिमोवमेयस्स । न तडागो व्य समुद्दो, ति उवमियं पावए सोहं ॥९॥ सोहम्माऽहिवपमुहा यि, जस्स गुणसंथवे न परिहत्था । तस्स पहु! तुज्झ किं तुच्छ-बुद्धिणो संथुणंतु परे ॥२०॥ एवं च निरुवमो थुइ-अगोयरो जड़ वि नाह! तं तह वि । सुगुरु ति चक्खुदाइ ति, दूरपरमोवगारि ति ॥२१॥ भत्तिभरतरलिएहिं, अम्हेहिं थुणिज्जसे तुमं चेव! न तुमाहिन्तो वि जओ, थोयव्यो अत्थि किर अन्नो ॥२२॥ ता जयसि तुम चिय एत्थ, जेण भवजलहिमज्जमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइटें - ॥२३॥ इय थोऊणं थेरा, भयवंतं गोयम समणसीहं । पारद्धधम्मकिच्चेसुं, पट्टिउं संपयट्टति ॥२४॥ एवमिमेह समप्पड़, संपइ संवेगरंगसालति । आराहणा इयाणिं, तस्सेसं किं पि जंपेमि ॥२५॥ 279 ॥७॥

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308