Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 303
________________ संवेगरंगशाला श्लोक नं. ६६४७-६६८६ महसेनस्यश्चिलत्वम् - सर्वार्थसिद्धौ उत्पत्तिः - महसेनस्यभाविभाव कथनम् तं कुणइ किंपि कज्जं, सयमेसो मइविवज्जए जीवो । जेणंडतो सल्लेण व, पीडिज्जंतो दुहं जियड़ ॥४७॥ इय झूरिऊण सुचिरं पराए भत्तीए थुणिय महसेणं । जत्तेण खामिऊण य, जहागयं पडिगओ तियसो ॥४८॥ महसेणो वि सममणो, माणऽचमाणेसु दुक्खसुक्खेसु । सविसेसमुत्तरोत्तर - वड्ढतविसुद्धपरिणामो अच्चतसमाहीए, कालं काऊणं भासुरो देवो । तेत्तीससागराऽऽऊ, जाओ सव्वट्ठसिद्धम्मि ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ ॥५४॥ ॥५५॥ ॥५६॥ ॥५७॥ ॥૮॥ ॥५९॥ ॥६०॥ ॥६१॥ ॥६२॥ દ્દો ॥६४॥ ॥६५॥ ॥६६॥ अह कालगयं तं जाणि - ऊण थेरा जहाऽऽगमविहीए । तक्कालोचियकायव्य - येइणो मुणियभवभावा तस्स सरीरं तसबीज - पाणहरियंऽकुराऽऽइणा रहिए । पुव्यपडिलेहिए थं- डिलम्मि सम्मं परिठयेंति तयणंतरं पडिग्गह- पमुहधम्मोवगरणमऽवि तस्स । घेतुं अतुरियचवलं, गोयमसामिं समल्लीणा तिपयाहिणदाणपुरस्सरं च तं वंदिऊण पणयसिरा । उवणीयतदुवगरणा, एवं भणिउं समाढत्ता भयवं स तुम्ह सीसो, खंतिखमो विजियदुज्जयाऽणंगो । पम्मुक्कसव्यसंगो, वज्जियनीसेससावज्जो पयईए च्चिय सरलो, पयईए च्चिय सुचिन्नसामन्नो । पयईए य विणीओ, पयईए ञ्चिय महासत्तो | सम्मऽहियासियदुस्सह- परीसहो सरियपंचनवकारो । आराहणमाऽऽराहिय, निस्सामन्नं दिवं पत्तो अह मालइमालाहिं व, दसणपहाहिं पसाहयंतो व्व । थेरे गोयमसामी, महुरगिराए समुल्लवइ हंहो महाणुभावा!, सम्मं निज्जामिओ स तुब्भेहिं । जाणियजिणवयणाणं, एवं चिय वट्टि जुत्तं असहायसहायत्तं, करेंति जं संजमं करेंतस्स । एएण कारणेणं, नमणिज्जा साहुणो होंति न य एतो उवयारो, अन्नो वि हु विज्जए जए सारो । जमुवद्वंभो कीरइ, पज्जंताऽऽराहणासमए धन्नो य सो महप्पा, जेणं आराहणासुनावाए । दुहमयरनियरकिन्नो, तिन्नो व्य भवन्नवो भीमो अह थेरेहिं भणियं, भयवं! एतो कहिं स उववन्नो । कइया य निहयकम्मो, निव्वाणं पाविही कहसु |तिहुयंणभ्रवणऽब्मंतर - विस्सुयजसवीरनाहसिस्सेण । पढमेण तओ भणियं, एगग्गमणा • णिसामेह सो महसेणमुणिवरो, सम्मं आराहणाए थिरचित्तो । सुरवइकयप्पसंसा - कुवियाऽमरविहियविग्घो वि झाणाउ निमेसं पि हु, अचलंतो मंदरो व्य काऊण । कालं सव्यट्ठम्मि, भासुरबोंदी सुरो जाओ आउक्खएण तत्तो, चविऊणं एत्थ जंबुदीवम्भि । उप्पज्जंतनिरंतर- जिणचक्किदसारयग्गम्मि पुव्यविदेहे वासे, वासवपुरिमणहराए नयरीए । अवराजियाए जियवेरि-वग्गविक्कंतकित्तिस्स कित्तिधरंधरावइणो, वयणोहामियमयंकबिंबाए । बिंबाऽहराए देवीए, विजयसेणाऽभिहाणाए | मुहपविसंतचिरुग्गय-संपुन्नमयंकसुमिणकयसूओ । गब्भे पाउब्भविही, पुत्तत्तेणं महप्पा सो | अद्धट्ठमराईदिय-समतियमासेसु नवसु विगएसु । होही य तस्स जम्मो, सोहणनक्खत्ततिहिजोगे | अच्चंतपुण्णपगरिस- आगरिसियमाणसा य संनिहिया । देवा तज्जम्मम्मि, पडिसंतरयं दिसाभोगं वायंतमंदपवणं, कीलंतजणं समंतओ काउं । कुंभग्गसो खिविस्संति, पवररयणाई नगरीए अह मंगलमुहलमिलंत - वारविलयासहस्सरमणीयं । रमणीयमणिविभूसण-भूसियनीसेसनयरजणं |नयरजणदिज्जमाण -प्पभूयधणतुट्ठमग्र्गेणयलोमं । मग्गणलोउक्कित्तिज्ज - माणपायडगुणप्पसरं |गुणपसरसवणसरहस- मिलंतसामंतचक्ककयतोसं । वद्वावणयं होही, महया रिद्धीसमुदएणं उचियसमयम्मि पियरो, रयणुक्करवरिसणेण य जहत्थं । रयणायरो ति नामं, तस्स पइट्ठावइस्संति उम्मुक्कबालभावो, कमेण अहिगयसमत्थसत्थडत्थो । कइवयसमवयसुइवेस - विउससुवयस्सपरियरिओ पयईए च्चिय विसय- प्पसंगविवरंमुहो भवविरागी । वियरंतो लीलाए, मणहरकाणणप एगम्मि अवसरे नयरि- पासपरिवत्तिपव्ययनिगुंजे । सो पेच्छिही विसाले, सिलायले अणसणपवण्णं संनिहिनिसन्नमुणिजण - सव्वाऽऽयरदिज्जमाण अणुसट्ठि । विविहतवकिसियकायं, दमघोसऽभिहाणमुणिवसभं ॥८१॥ तं पेच्छिऊण तस्स य, कत्थ वि य मए वि एरिसाऽवत्था । सयमेव समणुभूय 'त्ति, ईहापोहं करेंतस्स ॥८२॥ जाईसरणं उप्प-ज्जिही लहुं तदणुभावओ सम्मं । सुमरियपुव्यभवऽब्भत्थ- सयलआराहणविहाणो ॥६७॥ ॥૬॥ ॥६९॥ ॥७०॥ ॥७१॥ - ॥७२॥ ॥७८॥ ॥७९॥ ॥८०॥ m पासं व घराऽऽवासं, विसं व विसए धणं पि निहणं व । पियजोगसुहं दुक्खं• व, बुद्धिचक्यूए पेहंतो ॥८४॥ | सव्यविरइं पवज्जिउ-कामो वि हु जणणिजणगवयणेण । दारपरिग्गहविमुहो, वसिहि गेहे कइवि वरिसे ॥८५॥ नवरं विसालसाला - मणहरगोउरविरायमाणाणि । उत्तुंगसिंगसोहा - पहसियहिमसिहरिसिहराई mn ॥७३॥ ॥७४॥ ॥७५॥ ॥७६॥ ॥७७॥ 278

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308