Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 306
________________ संवेगरंगशाला श्लोक नं. ४-२७ लेखकप्रशस्तिः। | भद्रप्रकृत्यैव यथागनागः सदाऽभवत् सत्कृतवीतरागः । कटप्रविस्तारितभूरिदानः, तन्नन्दनः ठक्कुरवर्द्धमानः ॥४॥ तस्य चाजनि सत्पत्नी, नदीनाथक्रियागमा । यशोदेवीति गङ्गव, सुमनोहरचेष्टिता ॥५॥ पुत्रः प्रेयानेतयोश्चन्द्रतुल्यो, जज्ञे शचत् को मुदाप्यानहेतुः । प्राप्तः स्फातिं वृद्धये वै बुधाना-मीशः श्लाघ्यः ठक्कुरः पार्थनामा ॥६॥ यत्कारितं वीरजिनेन्द्रसद्म, चतुर्मुखं भाति कुमारपल्ल्याम् । शुभं क्वणत्काञ्चनकुम्भमुच्चैः, शृज हिमाद्रेचलदौषधीव॥७॥ सत्पादजङ्घिकात्रिक-मन्यमुखाभरणबहुविधविलासम् । यच्छालिभञ्जिकागण-मुद्दहति स्वमिव सुशिरस्कम् ॥८॥ निःसपत्नाऽभवत् पत्नी, तस्य शस्यचरित्रभूः । गौरीव गिरीशालीना, धंधिका बन्धुवत्सला ॥९॥ पुत्राः पञ्चाजनिषुरनयोर्लोकपालायमाना, मानम्लानिपथनपटयः क्षुद्रजिद्दालतानाम् । सर्वज्ञा मुनिवितरणन्यायसंस्थापनोत्था, कीर्तिर्येषां विचरति शरच्चन्द्रकुन्दावदाता ॥१०॥ महत्तमो नन्नुक एषु पूर्वजो, द्वितीयकः ठक्कुरलक्ष्मणः सुधीः ।। वजीव नासत्यकृतप्रतिष्ठिति-स्तृतीय आनन्दमहत्तमः कृती ॥११॥ वाणी यस्य प्रसरति रसात् सोदरी शर्करायाः, चेतोवृत्तिविलसति तुलां कल्पयन्ती सुधायाः । सत्कर्पूराजनमिव लसच्वेष्टितं शिष्टदृष्टीः, पुष्टिं नित्यं नयति यदि वा सुन्दरं किन्न यस्य ॥१२॥ |धनपालनागदेवौ, ठक्कुरौ तुर्यपञ्चमौ । श्रियादेवी च सत्पुत्री, जातैका शीलशालिनी ॥१३॥ | एतेष्वानन्दमहत्तमस्य, पत्न्यौं क्रमादभूतां द्वे । धृतशस्यशैलसंपत्, पूळ वसुधेव विजयमतिः ॥१४॥ भिल्लमालकुलव्योम-सोमः श्रावकसोहिकः । ज्योत्स्नेव लखुका तस्य, पत्नी सन्नीतिभूरभूत ॥१५॥ | गुरुत्तरः सौम्यकान्ति-श्छड्डक्स्तनयस्तयोः । मतिबुद्धिसमे जाते, राजिनीसीलुके सुते ॥१६॥ तत्रोपयेमे विधिवद्विनीता-मानन्दमन्त्री किल राजिनीं ताम् । पतिव्रतां यां प्रविलोक्य लोकाः स्मरस्ति शीतादिमहासतीनाम् ॥१७॥ | अजनि सचिवानन्दस्याजो-द्भवो भुवि ठक्कुरः, शरणिग इति ख्यातो नाम्ना महीशपुरस्कृतः । विजयमतितस्त्रासापेतः स रोहणसदिगरे-मणिरिव खनेर्यस्तेजस्वी स्वगोत्रविभूषणः । ॥१८॥ (हरिणी) सोदरी भगिनी चास्य, शान्तापीष्टसतीव्रता । सदुतरापि सर्वेषां, दक्षिणा घाउकाभिधा ॥१९॥ | राजिन्यथाजजमसूत वाकलङ्कम्, पूर्णप्रसादकृतनामकमिष्टबन्धुम् । भ्रातुः प्रियं शरणिगस्य नमस्यनमम्, रामस्य लक्ष्मणमिव प्रसरत्सुमित्रम् ॥२०॥ (वसन्ततिलका) तनया पूर्णादेवी च, तस्याः समुदपद्यत । सदाम्भस्थाननिरता, हंसीय मृदुवादिनी ॥२१॥ | अथान्यदानन्दमहत्तमोऽसौ, शुश्राव सम्यग् गुरुसन्निधाने । धम॑ श्रुतज्ञानचरित्ररूपं, मोक्षार्थिसम्पादितमोक्षमुच्चैः॥२२॥ हुन जिनाः क्रियायाः । तद्दानमादावत एव सर्व्व-दानेषु शंसन्ति पठन्ति चैवं॥२३॥ ये ज्ञानदानमपरं परिपाल्य यद्वा, सत्पुस्तकादि च विलेख्य समाचरन्ति । ते नष्टमोहतिमिराः किल केवलेन, सम्यग विलोक्य भुवनं विभवो भवन्ति ૨૪ न ते नरा दुर्गतिमाप्नुवन्ति, न चान्धतां बुद्धिविहीनतां च । न मूकतां नैव जडस्वभावं, ये लेखयन्तीह जिनस्य वाक्यम् ॥२५॥ श्रुत्वेदमिमां संवेग-गङ्गशालामलीलिखदम्याम् । निजपत्न्या राजिन्याः, पुण्याय महत्तमानन्दः ॥२६॥ प्रासादः सिद्धिरर्हन्नृपतिरनुपमा तत्प्रिया ज्ञानलक्ष्मीः-नीतिः सिद्धान्तगीः श्री-व्ययकरणसमौ साधुसद्मस्थधम्मौ । कारा घाादिरादीनविषु गुणिषु तु, स्वःशिवश्रीनियोगः, साम्राज्यं यावदित्थं प्रतपतु भुवने पुस्तकस्तावदेषः ॥२७॥ ॥ समाप्त ॥ 1. જેસલમેરના ભંડારની છત ઉપરથી પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજે કરાવેલી ફોટો કોપીમાં સંવેગરંગશાળાની પ્રત લખાવનારની આ प्रशस्ति आपली छे. 2. आदीनविषु = क्लिष्टेषु = क्लेशं प्राप्तेषु । 281

Loading...

Page Navigation
1 ... 304 305 306 307 308