Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 301
________________ संवेगरंगशाला श्लोक नं. ६८७०-६६०८ महसेनस्य आराधनायै चिन्तनम् - महसेनस्य अनशनप्रारम्भः - इन्द्रकृता प्रशंसा परिचत्तहेयपक्खो, सव्योवादेयपक्खपडिबद्धो । विहरिता निस्संगो, केत्तियमेतं पि सो कालं ॥७ ॥ अच्चतमडवचयं मंस-सोणियाउडईण देहधाऊण । विबलतं गत्तस्स य, दठूण इमं विचिंतेइ ॥७१॥ | निजधम्मसूरिवागरिय-वित्थराऽऽराहणाणुसारेण । उज्जमियं ताय मए, सब्वेसु वि धम्मकिच्चेसु ॥७२॥ वावारिया य भव्वा. निव्वइमग्गम्मि सब्बजतेण । सुत्तत्थभावणाए य, भाविओ सम्ममडप्पा वि ॥७३॥ अणिगूहिंतेण बलं, बालगिलाणाइसाहुज्जेसु । यावारंउतरविरएण, यट्टियं एत्तियं कालं ॥७४॥ इण्डिं च भट्ठदिट्ठीबलस्स, वइभासणे वि असहस्स । अच्वंतकिससरीर-तणेण गमणे वि अखमस्स ॥७५॥ किं जीविएण विहलेण, तेण सुक्यप्पसाहणाऽभावे । धम्मडज्जणप्पहाणं हि, जीवियं कित्तयंति सुहं ॥७६॥ तो धम्मगुरुं आपुच्छिऊण, निज्जामणाविहिविहन्नू । थेरे धम्मसहाए, काऊण य भणियविहिपुव्वं ॥७७॥ सत्तोवरोहरहिए, देसम्मि सिलायलं पमज्जित्ता । भत्तपरिन्नाए मम, जुज्जइ देहं परिच्चइउं ૭૮ળા एवं परिभायेत्ता, स महप्पा सणियसणियगमणेण । गंतूणं गणनाहं, पणमिय भणिउं समाढत्तो ॥७९॥ भयवं जहसत्तीए, छट्टउट्ठमपमुहदुक्करतयेहिं । संलिहिओ तावडप्पा, जा चम्मडट्ठीणि सेसाणि ૮થી संपयमऽहं च सक्को, न थेवमेत्ते वि कुसलकायव्ये । इच्छामि तेण भयवं!, गीयत्थत्थेरनिस्साएं ॥८१॥ तुब्भेहिं अणुन्नाओ, विवित्तसम्मि अणसणं काउं । एत्तो एत्तियमेतं, जेणं मह पत्थियव्यं ति ૮૨ अह विमलकेवलाऊडलोय-लोयणेणं पलोइउं तस्स । निविग्यपत्थुयऽत्थ-प्पसाहणं गोयमो भयवं ॥८३॥ एवं कुणसु महायस!, नित्थारयपारओ य लहु होसु । महसेणमेवमणुजा-णिऊण थेरे इमं भणड़ ૮૪ हंहो महाणुभाया!, असहायसहायदाणतल्लिच्छा । एयस्स उत्तिमटुं, काउं अब्भूट्ठियस्स दढं तुब्भे एगंग्गमणा, समओचियविहियसव्यकायव्या । निज्जामणं पकुव्यह, पासठिया आयरेणं ति ૮દ્દો अह ते सव्वे वि पमोय- निभभिन्नगरुयरोमंचा । भत्तीए मन्नंता, अच्चन्तयत्थमऽप्पाणं ૮ળા आणं सीसेण पडिच्छिऊण, सिरिइंदभूइणो सम्मं । रायरिसिं महसेणं, उयट्ठिया पत्थुयत्थकए ૧૮૮ तो तेहिं परिगओ सो, गओ व्च अन्नेहिं भद्दजाईहिं । सुथिरेहिं सुदंतेहिं, महागएहिं व रायंतो सणियं सणियं पयपंकयाई, नमिऊण गोयमस्स गओ । पुव्यपडिलेहियम्मि, सिलायले बीयतसरहिए। ॥९०॥ तत्थ य पुव्यपवंचिय-विहिपुव्वं विहियसेसकायव्यो । योसिरइ सव्वमऽसणं, चउव्विहं पि हु महासत्तो ॥१॥ थेरा वि तस्स पुरओ, संवेगपराई पसमसाराइं । सत्थाई महत्थाइं, परियट्टेउं समारद्धा ॥९२॥ अह सुसमाहियमणवयण-कायजोगस्स धम्मझाइस्स । तस्स सुहदुक्खजीविय-मरणाऽऽइसु तुल्लचित्तस्स ॥१३॥ राहावेहसमुज्जय-मणुयस्स व दूरमऽप्पमत्तस्स । आराहणाविहाणे, पयत्तओ बद्धलक्खस्स ॥९४॥ अच्वंतथिरत्तं पेहिऊण, ओहीए रंजिओ बाढं । सोहम्मि तियसनाहो, सभागओ भणह निययसुरे ॥१५॥ हंहो! पेच्छह पेच्छह, निययथिरत्तेण विजियसुरसेलं । साहमिमं वटुंतं, निच्चलचित्तं समाहीए ॥९६॥ मन्ने पलउभवपबल-पवणपक्खोलणाऽऽउलजलोहा । जलनिहिणो वि हु मेरं, मुयंति न इमो नियपइन्नं ॥९॥ निच्याऽवट्ठियरुया वि, किं पि पायित्तु वत्थुणो हेउं । भिंदंति च्चिय नियय-व्ययत्थमेसो न पुण साहू ॥१८॥ जे कयलम्मि लीलाए, लेढुगणणाए सयलकुलगिरिणो । धारिन्ति सिंधुणो यि हु, सोसेंति निमेसमेतेण ॥१९॥ ते वि हु मन्ने तियसा, अतुल्लबलसालिणो इमस्स धुवं । न चिरेण वि खोभेउं, पारेंति मणो मणागं पि ॥९९००॥ चोज्जमिणं एत्थ जए, जायंति के वि ते महासत्ता । जेसि महिमाऽवधूयं, असारभूयं तिहुयणं पि ॥१॥ इयजंपिरसुरवइवयण-मऽलियबुद्धी असद्दहेमाणो । एक्को सुरो सरोसं, चिंतेउमिमं समाढतो ॥२॥ बालाणं व पहूण वि, वयणाई जहा तहा पयर्टेति । वत्थुसतत्तपरामरिस-मडणुयमित्तं पिन कुणंति ॥३॥ कहमउन्नहा महाबल-कलिएहि वि एस खोहिउं न जई । तीरइ सुरेहिं एवं, वएज्ज सक्को इह विसंकं ॥४॥ अहवा किमडणेण विगप्पिएण, सयमेव तं मुणिं गंतुं । खोभेमि झाणाओ, करेमि हरिणो गिरं वितहं ॥५॥ ताहे गईए मणपवण-विजड़णीए तओ विणिक्खंतो । महसेणमुणिसमीये, पत्तो य निमेसमेतेण કો उप्पाइओ य पलड़ व्य, दारुणो विज्जुपुंजदुप्पेच्छो । अयसीकुसुमच्छाओ, सव्वत्तो मेहसंघाओ ॥७॥ मुसलोवमाहिं नीरंध-भावबद्धंऽधयारघोराहिं । धाराहिं तक्खणं चिय, पासे परिसेउमाऽऽरुद्धो 276

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308