Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 300
________________ संवेगरंगशाला श्लोक नं. ६८३१-६८६६ आराधनाकृतां प्रशंसा - महसेनकृता गौतमगणधरस्तुतिः - महसेनस्य गौतमकृताअनुशास्तिः . तरुसिहरगए सीसे, निव्वाण' विमाणवासि' थलकरणे । जोइसियवाणमंतर, समम्मि खड्डाइ भवणवई ॥३१॥ जइ दिवसे संविक्खड़, तमडणालिद्धं च अक्खयं मडयं । तइ वरिसाणि सुभिक्खं, खेमसियं तम्मि रज्जम्मि ॥३२॥ जं या दिसमुवणीयं, सरीरयं सावएहिं खवगस्स । ताए दिसाए सुभिक्खें, विहारजोग्गं सुविहियाणं ॥३३॥ इय सिरिजिणचंदमुणिंद-रइयसंवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए ॥३४॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारम्मि, विजहणा नवमपडिदारं ॥३५॥ तब्मणणा पुण युत्तं, समाहिलाभो ति तुरियदारं पि । तब्भणणे य समत्थिय-मित्थं आराहणासत्थं ॥३६॥ इय महसेणस्स महा-मुणिस्स जह गोयमेण सिट्ठमिमं । तह सव्यं निद्दिटुं, एतो जं वुत्तमाऽऽसि पुरा ॥३७॥ जह तं आराहिता, सिद्धिं सो पाविहित्ति तमियाणिं । साहेमि समासेणं, गोयमकहियाडणुसारेणं तेलोक्कतिलयकप्पस्स, कप्पपहुवंदियस्स वीरस्स । सीसो गोयमसामी, सवित्थराऽऽराहणविहाणं ॥३९॥ पडिपुन्नमेवमणगार-वग्गगिहिगोयरं सदिटुंतं । पन्नविउं महसेणं, पुबुद्दिढ़ मुणिं भणइ ॥४०॥ भो भो महायस! तए, जं पुढें आसि तं मए सिटुं । ता एत्तो अपमत्तो, एत्थुज्जमसु तुमं जम्हा ॥४१॥ ते धन्ना सप्पुरिसा, तेहि सुलद्धं च माणुसं जम्मं । आराहणा हु एसा, पडिवण्णा जेहिं संपुन्ना ॥४२॥ ते सूरा ते भीरा, पडिवज्जिय जेहिं संघमज्झम्मि । आराहणापडागा, सुहेण गहिया चउक्खंधा ૪૩ किं नाम तेहिं लोए, महाणुभावेहिं होज्ज नो लद्धं । जेहिं इमं संपतं, अणग्घमाउराहणारयणं ૪૪ आराहणाठियाणं, कुणंति साहिज्जमुज्जुया जे य । जम्मे जम्मे पावंति, ते वि आराहणं प्रमं ॥४५॥ आराहयं मुणिं जे, सेविंति नमंति भत्तिसंजुत्ता । आराहणाफलं सुगइ-सोक्खरूवं लहंति ते ॥४६॥ इय गोयमेण भणिए, हरिसवसुच्छलियबहलरोमंचो । महसेणो रायरिसी, तिपयाहिणिऊण गणनाहं ॥४७॥ धरणियलचुंबिणा मत्थ-एण पणमित्तु अपुणरुत्ताहिं । अच्वन्तमहत्थाहिं, गिराहिं इय थोउमाऽऽरद्धो ॥४८॥ जय मोहतिमिरपूरिय-तिहुयणभवणप्पयासणपईय! । जय निब्बुइपुरसंमुह-पत्थियभव्योहसत्थाह! जय विमलकेवलाऽऽलोय-लोयणाऽऽलोइयऽत्थवित्थार! । जय निरुवमरूवाऽइ-सयविजियससुराऽसुरतिलोय! ॥५०॥ जय सुक्कज्झाणाऽनल-निद्दड्ढघणघाइकम्मवणगहण! । जय परमविम्हयावह-ससहरहरहसियसियचरिय! ॥५१॥ जय निक्कारणवच्छल!, सुपुरिसजणपत्तपढमयररेह! । जय साहलोयवंछिय-पयाणनिप्पडिमकप्पदुम! ॥५२॥ जयसि तुमं सिरिगोयम-गणधर! हरिणंडकविमलजसपसर! । सरणाऽऽगयरक्खणबद्ध-लक्ख! रागाऽरिपडियख॥५३॥ | तुममेव ममं सामी, जणगो य तुमं गई मई तं सि । मित्तो बंधू य तुमं, न तुमाहिंतो वि मज्झ हिओ ॥५४॥ जेण तुमए भवाडगड-गओ म्हि हत्थाऽवलंबदाणेण । उद्धरिओ आराहण-विहिमेयं उवइसंतेणं । धन्नो क्यपुन्नो हं, पत्तं च समीहियं मए सव्यं । जं तुम्ह वयणपीऊस-सलिलधाराहिं सित्तो म्हि ॥५६॥ पाविज्जइ तिहुयणसंपया वि, अच्वंतदुलहलंभा वि । परमगुरु! तुज्झ वाणी-सवणं न हु लब्भइ क्या वि ॥५॥ इण्डिं च भुवणबंधव!, तुमए अणुजाणिओडहमिच्छामि । आराहणाविहाणं, काउं संलेहणापुव्यं ૧૮ अह कंतदंतपसरंत-सेयपहपडलधवलियदिसेण । सिरिगोयमेण भणियं, हंभो! महसेण! मुणिपवर! ॥५९॥ सुविसुद्धबुद्धिपयरिस-परिभावियविगुणभवसरुवाण । परलोयबद्धलक्खाण, दूरणडणवेक्खियसुहाण तुम्हारिसाण सविसेस-सुगुरुसेवोवलद्धतत्ताण । जुत्तमिणं ता थेवं पि, एत्थ मा कुणंसु पडिबंधं ॥६१ बहुविग्यो हु मुहुत्तो, पुणो वि दुलहा य धम्मसामग्गी । सव्यंगं चिय पच्चूह-संगया सेयसंसिद्धी ॥६२॥ एवं ठिए य जेणं, सव्वपयत्तेण धम्मकज्जेसु उज्जमियं तेणं चिय, लद्धा लोए जयपडागा ॥६३॥ दिन्नो जलंजली भव-भयस्स करकमलगोयरं नीया । सग्गाऽपवग्गलच्छी, किं वा नो साहियं तेण ॥६४॥ ता सुचरियसामन्नो, कयपुन्नो तं सि जस्स सविसेसं । आराहणाविहाणे, विजंभए, चित्तपडिवत्ती ॥६५॥ जड़ वि हु तुह सव्य च्चिय, किरिया आराहणा महाभाग! । तह वि हु भणियविहीए, इमीए एतो दढं जयसु॥६६॥ एवं सोच्चा परम-प्पमोयपाउब्भवंतरोमंचो । चलणेसु निवडिऊणं, सिरोवरिं रइयकरकमलो ॥६॥ रायरिसी महसेणो, जं भयवं! आणवेसि तुममेतो । तं काहं ति पइन्नं, काउं तत्तो विणिक्खंतो ॥८॥ पुव्यपवंचियविहिणा, सम्म कयदव्यभावसंलिहणो । सविसेसविहियदुक्कर-तवचरणविहाणझीणंगो ॥६९॥ 275

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308