Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६७५७-६७६२
अष्टमफलद्वारम् तत्तो अविग्गहाए, गईए समए अणंतरे चेव । पावइ जगस्स सिहरं, खेतं कालं च अफुसंतो ॥५७॥ तथाहिपज्जत्तमेतसन्निस्स, जेत्तियाई जहन्नजोगिस्स । होति मणोदव्वाइं, तव्यावारो य जम्मत्तो तयऽसंखगुणविहीणे, समए समए निरंभमाणो सों। मणसो सव्वनिरोहं, कुणइ असंखेज्जसमएहिं ॥५९॥ पज्जतमेतबिंदिय-जहन्नवइजोगपज्जया जे उ । तदऽसंखगुणविहीणे, समए समए निरंभंतो
॥६०॥ सव्ववड़जोगरोहं, संखाईएहिं कुणइ समएहिं । तत्तो उ सुहुमपणगस्स, पढमसमओयवन्नस्स
॥६ ॥ जो किर जहन्नजोगो, तदसंरोजगुणहीणमेक्कसमएण । समए निरंभमाणो, देहतिभागं च मुंचतो ॥२॥ रुंभइ स कायजोगं, संखाऽईएहिं चेय समएहिं । तो क्यजोगनिरोहो, सेलेसीभावणामेड़
॥६३॥ सेलेसो किर मेरू, सेलेसी होइ जा तहाऽचलया । होउं व असेलेसो, सेलेसी होइ थिरयाए ૬૪ अहवा सेलु ब्व इसी, सेलेसी होइ सो उ थिरयाए । सेब अलेसी होइ, सेलेसी होअलोवाओ ॥६५॥ सीलं व समाहाणं, निच्छयओ सव्यसंवरो सो य । तस्सेसो सीलेसो. सेलेसी होइ तदऽवत्था ॥६६॥ हस्सऽक्खराई मज्झेण, जेण कालेण पंच भण्णंति । अच्छड़ सेलेसिगओ, तत्तियमेतं तओ कालं ॥६ ॥ तणुरोहाऽऽरंभाओ, झायइ सुहुमकिरियाऽनियहि सो । योच्छिन्नकिरियमऽप्पडि-वाइ सेलेसिकालम्मि ॥८॥ 'तदऽसंखेज्जगुणासेढीए, विरइयं आसि जं पुरा कम्म । समए समए खवयं, कमसो सेलेसिकालेण ॥९॥ सव्वं खवेइ तं पुण, निल्लेव किंचि दुचरिमए समए । किंचि व्य होइ चरिमे, सेलेसीए तयं योच्छं ॥७०॥ मणुयगइजाइतसबाय-रं च पज्जतसुभगमाऽऽएज्जं । अन्नयरवेयणिज्जं, नराउमुच्चं जसो नामं ॥१॥ संभवओ जिणनाम, नराऽणुपुव्वी य चरिमसमयम्मि । सेसा जिणसंताओ, दुचरिमसमयम्मि निदिति ॥२॥
ओरालियाऽऽइसव्वाहिं, चयइ विप्पजहणाहिं जं भणियं । निस्सेसतया न जहा, देसच्चाएण सो पुव्विं ॥७३॥ तस्सोदइया भावा, भव्यत्तं च विणियत्तए समयं । सम्मत्तनाणदंसण-सुहसिद्धत्ताणि मोत्तूणं
॥७४॥ रिजुसेटिं पडियन्नो, समयपएसंडतरं अफुसमाणो । एगसमएण सिज्झइ, अह सागारोवउत्तो सो ॥७५॥ उड्ढं बंधणमुक्को, तहा सहायत्तओ य सो जाइ । जह एरंडस्स फलं, बंधणमुक्कं समुप्फिडइ . ॥६॥ परओ धम्माऽभावा, तस्स गई नत्थि कम्ममुक्कस्स । होइ अधम्मेण ठिई, साइअणंतं च से कालं ॥७॥ इह देहतिगं मोत्तुं, सिज्झइ गंतुं तहिं सहावत्थो । चरिमतणुतिभागूणं, अवगाहमुवेइ जीवघणं .॥७८॥ |ईसीपभाराए, सीयाए जोयणेण लोगंडतो । सिद्धाणोगाहणया, उक्कोसं कोसछब्भाओ
॥७९॥ तेलोक्कमत्थयत्थो, सो सिद्धो दव्यपज्जवसमेयं । जाणइ पासड़, भगवं, तिकालजुतं जयमऽसेसं ૮ળો भावे समविसमत्थे, सूरो जुगवं जहा पयासेइ । लोगमडलोगं च तहा, निव्वाणगओ पयासेड़ ॥८१॥ जं नत्थ सव्यबाहाओ, तस्स सव्वं पि जाणइ जयं जं । जं च निरुस्सुगभायो, परमसुही तेण सुपसिद्धो ॥८२॥ परमिड्ढीपत्ताणं, मणुजाणं नत्थि तं सुहं लोगे । अव्वाबाहमऽणुवम, जं सोक्खं तस्स सिद्धस्स ॥३॥ देवेंदचक्कवट्टी, इंदियसोक्वं च जं अणुहवंति । ततो अणंतगुणियं, अव्वाबाहं सुहं तस्स . ૮૪ तीसु वि कालेसु सुहाणि, जाणि पवराणि नरसुरिंदाणं । ताणेगसिद्धसोक्खस्स, एगसमयं पि नडग्घंति ॥८५॥ विसएहिं से न ज्जं, जं नत्थ छुहाऽऽइयाओ बाहाओ । रागाइआ य उवभोग-हेउणो तस्स जं नत्थि॥८६॥ एतो च्चिय निच्वं पि हु, भासणचंकमणचिंतणाऽऽईणं । चेट्ठाण नत्थि भायो, निट्ठियअट्ठम्मि सिद्धम्मि ॥८॥
ममउमेयमक्खय-मडमलं सिवमऊजरमरुजडमभयं धुवं । एगंतियमडच्वंतिय-मडव्याबाहं सुहं तस्स ॥८८॥ इय पायवोवगमणाऽभिहाण-जिणजोग्गचरममरणस्स । आगमजत्तीए फलं. संखेवेणं समक्खायं
॥८९॥ आराहणाफलमिणं, सोउं संवेगवढिउच्छाहा । काऊण तई सव्ये, भव्या निव्वु
॥९०॥ इय करणसउणिपंजरसमाए, संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपययीए
॥९१॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, फलं ति अट्ठमपडिदारं 1. तदऽसंखेज्जगुणाए, गुणसेढीए रइयं पुरा कर्म पाठा० ।
273
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308