Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 297
________________ संवेगरंगशाला श्लोक नं. ६७१८-६७५६ अष्टमफलद्वारम् डड्ढम्मि जहा बीए, न होइ पुण अंकुरस्स उप्पत्ती । तह चेव कम्मबीए, दड्ढम्मि भवंडकुरस्साऽवि ॥१८॥ जम्माऽभावे न जरा, न य मरणं न य भयं न संसारो । एएसिमभावाओ, कहं न मोक्खे परं सोक्खं ॥१९॥ अव्वाबाहाउ च्चिय, सयलिंदियविसयभोगपज्जते । उच्छुक्कनियित्तीओ, संसारसुहं व सद्धेयं एसा सयलिन्दियविसय-भोगपज्जन्तवत्तिणी नवरं । उच्छुक्कनियत्ती थेव-कालिया पुण तदिच्छाओ ॥२१॥ पुणरऽभिलासाऽभावा, सिद्धाणं सव्यकालिगी पुण सा । एगंतिगा य अच्वंति-गा य ता तेसि परमसुहं ॥२२॥ इय अणुहवजुत्तीहेउ-संगयं नूण निट्ठियडट्ठाणं । अत्थि सुहं सद्धेयं, तह जिणचंदाऽऽगमाओ य आराहणविहिमेयं, आराहिता जहाडडगम्म सम्म । तीयडद्धाए अणंता, सिद्धा जीया धुयकिलेसा ॥२४॥ आराहणविहिमेयं, आराहिता जहाडडगम्म सम्म । इण्डिं पि हु संखेज्जा, सिझंति विवक्खिए काले ॥२५॥ आराहणविहिमेयं, आराहिता जहाऽऽगम सम्म । एसडद्धाए अणंता, सिज्झिस्संति धुवं जीवा ॥२६॥ आराहणविहिमेयं, एमेव विराहिउं तिकालं पि । एत्थु अणेगे जीवा, संसारपवड्ढगा भणिता नाऊण एवमेयं, इमीए आराहणाए जइयव्वं । न हु अण्णो पडियारो, को वि इहं भवसमुद्दम्मि ૨૮ના मूलमिमीए वि नेयं, एगंतेणेव भव्यसत्तेहिं । सद्धाऽऽइभावओ खलु, आगमपरतंतया गरुई ॥२९॥ जम्हा न मोक्खमग्गे, मोत्तूणं आगम इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्यं ॥३०॥ आगमपरतंतेहिं, तम्हा निच्चं पि सोक्खक्खीहिं । सचमडणुट्ठाणं खलु, कायव्यं अप्पमत्तेहिं ॥३१॥ मरणविभत्तिद्दारे, पुव्विं जं सूइयं इहाऽऽसि जहा । भणियं आराहणफल-दारे मरणप्फलं पि फुडं ॥३२॥ अह अणुक्रमेण संपड़, संपते तम्मि अहिगयद्दारे । मरणाणं पि फलमऽहं, केत्तियमितं पि कित्तेमि ॥३३॥ तत्थ य अविसेसेणं, वेहाणसगद्धपट्ठजुत्ताई । पढममरणाणि अट्ठ वि, भण्णंति दुग्गइफलाइं ॥३४॥ तह सामण्णेणं चिय, पुबुत्तविहीए कित्तियकमाणि । सत्त उण उवरिमाइं, मरणाई सोग्गइफलाइं ॥३५॥ नवरं अंतिममरण-त्तिगस्स सविसेसमडवि फलं वोच्छं । सेसचउक्कस्स उ त-प्पवेसओ तुल्लमेव फलं ॥३६॥ तत्थ वि भत्तपरिन्ना-पवन्नियं चिय फलं णियट्ठाणे । एतो उ इंगिणीमरण-गोयरं फलमिमं भणिमो ॥३७॥ भणियविहीए सम्म, साहेत्ता इंगिणिं धुयकिलेसा । सिझंति केइ केई, भवंति देवा विमाणेसु ॥३८॥ इन इंगिणिमरणफलं पि, पयडियं सुतसाहियविहीए । अह पाययोवगमणाऽ-भिहाणमरणप्फलं भणिमो ॥३९॥ सम्म पाओवगओ, धम्म सुक्कं च सुटु झायंतो । उज्झियदेहो जायड़, को वि वेमाणियसुरेसु . ॥४०॥ को वि य पहीणकम्मो, कमेण पाउणइ सिद्धिसोक्खं पि । तस्स य भणामि लाभ-क्कम सरुवं च ओहेण ॥४१॥ आराहगो जहुत्तर-चरणविसुद्धीए धम्मसुक्काई । झायंतो सुहलेसो, अपुव्वकरणाऽऽइगकमेण ૪૨ महिऊण मोहजोहं, साउऽवरणं खवगसेढिमाऽऽरूढो सुहडो इव रणसीसं, केवलरज्जं समज्जिणइ ॥४३॥ तत्तो देसूणं पुवकोडि-मंडतोमुहुतमेतं वा । विहरड़ अह वेयणिज्जं, अड़बहुयं थोवमाऽऽउं च ॥४४॥ होज्ज तओ स महप्पा, अंतमुहुत्तम्मि आउगे सेसे । कुणइ समुग्घायं तुल्ल-ठिइकए सेसकम्माणं ॥४५॥ उल्लं संतं वत्थं, विरिल्लियं जह विसुक्कड़ खणेणं । संवेल्लियं तु न तहा, तह वेयणियाऽऽइकम्माई ॥४६॥ बहुकालक्खयणिज्जाइं-डणुक्कम येयणेण किर जाई । ख्रिज्जति ताई णियमा, समवयस्स खणेणं पि ॥४७॥ इय नीसेसाऽऽवरणा-वगमवियंभंतवीरिउल्लासो । आरभइ समुग्घायं, लहुकम्मखयट्ठया तत्थ . ॥४८॥ चउहिं समएहिं दंडग-कवाडमंथजयपुरणाणि तओ । कृणड कमेण णियत्तड. तहेव सो चउहिं समएहिं ॥४९॥ काऊणाऽऽउसमं सो, वेयणियं तह य नामगोत्तातिं(इं) । सेलेसिमुवागंतुं, जोगनिरोहं तओ कुणइ बायरमणप्पओगं, बायरकाएण बायरवई च । बायरकायं पि तहा, रुंभइ सुहमेण काएण ॥५१॥ तत्तो सुहुमं मणवइ-जोगं रुंभेत्तु सुहुमकाएण । काइयजोगे सुहुमम्मि, सुहुमकिरियं जिणो झाइ ॥५२॥ सुहुमकिरिएण झाणेण, सुनिरुद्ध सुहुमकायजोगे वि । सेलेसी होइ तओ, अबंधगो निच्चलपएसो ॥५३॥ अवसेसकम्मअंस-खयाय पंचक्खरुग्गिरणकालं । योच्छिन्नकिरियमडप्पडि-वाइ झाणं झियाइ तओ. ॥५४॥ सो तेण पंचमत्ता-कालेण खवेइ चरिमझाणेण । अणुइन्नाओ उवरिम-समए सव्वाउ पयडीउ ॥५५॥ चरिमसमयम्मि तो सो, खवेइ वेइज्जमाणपयडीओ । बारस तित्थयरजिणो, एक्कारस सेससव्वन्नू ॥५६॥ 272

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308