Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 299
________________ संवेगरंगशाला श्लोक नं. ६७६३-६८३० नवमम् विजहनाद्वारम् ॥९४॥ ॥९५॥ ॥९६॥ " नवमम् विजहनाद्वारम्" जीवं पडुच्च पुव्वं, फलाऽवसाणाणि अरिहमाऽऽईणि । दाराणि दंसियाई, एतो पुण जीववियलस्स mem खमगसरीरस्स भवे, जो किर कायव्यवित्थरो कोई । सो विजहणदारेणं, जिणमयनिद्दिट्ठनाएणं भन्नइ साहूण अणु-ग्गहट्टया होंति विजहणाए य । परिठवणा परिचाओ, उज्झणमिच्चाइ एगट्ठा सा पुण पुव्यपवण्णिय - कमेण खमगम्मि मरणमऽणुपत्ते । निज्जामगेहिं सम्मं, तदीयदेहस्स कायव्या न य कायव्यो सोगो, जहा अहो! सो तहा महाभागो । चिरमुवचरिओ चिरपज्जु-वासिओ चिरमहावसिओ ॥९७॥ सिक्खाविओ य सुचिरं समाहिकरणेण चिरमऽणुग्गहिओ । नाणाऽऽईहिं गुणेहिं, बंधु व्व सुओ व्य मित्तो व्य॥ ९८ ॥ अम्हं इट्ठो आसी, निक्कित्तिमपेमभायणं च परं । इन्हिं च मत्तुणा कह - मयहरिओ निक्किवेणं सो ॥९९॥ हा! हा! मुट्ठा मुट्ठ त्ति, एवमऽक्कंदसद्दमाऽऽईओ । जम्हा इह कीरंते, सरीरयं सि (झि ) ज्जैई अचिरा ॥९८०० ॥ परिगलइ बलमऽसेसं, सई पणस्सइ विवज्जए बुद्धी । उप्पज्जइ गहिलत्तं संभवइ हिययरोगो वि ॥१॥ हायंति इंदियाई, छलंति खुद्दा य देवया कहवि । झिज्जइ समयाऽऽयन्त्रण - समुब्भयो सुहवियेगो वि संजायइ लहुयत्तं संभाविज्जइ दढं विमूढत्तं । किं बहुणाऽणत्थाणं, सोगो सव्वेसि समवायो ता तं दूरम्मि समुज्झिऊण, निज्जामगा महामुणिणो । दढमऽप्पमत्तचिता, भवठिइमेवं विभावेंति un ॥३॥ ॥४॥ Fu ॥७॥ ॥८॥ जीव! कीस सोयसि, किं न तुमं मुणसि जो इहं जाओ । तस्साऽवस्संभावी, मच्चू जम्मो पुणो मरणं ॥५॥ अप्पडियारं च इमं, कहमिहरा भासरासिणो उदए । कूरग्गहस्स वि तहा, विन्नवणम्मि वि सुरिंदस्स अतुलियबलसारेणं ति- जयपहुपरमेसरेण वीरेण । पडिवालियं न थेयं पि, सिद्धिगमणं जिणवरेणं न य तस्स सुचिरसंचिय - सुकयस्स गुणोलिनिलयभूयस्स । अइघोरपंकपम्मुक्क-संजमुज्जोगजुत्तस्स आराहणमाऽऽराहिय, पंचतं पावियस्स खमगस्स । विज्जइ मणागमेत्तं पि, नूण संसोयणिज्जं ति अलमेत्थ पसंगेणं, एवं सम्मं विभावि धीरा । तग्गयविहिं समग्गं कुव्वंति लहुं णिरुव्विग्गा नवरं कालगयस्स हु, सरीरमंडतो व्य होज्ज बाहिम्या । जइ अंतो निज्जयगा, इमेण विहिणा विगिंचन्ति ॥११॥ जत्थेव मासकप्पं, वासावासं व साहुणो ठंति । पढमं चिय गीयत्था, तत्थ महाथंडिले पेहे ॥९॥ ॥१०॥ ॥१२॥ ॥१५॥ ॥१६॥ ॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ | दिसि अवरदक्खिणा' दक्खिणा' य, अवरा य दक्खिणापुव्या' । अवरुत्तरा' य पुव्वा', उत्तर पुव्युत्तरा चेव ॥१३॥ पढमाए अन्नपाणं, सुलहं बीयाए दुल्लहं होइ । उयही पुण तइयाए, नत्थि चउत्थीए सज्झाओ. ॥१४॥ पंचमियाए कलहो, गणभेओ ताण होड़ छट्ठीए । सत्तमदिसि गेलन्नं, मरणं पुण अट्ठमीए उ | पढमदिसावाघाए, बीयाऽऽईणं पि सो गुणो होइ । कमसो सव्यासु तओ, दिसासु महथंडिले पेहे जं वेलं कालगओ, तब्बेलंगुट्ठमाऽऽइ बंधेज्जा । छेयणजग्गण वसभा, कुणंति धीरा सुयरहस्सा वन्तरमाऽऽई वि तयं, देहमऽहिद्वेज्ज तेण उद्वेज्जा । आगमविहिणा धीरेहिं, उयसमो तस्स कायव्यो दोन्नि य दिवड्ढभोगे, दब्भमया पुत्तला य कायव्वा । समभोगे पुण एगो अवड्ढभोगे न कायव्यो तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छन्नक्खत्ता, पणयालमुहुत्तसंभोगा |सयभिसया - भरणीओ, अद्दा अस्सेस साइ जेट्ठा य । छ इमे अवड्ढभोगा, समभोगा सेसनक्खता जत्तोहुत्तो गामो, तत्तो सीसं ठवेत्तु तं घेतुं । गच्छंति थंडिलं पति, अपच्छओ ते नियच्छंता सुत्तत्थतदुभयविऊ, पुरओ घेतूण पाणगकुसे य । गच्छड़ य तणाई सो, समाई सव्वत्थ संथरइ विसमा जइ होज्ज तणा, उचरिं मज्झे व हेट्ठओ वा वि । मरणं गेलन्नं या, ता गणधरवसभभिक्खूण ॥२४॥ जत्थ य नत्थि तणाई, चुन्नेहिं तत्थ केसरेहिं व । कायव्योऽत्थ ककारो, हेट्ठि तकारं च बंधेज्जा जाए दिसाए गामो, तत्तो सीसं तु होइ कायव्यं । उट्ठितरक्खणट्ठा, न नियत्तेज्जा पयक्खिणिउं चिंधट्ठा रयहरणं, दोसा उ भये अचिंधकरणम्मि | गच्छेज्ज व सो मिच्छं, राया व करेज्ज गामयहं जो जहियं सो तत्तो, नियत्तइ अविहिकाउसग्गं च । आगम्म गुरुसयासे, कुणंति तत्थेव न कुणंति खमणमऽस (सम) ज्झायं वा, रायणियमहानिनायनियगेसु । कायव्यं नियमेणं, असिवाऽऽइमए न कायव्यं बीयदियहम्मि थेरा, सुत्तत्थविसारया पलोएंति । खमगसरीरं तत्तो, सुहाऽसुहगई विजाणंति ॥२२॥ ॥२३॥ ॥२५॥ રો ॥२७॥ ॥२८॥ ॥२९॥ ગો 274

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308