Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६४२२-६४५६
द्वितीय प्रतिपत्तिद्वारे मध्यानचिंतनम् एस करेमि पणाम, समत्थतित्थयरकयपणामस्स । सुहकम्मोदयणिद्दलिय-विग्घसंघस्स संघस्स वंदामि ते पएसे, जम्मणनिक्खमणनाणनिव्वाणं । पत्तं जेसु जिणेहिं, कल्लाणनिहाणभूएहिं
२३॥ वंदामि सीलसोरभभरविजियवरगुरूण सुगुरुण । भवभीयजंतुसरणे, चरणे कल्लाणकुलभवणे
૨૪ पुव् िपि पणयजणवच्छलाण, संविग्गणाणरासीणं । कालाऽणुरूवकिपि-कलावजुत्ताण थेराणं
॥२५॥ पामूलम्मि सम्म, रम्म धम्म पवज्जमाणेणं । सव्वं पच्चक्नेयं पच्चक्खायं मए आसि
॥२६॥ पडिवज्जियव्ययं पुण, पडिवन्नं अह विसेससंविग्गो । तं चेव संपयं पुण, सविसेसतमं करेमि अहं । રેરણા तत्थ पढम पि सम्म, मिच्छताओ पडिक्कमित्ताणं । तह सविसेसतममऽहं, काउं सम्मतपडिवत्तिं રા तत्तो पडिक्कमित्ता, अट्ठारसपावठाणगेहिंतो । विहियकसायनिरोहो, अट्ठमयट्ठाणपरिवज्जी
॥२९॥ परिचत्तपमायपओ, दव्याऽऽइचउक्कमुक्कपडिबंधो । जहसंभवंतसुहुमा-ऽइयारपइसमयसोहिपरो
રે तच्चरियअणव्वओ य. कयसत्तखामणो धणियं । पुव्वत्ताऽणसणक्कम-कयसव्वाऽऽहारपरिहारो ॥३१॥ नाणोवयोगपुव्वं, पइकिच्चं निच्चमेव यड्ढं(ट्ट)तो । पंचाऽणुव्वयरक्खा-परायणो सीलसाली य ॥३२॥ इंदियदमप्पहाणो, निच्चमणिच्चाऽऽइभावणापरमो । साहेमि उत्तिमढें, एवं कयकिच्चपडिवत्ती
૩૩ जीवियमरणाऽऽसंसप्पयोग-पडिवज्जणुज्जु(ज्ज)ओ मइमं । इहपरलोगाऽऽसंस-प्पओगमावि परिहरंतो य ॥३४॥ क्यकामभोगविसयाऽऽ-संसापरिवज्जणो पसमरासी । पंडियमरणरणाऽवणि-विजयपडागागहणसुहडो ॥३५॥ पच्वक्वायतहाविह-पच्चक्खाणाऽरिहऽत्थसत्थो सो । तह कायवमिणं, ती पडिवन्नपवज्जियव्यो य ॥३६॥ नवनवतकालसमुच्छलत-संवेगपयरिसगुणेण । अप्पुयमिवडप्पाणं, पए पए परिकलंतो य समसत्तुमित्तचित्तो, समतणमणिलेठुकंचणो धीमं । पइखणविलसंतमणो-समाहिरसपयरिसमुवेतो ૨૮ળા सोच्या दट्ठणं भुंजिऊण, परिजिंघिऊण फासित्ता । अच्वंताऽसुंदरसुंद-रे वि सद्दाऽऽइणो विसए ॥३९॥ अरइरईणमडकरणा, वत्थुसहावाऽवयोहजोगेण । सारयसरियाजलसुप्प-सन्तचितो महासत्तो
॥४०॥ गुरुदेवयापणाम, काउं उचियाऽऽसणट्ठिओ चेय । एसो स चंदयेज्झग-समओ ति मणे विचिंतेंतो ॥४१॥ निस्सेसकम्मदुमवण-विसेसपच्चलदयानलुत्थाणं । सम्मं धम्मज्झाणं, झाएज्जा तत्थ सो अहया કરા संपुन्नचंदवयणं, उवमाउइक्कंतरूवलायण्णं । परमाऽऽणंदनिबंधण-मऽइसयसयसमुदयमयं च
॥४३॥ चक्कंऽकुंसकुलिसज्झय-पामोक्खडक्लंडलक्खणधरंडगं । सव्वुत्तमगुणकलियं, सव्युत्तमपुण्णरासिमयं ૪૪ના सरयससिकरवलच्छ-छत्ततिगाऽसोगतरुतलनिलीणं । सिंहासणोवविटुं, दुंदुहिघणथणियनिग्घोसं धम्ममणहं सदेवासुराए, परिसाए वागरेमाणं । सव्वजगजीववच्छल-मऽचिंततमसत्तिमाहप्पं
૪દ્દા सत्तवयारपवितं. समत्थकल्लाणकारणमडवंझं । सिववद्धबंभपमहाड-भिहाणधेयं परेसिं पि
૪૭ जुगवं सव्वं नेयं, निउणं नाणा मुणंतपासंतं । किर मुत्तिमंतधम्म, झाएज्ज जिणं जगपईवं
॥४८॥ अहवा तस्सेव जिणस्स, भगवओ तिहुयणस्स वि पमाणं । झाएज्ज सुयं दुहतावि-यंगिपीऊसवरिसं व ॥४९॥ जड़ पुण गेलण्णसा, न हु 'सक्का एत्तियं भणेउं सो । 'असियाउस' ति वंजण-पणगं पि मणम्मि झाएज्जा ॥५०॥ परमेट्ठिपंचगाओ, जायइ एक्कक्कयं पि दुरियहरं । जइ त किमंग समगं, समगं पणगं न पावाणं ॥५१॥ परमेट्ठिपणगमेयं, कुणउ पयं मह मणे खणं जेण । साहेमि सज्जमऽहं, इत्थं पत्थेज्ज य तयाणि ॥५२॥ भवजलहितरणपोओ, सुगइपहे रहवरो कुगइपिहणं । सग्गगमणे विमाणं, सिवपासाए य निस्सेणी ॥५३॥ परलोयपहे पाहेय-मेस कल्लाणवल्लरीकंदो । दुक्खहरो सोक्खकरो, परमेट्ठीणं नमोक्कारो
૪ पंचनमोक्कारसमा, अंते वच्चंतु नूण मह पाणा । जेण भवसंभवाणं, दुहाण सलिलंजलिं देमि ॥५५॥ इय पंचनमोक्कारे, पणिहाणपरेण सव्वकालंपि । भवियव्यं बुद्धिमया, किं पुण पज्जतकालम्मि
॥५६॥ पासट्ठिएहिं अहवा, पढिज्जमाणं इमं नमोक्कारं । अवधारेज्जा एगग्ग-माणसो सबहुमाणं सो
॥५७॥ चंदावेज्झयआराहणाऽऽइ, संवेगजणगगंथे य । सम्मं अवधारेज्जा, निज्जामगजइपढिज्जते
૧૮ वायाऽऽइउवहयगिरो, अच्वंतं आउरत्तपत्तो वा । भासिउमडसहो अंगुलि-माऽऽईहिं करेज्ज सण्णं ति ॥९॥ 1. सक्का = शक्नुयात् । 2. शामकम् ।
264
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308