Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६६०६-६६४४
पञ्चमम् समताद्वारस्वरूपम् - षष्टम्ध्यानद्वारम् आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, कवयं ति चउत्थपडिदारं
॥९॥ अह परज्जडब्भुज्जय-निज्जामयगुरुगिराए क्यवओ । जं कुणइ तं इयाणिं, समयादारेण दंसेमि ॥१०॥
___“पञ्चमम् समताद्वारस्वरूपम्' - अतिनिबिडकवयजुत्तो, सुहडो व्य झडत्ति आरुहेऊण । निययपइन्नाकुंजर-माऽऽराहणरणमुहम्मि ठिओ। ॥११॥ उच्छालियउच्छाहो, पासत्थपढंतसाहबंदीहिं । वेरग्गगंथवायण-रणतूररवेण कयहरिसो।
॥१२॥ संवेगपसमनिव्येय-पमुहदिव्याऽऽउहप्पभावेण । निद्धाडिंतो उभड अट्ठमयट्ठाणसुहडोलिं
॥१३॥ हासाऽऽइछक्कदुक्कंत-करिघडं उब्भडं पि विहडंतो । पडिखलमाणो इंदिय-तुरंगथट्ट पयट्टतं
॥१४॥ |दुस्सहपरिसहपाइक्क-चक्कमडच्वुक्कडं पि विजयंतो । मोहमहारायं पि हु, निहणंतो तिजयदुज्जेयं । ॥१५॥ खवगो पडिचक्कजया, पावियनिरवज्जजयजसपडागो । सव्वत्थ अपडिबद्धो, उवेइ सव्वत्थ समभावं ॥१६॥ तथाहिसव्वेसु दक्पज्जव-विहीसु निच्वं ममत्तदोसजढो । विप्पणयदोसमोहो, उवेइ सव्वत्थ समभावं संजोगविप्पओगेसु, चयइ इ8सु वा अणिढेसु । रइअरइऊसुगतं, हरिसं दीणतणं च तहा
॥१८॥ मित्तेसु य नाईसु य, सीसे साहम्मिए कुले या वि । रागं वा दोसं वा, पुव्वुप्पन्नं पि सो चयइ ॥१९॥ भोएसु देवमाणुस्स-एसु न करेड़ पत्थणं खवओ । मग्गो विराहणाए, भणिओ विसयाऽभिलासो जं ॥२०॥ इटेसु अणिटेसु य, सद्दप्फरिसरसरूवगंधेसु । इहपरलोए जीविय-मरणे माणाऽवमाणेसु
॥२१॥ सव्वत्थ निविसेसो, होइ तगो रागदोसरहियप्पा । खवगस्स रागदोसा, जमुत्तमटुं विराहेंति
॥२२॥ एवं सव्वऽत्थेसु वि, समभावं उवगओ विसुद्धप्पा । मेत्तिं करुणं मुइयं, उयेइ ख्यगो उहं च . ॥२३॥ तत्थ समत्थजिएसुं, मितिं करुणं किलिस्समाणेसु । मुइयं गुणाऽहिएK, अविणेयजणेसु य उवेहं ॥२४॥ दंसणनाणचरित्तं, तयं च विरियं समाहिजोगं च । तिविहेणुवसंपज्जिय, सव्युवरिल्लं कम कुणइ ॥२५॥ इय कुनयकुरंगयवग्गुराए, संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥२६॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, समया पंचमपडिद्दारं
॥२७॥ “षष्टमध्यानद्वारम्" - समयापरायणेण वि, असुहज्झाणं विहाय सज्झाणे । जइयव्वं खवगेणं ति, झाणदारं निदंसेमि
૨૮ जियरागो जियदोसो, जिइंदिओ जियभओ जियकसाओ । अरइरइमोहमहणो, क्यभवदुममूलनिद्दहणो ॥२९॥ अटै रोदं च दुवे, झाणाई दुहमहानिहाणाई । निउणमईए समयाउ, बुज्झिऊणुज्झिऊणं च
પોરે धम्म चउप्पयारं, सक्कं पि चउव्विहं किलेसहरं । संसारभमणभीओ. झायड झाणाई सो दोण्णि ॥३१॥ न परीसहेहिं संताविओ वि, झाएज्ज अट्टरोद्दाई । सुट्ठवहाणविसुद्धं पि, जेण एयाई नासिंति
. ॥३२॥ अमणुन्नसंपयोगे, मणुन्नविगमम्मि बाहिविहुरते । परइड्ढिपत्थणम्मि य, अट्टं चउहा जिणा बेंति ॥३३॥ हिंसाऽलियचोरिक्काऽणु-बंथिं सारखणाऽणुबंधिं च । तिव्वकसायरउद्दे, रुदं पि चव्विहं अहवा ૩૪ 'कामाऽणुरंजियं अटुं, रोदं हिंसाऽणुरंजियं । धम्माउणुरंजियं धम्म, सुक्कं झाणं निरंजणं' । अट्टे चउप्पयारे, रुद्दम्मि चव्यिहम्मि जे भेया । ते सव्वे परिजाणइ, संथारगओ खवगसाहू
॥३६॥ तो भावणाहिं भाविय-चित्तो झाएइ धम्मवरझाणं । चउहा वि नाणदंसण-चरित्तवेरग्गरुयाहिं
॥३७॥ पढमं आणाविचयं, विपाकविचयं अयायविचयं च । संठाणविचयमेवं, धम्मज्झाणे झियाइ मुणी पउणमडणवज्जमडणुवम-मडणाऽऽइनिहणं महत्थमडवहत्थं । हियमउजियमवितह-मडविरोहमऽमोहमोहहरं ॥३९॥ गंभीरजुत्तिगरुयं, सुइसुहयमऽवाहयं महाविसयं । निउणं जिणाणऽऽमाणं, चिंतेइ. अचिंतमाहप्पं [दारं] ॥४०॥ इंदियविसयकसायाऽऽसवाऽऽइ-किरियासु वट्टमाणाणं । नरयाऽऽइभवाऽऽवासे, विविहाऽवाए विचिंतेज्जा [दारं]॥४१॥ मिच्छत्ताऽऽइनिमित्तं, सुहाउसुहं पयइठिइपएसाई । कम्मविवागं चिंतेड़, तिव्वमंदाउणुभावं सो [दारं] ॥४२॥ पंचऽत्थिकायमइयं, लोगमणाऽऽइनिहणं जिणऽक्वायं । तिविहम होलोगाऽऽई, दीयसमुद्दाऽऽइ चिंतेइ ॥४३॥ होड़ य झाणविरमे, निच्चमऽणिच्वाऽऽइभावणाऽणुगओ । ताओ य सुविहियाणं, पवयणविहिणा पसिद्धाओ॥४४॥
-269
Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308