Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६५७३-६६०८
चतुर्थः कवचद्वारम्
॥७५॥
जड़ दगवारगमाणं, अयपिंडं कोइ पक्खिवे नरए । उन्हे भूमिमऽपत्तो, निमिसेण तओ विलीएज्जा ॥७३॥ तह चेव तप्पमाणो, पज्जलियो सीयनरयपक्खित्तो । सो च्चिय भूमिमऽपत्तो, निमिसेण सडेज्ज अयपिंडो ॥ ७४ ॥ जं सूलकूडसामलि - वेयरणिकलंबवालुयाऽसिवणे । नरए लोहंडगारे, खाविज्जंतो दुहं पत्तो भज्जिययं पिव जं भज्जि - ओ सि जं गालिओ सि रसियं व । जं कप्पियो सि 1 वल्लुर - यं व चुन्नं व चुन्निकओ ॥७६॥ तलिओ तत्तकवल्लीहिं, जं च कुंभीहिं पक्कओ जं वा । भिन्नो भल्लीहिं फलेहिं, फालिओ तं विचिंतेसु ॥७७॥ तिरिएसु य छुहतन्हुन्ह - सीयसूलंड कुसंऽकदमणकयं । वहबंधमरणजणियं, धणियं चिंतेसु तं दुक्खं | पियविरहे अप्पियसंग मे य मणुयत्तणम्मि जं दुक्खं । धणहरणदारधरिसण - दारिद्दोवद्दवकयं च | खंडणमुंडणताडण - जररोगवियोगसोगसंतावं । सारीरमाणसं तदुभयं च सम्मं विचिंतेसु | आणाऽभियोगपरिभव-ईसाऽमरिसाऽऽड़ माणसं दुक्खं । देवेसु चवणचिंता - वियोगविहुरेसु चिंतेसु किंच
॥७८॥
॥७९॥
॥८०॥
॥८१॥
॥८३॥
॥८४॥
॥८५॥
सहसा परियाणिय चवण - चिंधं विहुरो सुरो विचिंतेइ । विरहाऽऽउरतरलच्छो, तमऽमरलच्छिं नियच्छंतो ॥८२॥ वसिउं निच्चुज्जोए, सुरलोए सुरहिपरिमलग्घविए । निवसिस्सं गब्भहरे, दुग्गंधमहंऽधयारम्मि वसिऊण य् पूइपुरीस - रुहिररस असुइनिब्भरे गब्भे । संकोडियंऽगमं गो, 2नीहं कह कडिकुडिच्छाओ तह नयणाऽमयबुद्धिं दठ्ठे सुरसुंदरीण मुहचंदं । हा! हत्थं नारीणं, मयनियडिघुडुक्कियं वयणं रमिउं सुररमणीओ, सोमालसुयं व बंधुरंगीओ । नारिं पगलंताऽसुइ - घट्ठीसरिच्छं कह रमिस्सं | दुग्गंधमणुयतणुपरि - मलाउ दूरं पुरा पलायंतो । तं नरदेहं पूई, पत्तो कत्तो पलाइस्सं न कयं दीणुद्धरणं, न कयं धम्मियजणम्मि वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥८८॥ न कया य मए महिमा, जिणकल्लाणेसु सुकयकल्लाणा । मंदरगिरिनंदीसर - माऽऽईसु न सिद्धकूडेसु ॥८९॥ विसयविसमुच्छिएणं, मोहतमंऽधेण वीयरागाणं । वयणाऽमयं न पीयं, सुरजम्मं हा! मुहा नीयं
॥૬॥
॥८७॥
॥९०॥
| दलइ व जलइ व चलइ व, हिययं पीलिज्जइ व भिज्जइ व । चिंतिय सुरविहवसिरिं, घट्ट व तडति फुट्टइ व॥९१॥ भवणं भवणाउ वणं, वणाउ सयणाउ सयणमऽल्लियइ' । तत्तसिलायलघोलिर-मच्छो व्य रई न पावेइ ॥९२॥ तं भमियं तं रमियं तं हसियं तं पियाहिं सह वसियं । हा! कत्थ पुणो दच्छं, इय उपलवं झति विज्झाइ ॥ ९३ ॥ | इय चवणसमयभयविहुर - विबुहविसमं दसं नियंताणं । मोत्तुं धम्मं धीराणं, किं व हिययम्मि संठाउ ॥९४॥ एयमऽणंतं दुक्खं, चउगइगहणे परव्यसं सोढुं । तत्तो अनंतभागं, सहसु इमं सम्ममऽप्पयसो ॥९५॥ किं च तुहऽणंतखुत्तो, आसी तन्हा भवम्मि तारिसिया । जं पसमेउं सव्वे, नइजलनिहिणो वि न तरेज्जा ॥९६॥ आसी अणंतखुत्तो, संसारे ते छुहा य ब्रारिसिया । जं पसमेउं सव्वो, पोग्गलकाओ वि न तरेज्जा ॥९७॥ जड़ तारिसिया तन्हा, छुहा य अवसेण ते तया सोढा । धम्मो त्ति इण्हि सवसो, कहमेयाओ न सहसि तुमं ॥९८॥ 4 सुइपाणएण अणुसट्ठि - भोयणेण य सया उबग्गहियो । झाणोसहेण तिव्वं पि, वेयणं अरिहसे सोढुं
॥९९॥
तथा
॥९६००॥
મા
अरिहंतसिद्धकेवलि - पच्चक्खं सव्वसंघसक्खिस्स । पच्चक्खाणस्स कयस्स, भंजणाउ वरं मरणं जड़ ता कया पमाणं, अरिहंताऽऽई भवेज्ज खवग! तए । ता तस्सक्खियमऽरिहसि, पच्चक्खाणं न भंजेउं ॥१॥ | सक्कियरायहीलण - माऽऽवहड़ नरस्स जह महादोसं । तह जिणवराऽऽइआसा - यणा वि महदोसमाऽऽवहइ ॥२॥ न तहा दोसं पावइ, पच्चक्खाणमऽकरितु कालगओ । जह भंजणाउ पावइ, तस्सेव अबोहिबीयकयं संलेहणापरिस्सम-मिमं कयं दुक्करं च सामण्णं । मा अप्पसोक्खहेडं, तिलोगसारं विणासेहि धीरपुरिसपण्णत्तं, सप्पुरिसनिसेविअं इमं घेतुं । धन्ना निरवेयक्खा, संथारगया विवज्जंति इय पन्नविज्जमाणो, सो पुव्यं जायसंकिलेसो वि । विणियत्तो तं दुक्खं, पासिइ परदेहदुक्खं च इय माणधणस्स महिड्ढियस्स उस्सग्गियं भवे कवयं । अववाइयं पि कवयं, आगाढे होइ कायव्यं इय गुणमणिरोहणगिरि-धराए संवेगरंगसालाए । चउमूलद्दाराए, सोग्गड़गमपउणपयवीए
॥४॥
1. वल्लूरयं = मांसखण्डम् । 2. नीहं = निःसरिष्यामि । 3. पलवं = प्रलपन् = विलपन् इत्यर्थः । 4. श्रुतिपानकेन = धर्मश्रवणरूपपानीयेन |
268
॥५॥
En
m
॥८॥
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308