Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 292
________________ संवेगरंगशाला श्लोक नं. ६५३५-६५७२ चतुर्थः कवचद्वारम् तह वइरखुड्डगो वि हु, पाओवगओ सिलायले तत्ते । आराहणं पवन्नो, मयणं व विलीयमाणो वि ॥३५॥ छिन्नद्धाणे सरिया-जलम्मि सबसे वि तहकयदाहो । धणसम्म खुड्डगो वि हु, अहयसमाही दियं पत्तो ॥३६॥ समकालमसयपिज्जंत-देहरुहिरो वि सुमणभद्दमुणी । तदवारणेण सम्मं, अहियासिंतो दिवं पत्तो ॥३७॥ मेयज्जो वि महरिसी, सीसाऽऽवेढेण निग्गयऽच्छी वि । तह कह वि समाहिमडकासि, झत्ति जाओ जहंडतगडो॥३८॥ भगवं पि महावीरो, बारसवासाइं विसहए सम्म । विपिहोवसग्गवग्गं, तेलोक्केकल्लमल्लो वि ॥३९॥ कच्छुजरसाससोसाड-भत्तच्छंदडच्छिकुच्छिवियणाओ । भयवं सणंकुमारो, अहियासइ सत्त वाससए ॥४०॥ अरिहन्नओ वि भयवं, पच्चाऽऽगयचेयणो जणणिवयणा । सुकुमालयाए तणुणो, अखमो चरिउं चिरं चरणं ॥४१॥ पायोवगओ धीरो, तत्तसिलाए मुहुत्तमेतेणं । सहसा विलीणदेहो, कालगओ गुरुसमाहीए ॥४२॥ हेमंते रत्तीए, अपाउयंडगा तवस्सिणो लूहा । पुरपच्चयंडतरपहे, आगासे संठिया पडिमं ॥४३॥ किं न सुया ते सुंदर!, चउरो सिरिभद्दबाहुणो सीसा । सीएण विचेटुंगा, समाहिणा तह गया सुगइं ॥४४॥ किं न सुया ते तइया, भगवंतो कुंभकारकडनयरे । खंदगसूरिविणेया, समाहिपत्ता महासत्ता ॥४५॥ दंडगिरन्नो उवरोहिएण, पायेण पालगदिएण । आराहणं पवन्ना, पीलिज्जंता वि जंतण ॥४६॥ तह कालवेसियमुणी, अरिसारोगेण तिव्ववियणो वि । तेगिच्छमणिच्छंतो, विहरंतो मुग्गसेलपुरं ૪૭ पत्तो तत्थट्ठियभगिणि-दिन्नअरिसोसहेऽहिगरणं ति । भत्तं पच्चक्खिता, विवित्तदेसे ठिओ पडिमं ॥४८॥ तिव्वसडिंभसियालीए, खिक्खियंतीए खज्जमाणो वि । आराहणं पवन्नो, देवाणुपिया तह महप्पा ॥४९॥ तह सावत्थिपुरीए, जियसत्तुसुओ कुमारभावम्मि । पव्वइयो भद्दमुणी, विहरंतो कहवि वेरज्जे | रायपुरिसेहिं पणिहित्ते, गेण्हिडं आहणितु तच्छित्ता । खयखिततिक्खखारो, डब्भेहि य वेढिउं मुक्को ॥५१॥ सुक्कंतरुहिरख्यखुत्त-डब्भतणजणियतिक्खदुक्खो वि । सम्ममहियासमाणो, समाहिणा चेव कालगतो ॥५२॥ तिक्नुग्गतुंडलग्गिर-समकालपिवीलियापरद्धो वि । भययं चिलाइपुत्तो, पडियन्नो उत्तिमं अटुं ॥५३॥ गुरुपक्खवायविहियाऽ-णुसासणासवणजणियकोयेण । गोसालएण सहसा, मुक्काए तेउलेसाए पलयाडनलतुल्लाए, डज्झन्तो वि हु मुणी सुनक्खत्तो । आराहणं पवन्नो, एवं सव्वाणुभूई वि . ॥५५॥ तह सुंदर! किं तुमए, न सुओ सो दंडनामअणगारो । उग्गतयो गुणरासी, खंतिखमो जो किर महप्पा ॥५६॥ जउणायंकुज्जाणे, बाहिं महुरापुरीए नितेणं । आयायिंतो दटुं, दुढेणं जउणनवड़णा શાળા अकुसलकम्मुदउब्भव-कोवेण सिरम्मि निठुरफलेण । पहओ तब्भिच्चेहिं, पत्थररासीकओ सहसा ॥५८॥ अह तह वि तेण मुणिणा, समाहिणा अहह! कहवि तह सहियं । जह खवियकम्मकवओ, अंतगडो केवली जाओ॥५९॥ किं या कोसंबिनिवासि-'जण्णदत्तस्स माहणस्स सुओ । सुणिओ न सोमदेवो, तब्भाया सोमदत्तो य ॥६०॥ सिरिसोमभूइमणिणो, पासे सम्म पवन्नसामन्ना । संविग्गा गीयत्था, जाया ते अह विहरमाणा ॥१॥ उज्जेणीसंकंताण, जणणिजणयाण बोहणणिमित्तं । पासम्मि गया तत्थ य, दिया वि वियडं किर पिबंति ॥२॥ तो दव्यंडतरजुत्तं, मुणीण सन्नायगेहिं किर वियडं । दिन्नं अन्ने अन्ना-णओ य वियडं चिय भणंति ॥६३ व तं विसेसं, अयाणमाणेहिं तेहिं साहहिं । जाया य वियडविहरा, तदअवगमे मुणियपरमत्था ॥१४॥ चिंतेंति ही! अकज्ज, कयं ति एयं महापमायपयं । इय वेरग्गा भत्तं, पच्चक्खिय ते महाधीरा ॥६५॥ एगम्मि नईतीरे, सुविसंतुलकट्ठकूडउवरिम्मि । पाओवगया य अकाल-वरिससरिपूरहीरता ॥६६॥ जलहिगया जलचरभक्ख-णे वि उच्छल्लणाऽऽइदुत्थे वि । सम्मं समाहिपत्ता, अचलियसत्ता दिवं पत्ता ॥६॥ जड़ ता एए एवं, असहाया तिव्यवेयणड्ढा वि । अच्वंतम पडिकम्मा, पडिवण्णा उत्तिमं अटुं ॥८॥ किं पुण अणगारसहायएण, कीरंतयम्मि परिकम्मे । संघे य समीवत्थे, आराहेउं न सक्केज्ना ॥६९॥ जिणवयणमऽमयभूयं, महुरं कन्नसुहयं सुणतेण । सक्को हु संघमज्झे, साहेउं उत्तिमो अट्ठो ॥७०॥ तह नारयतिरिएसुं, माणुसदेवत्तणेसु य ठिएणं । जं पत्तं सुहदुक्खं, तं तह चिन्तेसु तच्चित्तो .. ॥७१॥ नरएसु वेयणाओ, सीउण्हकयाओ बहुवियप्पाओ। कायनिमित्तं पत्तो, अणंतनुत्तो सुतिक्खाओ ॥७२॥ | 1. जण्णदंड पाठां० । 267

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308