Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 288
________________ संवेगरंगशाला श्लोक नं. ६३८३-६४२१ विराधनायाः क्षमापना - पापगर्दा मिच्छत्तमूढमतिणा, जं च कुतित्थं पवत्तियं लोए । अवलविऊण सुमग्गं पि, देसिओ जं कुमग्गो य ॥८३॥| कुग्गहनिबंधणाई, मिच्छत्तपवट्टगाणि य जणाणं । रइयाई कुसत्थाई, अह व अहीयाणि तं निंदे ॥४॥ पावपसत्तिपराई, जम्मणगहियाई मरणमुक्काई । जाणि सरीराणिण्हिं, ताई भावेण वोसिरिनो ॥५॥ तह जं पि पासपहरण-हलमुसलुक्खलघरट्टजंताऽऽई । कयमऽहव कारियं अणु-मयं च जीवोवघायकरं ॥८ एत्थ व जम्मे जम्मंडतरम्मि, या सव्वमडहिगरणजायं । तं पि सपरिग्गहाओ, तिविहं तिविहेण योसिरियं ॥८७॥ आवज्जिऊण किच्छेण, लोभओ मोहओ य रखियओ । मुढेण पावठाणेसु, चेव यावारिओ जो य ॥८८॥ तं अत्थमऽणत्थपयं खु, संपयं भायओ समत्थं पि । सपरिग्गहाओ तिविहं, तिविहेण वासिरामि अहं ॥८९॥ जा का वि केण वि समं, मह वरपरंपरा अभू अत्थि । तं पि पसमट्ठिओ हं, संपइ खामेमि निस्सेसं ॥१०॥ जो गेहकुंटुंबाऽऽइसु य, सुंदरेसु ममाऽऽसि पडिबंधो । इन्हिं च अत्थि जो या, सो वि मए संपयं चत्तो ॥११॥ |किं बहुणा भणिएणं, इत्थेव भवे भवंडतरेसुं वा । इत्थीपुरिसनपुंसग-भावेसुं वट्टमाणेणं ॥९२॥ गमपरिसाडणाइं, परदाराऽभिगमणाऽऽइयमऽणज्जं । विसयाऽभिलासवसगेणं, जं क्यं दारुणं पायं ॥१३॥ सपरहणणाऽऽइ कोहेण, जं च परनिरसणाऽऽइ माणेणं । पचणाऽऽइरूयं, जं पि क्यं 'किंपि मायाए ॥१४॥ जं च महाऽऽरंभपरिग्गहाऽऽइ-लोभाऽणुबंधओ विहियं । अट्टदुहट्टवसेणं, विविहमऽसमंजसं जं च ॥१५॥ रागेण मंसभक्खण-पामोक्खं अभक्खभक्खणाऽऽईयं । महुमज्जलायगरस-प्पमुहं पाणं च जं किंचि ॥१६॥ दोसेण परगुणाऽसहण-निंदणखिसणाऽऽइ जं किंचि । मोहमहागहगहिएण, बहुविहं बहुविहाणेहिं हेओवाएयवियार-सुन्नचित्तेण जं च किर किंचि । पावाऽणुबंधिपायं, पमायओ या कयं जं च ॥१८॥ क्यमिममिमं च काहं, करेमि इमगं तु इयवियप्पेहिं । बोलीणाडणागयवट्ट-माणकालत्तिगाडणुगयं ॥९९॥ तं संविग्गमणो हं, तिविहं तिविहेण गरहणविसुद्धो । आलोयणनिंदणगरि-हणाहिं सव्यं विसोहेमि ॥९४००॥ एवं दुच्चरियगणं, गुणाऽऽगरो गरहिऊण जहसरियं । पडिबंथनिरोहकए, अप्पाणं पन्नवेज्ज जहा ॥१॥ अच्वंतपरमरमणीययाए, एतो अणंततमगुणिए । सुरलोयरइजणए, सिंगारपए य सद्दाऽऽई ॥२॥ विसए अणुहविय पुणो, इमे वि इहभवियतुच्छबीभच्छे । तयऽणंतगुणविहिणे, मा चिंतेज्जासि जीव! तुमं ॥३॥ तहऽसंखतिक्खलक्खत्तणेण, एतो अणंततमगुणियं । दीहरनिरंतरं दुक्ख-मेव नरएसु सहिऊण ॥४॥ नाणाविहसारीरिय बाहाजोगे वि मा इयाणिं पि । आराहणाक्यमणो, मणा वि कोयेज्ज जीव! तुमं ॥५॥ पेहेसु निउणबुद्धीए, नत्थ थेवं पि तुज्झ साहारो । दुक्खाण सम्मसहणं, मोत्तुं सयणाओ जेण सया ॥६॥ एक्को च्चिय भद्द! तुमं, ण विज्जए तिहुयणे वि तुह बीओ । तुममऽवि न चेव बीओ, कस्स वि अन्नस्स भुवणंतो॥॥ अक्खंडनाणदंसण-चरित्तपरिणामपरिणओ धणियं । अप्प च्चिय तुह बीयो, सम्मं धम्माडणुगो एक्को ॥८॥ संजोगकारणो खलु, जीवाणं दुक्खसमुदयो सव्यो । ता सव्वं संजोगं, जावज्जीवं पि यज्जितो . ॥९॥ सव्वं पि हु आहारं, सव्वं पि तहाविहं उवहिजायं । सव्वं खेतगयं पि हु, पडिबंधं निधुणाहि लहुं ॥१०॥ जं पि य इ8 कन्तं, पियं मणुण्णं इमं हयसरीरं । जीयस्स दुक्खछड्डं, तिणतुल्लं तं पि मन्नेसु ॥११॥ इय कयसुहपणिहाणो, सम्मं वढियविसेससंवेगो । सम्मं उद्धियसल्लो, सम्म आराहणाखी ॥१२॥ सम्म समाहियमणो, मणोरहाणं पि पमदुल्लंभं । अभिलसमाणो य मणे, पंडियमरणं रणं व भडो ॥१३॥ बद्धपउमाऽऽसणो च्चिय, जहासमाहीए धरियदेहो वा । संथारत्थाऽवत्थो यि, दंसमसगाऽऽइ अगणेतो ॥१४॥ नियभालयलनिलीणं, काऊणं पाणिपंकयं धीरो । भत्तिभरनिब्भरमणो, भुज्जो भुज्जो भणेज्ज इमं ॥१५॥ एस रेमि पणाम, अरिहंताणं तिलोयमहियाणं । परमत्थबंधवाणं, सम्म देवाहिदेवाणं ॥१६॥ एस रेमि पणाम, सिद्धाणं परमसुहसमिद्धाणं । निक्कलरुवथराणं, सिवपयसररायहंसाणं ॥१७॥ एस करेमि पणाम, आयरियाणं पि पसमरासीणं । परमत्थजाणगाणं, ससमयपरसमयकुसलाणं ૧૮ના एस रेमि पणाम, उज्झायाणं सुझाणझाईणं । भवियजणवच्छलाणं, सुत्तपयाणप्पसत्ताणं ॥१९॥ एस रेमि पणाम, साहूणं सिद्धिपहसहायाणं । संजमसिरिनिलयाणं, पमत्थणिबद्धलक्खाणं एस करेमि पणाम, सव्यन्नुपणीयपवयणस्साऽवि । संसारसरणरीणंऽगि-बग्गविस्सामथामस्स ॥२१॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308