Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 284
________________ संवेगरंगशाला श्लोक नं. ६२३६-६२७० मिथ्यात्वशल्योपरीनन्दमणियारदृष्टान्तः इयरे वि दो वि सज्झायझाणि, वटुंति उक्कुडुयाऽऽइठाणि । पढमउ पुण वीसं ठाणगाई, फासइ जिणत्तनिव्वत्तगाई॥३९॥ अह बाहुसुबाहुहुं विणयवित्ति, अणवरउ पसंसड़ जा(उ) भत्ति । मुणिवइरनाहु किर जिणमयम्मि, उवयूहजुत्तयुति य गुणम्मि। ૪ના तं निसुणिऊण महपीढपीढ, चिंतेति किंपि माणोवगूढ । सलहिज्जहिं ते जे विणययंत, नो अम्हे नियसज्झायजुत॥४१॥ एवंविहु य कुवियप्पु तेहिं, नवि सुठु सिट्ठ वियडंतपहिं । इत्थित्तजणगु तो बद्ध कम्मु, काऊण वि सुचिरु जिणिंदधम्मु Rોકરા अह आउगविगमि सव्वट्ठसिद्धि, पंच वि लहेवि तियसत्तरिद्धि । तो एत्थ भरहि नाभिस्स पुत्तु, हुउ वइरनाहु रिसहो ति युत्तु ॥४३॥ ति वि बाहुसुबाहू चविवि पुत्त, रिसहस्स जाय रूयाऽऽइजुत्त । पढमउ चक्कीसरु भरहनामु, बीयओ पुण बाहुबली सुथामु ॥४४॥ इयरे पुण दोन्नि वि धूय जाय, तसु बंभीसुंदरीनामधेय । पव्यज्जियमायासल्लदोस, इय एरिस असहहं विहियपोस ॥४५॥ एवं मायासल्लं, वज्जिता खवग! सम्ममुज्जुत्तो । दुग्गड़गमणनिमित्तं , चयाहि मिच्छत्तसल्लं पि. ॥४६॥ "मिथ्यात्वशल्योपरीनन्दमणियारदृष्टान्तः" - मिच्छादसणसल्लं, मिच्छत्तं चेव सल्लमडक्वायं । मिच्छत्तमोहकम्मस्स, उदयभावम्मि तं च तिहा ૪ળા उप्पज्जइ मइभेएण, संथवेणं कुतित्थियाडणंदा । अहवाऽभिनिवेसेणं, जीवाणमडपुण्णवन्ताणं ૪૮ एयं च अमुचंतो, दाणाऽऽइरओ वि दुग्गइं जाइ । नंदमणियारसेट्ठिव्य, कलुसबुद्धीए हयसम्मो ॥४९॥ तहाहिएत्थेव जंबहीये. भरहे वासम्मि रायगिहनयरे । अतलियबलसिरिसेणिय-भवडभयपरिहकयरक्खो ॥५०॥ वेसमणसमाणधणो, लोयाउडणंदो अहेसि नंदो ति । मणियारवणिपहाणो, सेट्ठी रन्नो वि महणिज्जो ॥५१॥ सो एगया निसामिय, सामि जयबंधवं जिणं वीरं । पुरपरिसरे सुराऽसुर-थुणिज्जमाणं समोसरियं . ॥५२॥ वंदणवडियाए लहुं, समागतो जायभत्तिपत्भारो । पयचारेणं चिय पउर-पुरिसपरियालपरिखित्तो । तिपयाहिणापुरस्सर-माह महया गउरवेण जिणनाहं । वंदिता चिय पउर-पुरिसपरियालपरिखित्तो ॥५४॥ अह तिहुयणेक्कतिलएण, धम्मनिलएण वीरनाहेण । पाणिवहविरइसारो, असच्चचोरेक्कपम्मुक्को ॥५५॥ मेहुणचायपहाणो, परिग्गहग्गहविणिग्गहुग्गाढो । साहुगिहीण समुचिओ, रम्मो थम्मो समुवट्ठो ॥५६॥ नंदमणियारसेट्टी, सोउण इमं च जायसुहबोहो । बारसवयसंपुन्नं, गिहत्थधम्म पवज्जेइ ॥५ ॥ संसारुत्तिन्नं पिव, मन्नता अप्पयं ततो सामि । गुरुभत्तीए भुज्जो, वंदित्ता थोउमाऽऽरद्धो ॥५८॥ जय देव! भीमभवसंभ-योरुभयभंगविमलवाहुबल! । कलिकलिलहरणजलभर!, भूरिमहागुणगणाऽगार! ॥५९॥ परसमयबहलतमतिमिर-हरणखरकिरण! मारतरुदाव! । जय तरलतरतुरंगम-समकरणोदारदामसम! जय मोहमहाकुंजर-कंठीरव! लोभकमलहिमकिरण! । संसारसरणिसंचरण-रीणबहुदेहिदाहहर! ॥६१॥ जय रोगजरामरणारि-वारभयविरहिदेह! परमदम! । अदयापरागखरतर-समीर! मायाऽहिविहगवर! ॥६ ॥ जय करुणारससागर!, गरलसमाऽमय! महीमहासीर! । रंभाऽभिरामरामा-रमणरसाऽबद्धसंबंध! ॥६३॥ जय जंतुविसरबंधुर-बंधो! संबंधबुद्धिविलयकर! । करणवरचरणसंगिरण-सार! नयनिवहमयसमय! ૬૪ जय वंदारुसुराऽसुर-चूडामणिकिरणपिंगचरणतल! । कंकेल्लिपल्लवाऽरुण-पाणिसरोरुह! महाभाग! ॥६५॥ भववारिनिलयपारग!, गरिमाऽऽकर! वीर! धरणिधरधीर! । भवविच्छित्तिनिमितं, भवंतमऽहमऽरुहमऽभिवंदे ॥६६॥ इय समसक्कयगाहाहिं, थुणिउं वीरं पवन्नजिणधम्मो । नंदमणियारसेट्ठी, पहट्ठचित्तो गओ सगिहं परिपालेड़ जहुतं, बारसवयसुंदर पि जिणधम्म । विहरिउमाऽऽरद्धो जय-गुरू वि अन्नऽन्नट्ठाणेसु ॥६८॥ अह अन्नया क्याइ, विरहम्मि सुविहियाण साहूण । पुणरुत्तदंसणेण य, अच्वन्तमऽसंजयजणस्स ॥६९॥ हीयंतेसु य सम्मतपज्ज-येसुं पइक्खणं चेव । वच्चंतेसु य बुड्ढेि, बाढं मिच्छत्तदलिएसुं ઉભો 259

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308