Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६२७१-६३०७
मिथ्यात्वशल्योपरीनन्दमणियारदृष्टान्तः सो सम्मत्तविउत्तो, पोसहसालाए जेट्टमासम्मि । एगम्मि अवसरम्मि, सअट्ठमं पोसहं कुणइ
॥७१॥ अह अट्ठमतवकम्मे, परिणममाणम्मि नंदसेट्ठिस्स । तन्हाछुहाकिलन्तस्स, एरिसी वासणा जाया
॥७२॥ ते धन्ना क्यपुन्ना, जेहिं पुरीपरिसरम्मि रम्माओ । पुक्खरिणीओ कारा-वियाओ सुइसलिलभरियाओ ॥७३॥ जासु नयरस्स लोगो, पियइ जलं वहइ मज्जइ य निच्वं । ता जायम्मि पभाए, अहं पि आपुच्छिऊण नियं ॥७४॥ कारावेमि महंतिं, पोक्खरणिं इय विभाविऊणं सो । सूरे समुग्गयम्मि, पारिता पोसहं ण्हाओ
॥७५॥ परिहियविसुद्धवत्थो, पाहुडहत्थो गओ निवसमीयं । साऽऽयरक्यप्पणामो, रायं विन्नविउमाऽऽरद्धो ॥७६॥ देव! तुहाउणुनाओ, पोक्खरणिं नयरपरिसरम्मि अहं । काउं इच्छामि तओ, रन्ना सो अब्भणुन्नाओ ॥७७॥ ततो तेण समीहिय-देसे तरुसंडमंडियाऽऽभोगे । आरोग्गपहियभोयण-विसालसालोवगूढन्ता
॥७८॥ कल्हारकुमुयकुवलय-वलयविरायन्तसलिलपडिहत्था । हत्थं चिय कारविया, नंदानामेण पोखरिणी ॥७९॥ मज्जन्तो कीलंतो, जलं पिबन्तो य तत्थ अन्नोन्नं । याहरइ जणो एवं, धन्नो सो नंदमणियारो। ૮૦૧ जेण इमा पोखरिणी, कारविया विमलसलिलपडिपुन्ना । भममाणमच्छकच्छव-विहंगमिहणोहरमणिज्जा ॥८१॥ एवंविहप्पवायं च, निसुणिउं जायगाढपरितोसो । मन्नइ स नंदसेट्ठी, अत्ताणं अमयसित्तं व
૮૨ वच्चंतेसु य दिवसेसु, पुवभवअसुहम्मदोसेण । तस्साहिट्ठियमंडगं, सत्तूहि व दुक्खकारीहिं
॥८ ॥ जर' सार' कास' दाह ऽच्छि', कुच्छि सिरसूल' कोढ कंडूहिं । अरिस" दगोदर कनच्छि'२–वेयणा अजीर" अरुईहिं५ ।
૮૪ अइउग्गभगंदर दारुणेहिं, वाहीहिं सोलसहिं जुग । तव्येयणपारद्धेण, तेण घोसावियं च पुरे ॥८५॥ एएसिं रोगाणं, एक्कं पि हु जो ममं पणासेइ । दोगच्चविच्चुइकर, तस्स बहुं देमि दव्वमऽहं મોદી सोऊणेवं बहवे, चिगिच्छसज्जा समागया वेज्जा । पारंभंति तिगिच्छं, हत्थमडणेगप्पगारेहिं
ટળી थोवो वि नो विसेसो, उप्पज्जड़ तस्स तो परिस्संता । लज्जायसविच्छाया, जहागयं पडिगया वेज्जा ॥८॥ नंदो पुण रोगाऽऽयेग-वेयणाविहुरिओ मरेऊण । नियपोक्खरिणीए सन्नि-द(रत्तेण उययन्नो
॥८९॥ धन्नो णंदो सेट्ठी, जेणेसा कारिय ति जणवायं । निसुणतेण य तेणं, नियजाई सुमरिया सहसा ॥९ ॥ तो संवेगोवगतो, मिच्छत्तफलं इमं ति मन्नतो । देसविरइप्पहाणं, पुणो वि अणुसरड़ जिणधम्म ॥९१॥ गेण्हइ य इममऽभिग्गह-मेतो छटुं सया वि काहऽमहं । पारणगे मुंजिस्सं, 'फासुगमुव्वलणिगाइ परं ॥१२॥ एवं विणिच्छिऊणं, स महप्पा अच्छिउं समारद्धो । अवरम्मि अवसरम्मि, समोसढो तत्थ यीरजिणो ॥९३॥ तो पोक्खरिणीए जणो, मज्जंतो तीए एवमऽन्नोन्नं । जंपइ चलह लहुँ चिय, वंदामो जेण जिणवीरं ॥९ ॥ गुणसिलए उउजाणे, समोसढं तियसविहियपयपूयं । सोउं च ददुरो इय, संजायाऽतुच्छभत्तिभरो ॥९५॥ जिणनाहवंदणटुं, उक्किट्ठाए गईए निययाए । गुणसिलउज्जाणं पड़, झडत्ति संपट्ठियो गंतुं ।
॥९६॥ अह गुडियकरिघडाऽऽरूढ-सुहडदढघडियनिबिडपरिवेढो । तरलतरतुरयपहकर-खरखुरखंडियधरावट्ठो ૨૭ળી सामंतमंतिसत्थाह-सेट्ठिसेणाहियेहिं परिवरियो । करिधराजधिरूढो, सिरांवरि थरियसियछत्तो
૧૮ सुमहग्घाऽलंकारेहिं, भूसिओ सेणिओ महाराया । भत्तीए जिणवरचीर-वंदणत्थं लहु पयट्टो
॥९९॥ तस्स य एगेण तुरंगमेण, सो दद्दुरो खुरडग्गेण । पहओ पहम्मि जंतो, भतीए वंदिउं नाहं ॥९३००॥ तो घायपीडिओ सो, घेत्तूणं अणसणं जिणं 'सम्म । सुमरंतो मरिऊणं, सोहम्मे देवलोगम्मि
॥१॥ दडुरयडेंसयम्मि, पवरविमाणम्मि दडुरंकोत्ति । देयो जातो ततो य, सिज्झिही सो विदेहम्मि
॥२॥ लहुसिद्धिओ वि एवं, जड़ नंदो निंदियं तिरियजोणिं । मिच्छत्तसल्लवसओ, पत्तो ता तं चयसु खवग! ॥३॥ ता उज्झियसल्लतिगो, पंचहिं समिईहिं तिहि य गत्तीहिं । सम्मत्ताऽऽडगणगणं, कयसिवसोक्खं पसाहेस ॥४॥ इय उवएसामयपाणएण, पल्हाइयम्मि चित्तम्मि । निव्वुइमुवेइ खवगो, पाऊण व पाणियं तिसिओ
॥५॥ इय संसारमहोयहि-तरीए संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥६॥ आराहणाए पडिदार-नवगनिम्मियसमाहिलाभस्स । तुरियद्दारउट्ठारस-पडिदारेहिं विरइयम्मि
॥७॥ 1. फासुगमुबलणिगाइ = प्रासुकशेवालादि BI
260
Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308