Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६१७३-६२०९
ब्रह्मदत्तचक्रीदृष्टान्तः |अच्चंतसुस्सरा के, इमे ति यत्थे मुहाओ अवणीए । विन्नाया ते एए, मायंगसुय ति कुविएण ॥७३॥ लोगेण तओ हण, हण ति परिजंपिरेण निस्सटुं । सव्वत्तो पारद्धा, हंतुं जट्ठिट्टगाऽऽइहिं
॥७४॥ कहकहवि हम्ममाणा, विणिग्गया ते य नयरिमज्झाओ । संचिंतिउं पवत्ता, अच्वंतं जायसंताया ॥७५॥ धी! अम्ह जीविएणं, रुवाऽऽइसमग्गगुणगणेणं पि । जे निंदियजाइवसा, एवं हीलापयं जाया
॥७६॥ तो वेरग्गोवगया, अकहित्ता सयणबंधवाऽऽईणं । मरणकयनिच्छया ते, दाहिणहुतं लहु पयट्टा
॥७७॥ बच्चंतेहि य तेहिं, दिट्ठो एगत्थ गिरिवरो तुंगो । मरणत्थमाऽऽरुहंतेहिं, तत्थ एगत्थ सिहरम्मि
॥७८॥ घोरतवकिसियकाओ, धम्मज्झाणे परम्म यट्टन्तो । उस्सग्गगओ साहू, पलोइओ हरिसियंडगेहिं ॥७९॥ भत्तीए वंदिओ सो, मुणिणा वि हु जोग्गयं णिएऊण । झाणस्स समत्तीए, पुट्ठा कत्तो भयंतो ति। ૮થી तेहिं पि पुव्यवुत्तंत-कहणपुव्यो सचित्तसंकप्पो । गिरिपडणमरणरुयो, निवेइओ तस्स साहुस्स
॥८१॥ तत्तो मुणिणा भणियं, महाउणुभावा! अजुत्ततरमेयं । जइ सच्वं उबिग्गा, ता जइधम्म समायरह ૮૨ पडियन्नं तेहिं तओ, दिन्ना दिक्खा तवस्सिणा तेसिं । जोग ति मुणिय अवितह-अइसयनाणोवलंभेण ॥३॥ कालक्कमेण जाया, गीयत्था अह कहं पि विहरंता । दुक्करतवकरणपरा, संपत्ता हत्थिनागपुरे ૮૪) एगत्थ काणणम्मि, वुत्था मासस्स पारणगदिवसे संभूयमुणी नगरे, भिक्खट्ठाए अह पविट्ठो
॥८५॥ दिट्ठो य नमुइणा सो, नाओ य तओ महं इमो कहिही । दुयिलसियं जणाणं ति, गाढकुवियप्पवसगेण ॥८६॥ नियपुरिसे पेसित्ता, जट्ठीमुट्ठीहिं हणिय णिस्सटुं । निद्धाडिओ पुराओ, तो मुणिणो निरऽवराहस्स ॥८॥ उग्गयपयंडकोवस्स, पुरिसदहणट्ठया मुहाहिंतो । नीहरिंउं आरद्धा, तेउलेसा महाभीमा
૮૮ अंधारियं च नगरं, कसिणडब्भसमाहिं धूमवत्तीहिं । ताहे चक्की लोगो य, तोसिउं तं पवत्तो ति ॥९॥ जा न पसीयइ थेवं पि, ताव लोगाउ सुणिय वुत्तंतं । चित्तो समागओ झत्ति, महुरवाणीए तं भणइ ॥१०॥ भो भो महायस! कहं, जिणवयणं मुणिय कुणसि तं कोयं । न वियाणसि तप्पभयं, भवभमणमडणंतभयभवणं॥९१॥ को या तस्सऽवराहो, अवयारकरस्स नणु वरायस्स । दुक्खे सुहे य कम्माणि, जेण पभवंति जंतूण ॥१२॥ एमाडइपसमपीऊस-सारवाणीए पसमियकसायो । उवसंतो संभूतो, गया य ते दो वि उज्जाणं ॥९३॥ पडिवज्जिऊणमडणसण-माउडसीणा दो वि एगदेसम्मि । तत्तो सणंकुमारो, चक्की अंतेउरेण समं ॥९४॥ आगंतुं भत्तीए, तेसिं चलणुप्पले नमसेइ । एवं थीरयणं पि हु, नवरं तच्चिहुरसुहफासं
. ॥१५॥ अणुभवमाणो संभूय-मुणिवरो भणइ जड़ इमस्स फलं । अत्थि तवस्स तया हं, भयंतरे होज्ज चक्कि ति ॥१६॥ एवं नियाणबंधो, तेण कओ चित्तसाहुणा बहुसो । पारिज्जतेण वि भव-विवागसंसूयगगिराहिं ॥९॥ आउक्खएण मरिउं, सोहम्मे भासुरा सुरा जाया । तत्तो चविउं चित्तो, उववन्नो पुरिमतालम्मि ॥१८॥ इब्भस्स सुयत्तेणं, संभूओ पुण पुरम्मि कंपिल्ले । बंभस्स भूमिवड़णो, चुलणीए सुओ समुप्पन्नो । ९९॥ विहियं च बंभदत्तो ति, तत्थ नाम पसत्थदिवसम्मि । एत्थ य ता बत्तव्यं, जा सो चक्कित्तणं पत्तो ॥९२००॥ साहियसमग्गभरहो, भरहो इव भुंजए विसयसोक्खं । अह जायजाइसरणो, कहम वि एगत्थ पत्थावे. ॥१॥ पुव्यभवभाउजाणण-कएण दासाडइपंचभवगभं । लोगाणं दंसणत्थं, विरएइ इमं सिलोगद्धं
॥२॥ “आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ।" इति एयं च रायवारे, ओलंबायेत्तु इय भणायेइ । जो एयपच्छिमद्धं, पूरइ से देमि रज्जद्धं
રો अह सो पुब्बुवट्ठो, जीवो चित्तस्स मोत्तु गिहवासं । संजायजाइसरणो सम्म घेत्तूण पव्वज्ज अप्पडिबद्धविहारं, विहरतो आगओ तहिं नयरे । एगत्थुज्जाणम्मि, ठिओ य सद्धम्मझाणेणं
॥५॥ एत्थंतरम्मि अरहट्टिएण, पढियं तयं सिलोगळ् । उवउत्तेणं मुणिणा वि, पच्छिमद्धं भणियमेवं
દા _ “एषा नौ षष्ठिका जाति-रन्योन्याभ्यां वियुक्तयोः ॥” इति
॥७ अह आरहट्टिएणं, एयं गंतुं णिवेइयं रन्नो । राया वि तं णिसामिय, भाइसिणेहाइरेगेण मुच्छावसेण वियलत्त-मुवगओ तो अणिट्ठकारि ति । ताडिउमाऽऽरद्धो आर-हट्टिओ रायपुरिसेहिं
257
Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308