Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६०६६-६१३४
तपोद्वारे तपःकरण-अकरणयोः गुणदोषाः - निःशल्यताद्वारे शल्यानास्वरूपम् पुव्यपुरिसज्जियं आसि, किंपि जं दव्यमऽप्पणो भवणे । तं सव्वं निट्ठवियं, ततो अत्थस्स विरहम्मि ॥१९॥ निच्छूढो अत्ताए, गेहाउ विमणदुम्मणो तत्तो । चिंतेइ सो अणेगे, अत्थस्स उवज्जणोयाए
॥९१००॥ अलभंतो य उवायं, तहाविहं अत्थवंतगेहेसु । जीयं काऊण पणं, पाडइ खत्ताई रयणीए विलसइ य जहच्छंद, तीए समं तदुवलद्धदब्वेणं । दोगुंदुगो व्य अत्ता वि, अत्थलुद्धा वसे जाया ॥२॥ नवरं अतिगूढाए, तक्करकिरियाए तस्स नयरजणो । अच्वंतपीडिओ चोरु-बद्दयं कहइ नरवइणो ॥३॥ तो नरवडणाऽऽरक्खिय-परिसा निभच्छिया खरगिराहिं । वत्ता य जड न चोरे. लहिहि ता भे हणिस्सं ति ॥४॥ अह तियचच्चरचउपह-पवासभाडऽईसु विविहठाणेसु । भयभीया ते तक्कर-पलोयणे उज्जया जाया ॥५॥ कत्थइ य अपाता, चोरपउत्तिं गिहाणि गणियाणं । अवलोइउमाउडरद्धा, दिट्ठो य कहिं पि सो विप्पो ॥६॥ चंदणरसचच्चिक्किय-देहो सुविसुद्धपरिहियदुकुलो । वीए वेसाए समं, विलसंतो इब्भपुत्तो व्य ॥७॥ तो तेहिं चिंतियं कह-मिमस्स एवंविहा वरविलासा । पइदियहं चिय, वित्ती-करणपरभवणभमिरस्स ॥८॥ ता निच्छियं इमेणं, होयव्यमऽसुंदरेण इइ नाउं । कवडक्यकोयतिवली-तरंगरंगन्तभालेहिं
Real रे रड्डडोड्ड! बच्चिहसि, कत्थ निवसन्त! एत्थ पीसत्थं । लुंटित्ता सयलपुरं, किं रे ! न वयं तुम मुणिमो ॥१०॥
हिं भणिए, सकम्मदोसेण सा भउभंतो । मुणिओ ति पलायंतो, गहिओ रन्नो य उवणीओ रइसुंदरीए गेहं, उक्कड़िढत्ता पलोइयं सम्म । दिद्वं विविहपयारं, मोसं लोएण नायं च । ॥१२॥ तो कुविएणं रन्ना, वेसा निव्यासिया सनगराओ । विप्पसुओ पुण यज्झो, आणतो कुंभिपाएणं ॥१३॥ | एवंविहदोससमुस्सयस्स, फासेंदियस्स यसगाणं । इहपरभयेसु दुवं, होइ असंखं च तिख्खं च ॥१४॥ ता विसयकुपहपत्थिय-इंदियतुरगे निरंभिउं भद्द! । समग्गम्मि निजुंजसु, कड्ढिय वेरग्गवग्गाएं ॥१५॥ अप्पडप्पविसयपरिधायमाण-मिंदियकुरंगवग्गमिमं । सन्नाणभावणावागु-राए बद्धं घरेज्जासु
॥१६॥ तह धीर! धिड़बलेणं, दुइंते दमसु इंदियतुरंगे । जह उक्खयपडिवक्खो, हरेसि आराहणपडागं ॥१७॥ इंदियदमाऽभिहाणं, पडिदारं किंपि दंसियं एवं । एत्तो तवाऽभिहाणं, तमहं सत्तरसमं योच्छं
॥१८॥ अन्भिन्तरवाहिरयं, कुणसु तवं पीरियं अगूहेंतो । पीरियनिग्गही बंधइ, मायं विरियंतरायं च
॥१९॥ सुहसीलयाए अलस-तणेण देहपडिबद्धयाए य । सत्तीए तवम कुव्यं, निव्वत्तइ मायमोहणियं
રી सुहसीलयाए जीया, तिव्यं बंधतडसाययेयणियं । अलसत्तणेण बंधड़, चरित्तमोहं च मूढमई। ॥२१॥ देहपडिबंधओ पुण, परिग्गहो होइ ता विवज्जित्ता । सुहसीलयाऽऽइदोसे, तवम्मि निच्चं पि उज्जमसु ॥२२॥ तवमउकुणंतस्सेए, जहसत्तिं साहुणो भवे दोसा । तं कुणमाणस्स पुणो, इह परलोगे य होति गुणा ॥२३॥ कल्लाणिढिसुहाई, जावइयाइं भवे सुरनराणं । परमं च निव्वुइसुहं, 'एयातिं तवेण लमंति ॥२४॥ तथादुरियगिरिकुलिसदंडं, रोगुब्भडकुमुयसंडमायंडं । कामकरिहरिपयंड, भवसागरतरणतरकंडं ढक्कियकुगइदुवारं, दायियमणयंछियऽत्थसंभारं । क्यजयजसप्पसारं सारं एक्कं तवं वेति
॥२६॥ एयं नाऊण तुम, महागुणं संजमित्तु मणपसरं । सरहसमडणुदिवसं चिय, तयसा भावेसु अप्पाणं ॥२७॥ नवरं जह न तणुपीडा, न याऽवि चियमंससोणियत्तं च । जह धम्मझाणबुड्ढी, तह खयग! इमं करेज्जासु ॥२८॥ तवनामप्पडिदारं, परूवियं संपयं समासेण । निस्सल्लयपडिदारं, अट्ठारसमं पि साहेमि
॥२९॥ "शल्यानांस्वरूपम्" - निस्सल्लस्सेय गुणा, भवंति हे खवग! सल्लमवि तिविहं । जाणसु नियाणमाया-मिच्छादसणवियप्पेहिं ॥३०॥ तत्थ नियाणं तिविहं, रागद्दोसेहिं मोहओ चेव । रागेण रूवसोहग्ग-भोगसुहपत्थणारूवं
॥३१॥ दोसेण पइभवं पि हु, परमारणऽणिट्ठकरणरुवं तु । धम्मडत्थं हीणकुलाऽऽइ-पत्थणं मोहओ होड़ ॥३२॥ अहव नियाणं तिविहं, होइ पसत्थाऽपसत्थभोगकयं । तिविहं पि तं नियाणं, यज्जेयव्वं तए तत्थ . ॥३३॥ संजमहेउं पुरिसत्त-सत्तबलविरियसंघयणबुद्धी । सावयबंधुकुलाऽऽइसु, होइ नियाणं पसत्थमिणं ॥३४॥ 1. एयातिं - एतानि ।
255
Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308