Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 279
________________ संवेगरंगशाला श्लोक नं. ६०६२-६०९८ घ्राणेन्द्रियविषये गन्धप्रियकुमार - रसनेन्द्रिय अविजयेसोदासनृपदृष्टान्तः - स्पर्शेन्द्रियअविजयेविप्रसुतदृष्टान्तः तेणं पयंपियं देव!, सा इमा जा तए परिच्चत्ता । सत्थाहसुया मह महिलि-य ति संपइ परं जाया ॥२॥ अहह! कहं छलिओ हं, कारणियनरेहिं तं कुरंगडच्छिं । निद्दोसं पि सदोसं ति, वाहरंतेहिं पायेहिं ૬૨ एवं संचितंतो, राया पम्मुक्कदीहरुस्सासो । दुस्सहविसमसिलीमुह-सिहिसंतायं परं पत्तो ॥६४॥ जाणियपरमत्थेणं, सेणावइणा लहित्तु पत्थायं । सामी! कुणसु पसायं, गिण्हसु तं मज्झ भज्जं ति ॥६५॥ भिच्चाण संतियं जीवि-यं पि नणं पहूण साहीणं । किं पुण धणपरियणभवण-वित्थरो बज्झरूयो ति ॥६६॥ एवं सोउं राया, हिययम्मि विभाविउं समाढतो । दुसहो मयणहुयासो, बाढं कुलगंजणा गरुई વાદળી आचंदकालिअअजस-फंसणा नीइनिहणमडच्वन्तं । परजुवइसेवणं मारि-साण मरणे वि नो जुतं ૬૮ના इय निच्छिऊण राया, सेणाहिवइं पयंपए भद्दा! । एवंविहं अकिच्चं, भुज्जो मा मे कहेज्जासि ॥६९॥ नरयपुरेक्कदुवारं, निम्मलगुणभवणबहलमसिकुच्चो । नीईधरेहिं कीरइ, कहमिय परदारपरिभोगो ॥७०॥ सेणावड़णा युत्तं, जड़ परदारं ति गिण्हसि न देव! । देवाऽऽययणेसु इम, विलासिणित्तेण ता देमि ॥१॥ तत्तो तुब्भे वेस त्ति, सेवमाणा परिस्थिदोसस्स । न भविस्सह नाह! पयं, ता मह इह देह आएसं ॥७२॥ रन्ना पयंपियं होउ, किंपि मरणे वि एरिसमडकिच्वं । नो काहमऽहं विरमसु, सेणाऽहिय! भूरिभणणाओ ॥७३॥ तो पणमित्ता सेणाड-हियो गओ नियगिहम्मि राया वि । तदसणाऽणुरागड-ग्गिणा दढं डज्झमाणंडगो ॥७४॥ परिचत्तरायकज्जो, तं किंपि हु हिययगाढसंघट्ट । संपत्तो जेण मओ, जाओ तिरिओ य अट्टयसा ॥७५॥ चक्खूरागो एवं-विहाण दोसाण कारणं भणिओ । घाणम्मि इन्हि दोसं, संखेवेणं निदंसेमो ॥७६॥ “गन्धप्रियकुमारः" - किर एगो रायसुओ, गाढं गंधप्पिओ सुरहिवत्थु । जं पेच्छइ अग्घायइ, तमसेसं सो य कइया वि ॥७७॥ नावाहिं कीलइ नई-सलिलम्मि बहुवयस्सपरियरिओ । तं च तहा कीलंतं, नाऊण सवत्तिजणणीए ॥८॥ निययसुयरज्जवंछाए, तस्स गंधप्पियत्तणं मुणिउं । मारणहेउं उग्गं, महाविसं भूरिभत्तीहिं ॥७९॥ ठवियं मंजूसाए, सा नइसलिले पवाहिया तत्तो । रममाणेणं तेणं, दिट्ठा व कहिं पि किर इंती ॥८॥ तो तं उत्तारित्ता, उग्घाडइ तीए मज्झ संठवियं । एगं समुग्गयं नियइ, तं पि विहडेइ तस्संडतो ॥८१॥ पाउणइ गंठिमेक्कं, तं पुण उभिंदिऊण गंधपिओ । तं विसमुज्जिंघतो, झडत्ति पंचत्तमडणुपत्तो ૮૨ા | एवंविहवसणकर, घाणिदियमक्खियं सदिद्रुतं । रसणादोसोदाहरण-मिन्हेिं लेसेण कित्तेमि। રા "सोदासदृष्टान्तः" - भूमिपट्ठियनगरे, सोदासो नाम भूवई आसि । अच्वंतं मंसपिओ, तेण य एगम्मि पत्थावे ૮૪ના घोसाविया अमारी, सव्वत्थ पुरम्मि नवरि सूयस्स । रायनिमित्तं मंसं, उवक्खडिंतस्स जत्तेण ॥८५॥ लद्धंऽतरेण हरियं, कहवि विरालेण तो स भयभीओ । अन्नं पलमडलहतो, सोयरियाऽऽईण गेहेसु ૮દી अन्नायमेगडिंभं, रहम्मि वावाइउं नरिंदस्स । भोयणसमए दलयड़, अच्वंतसुसंभियं किच्चा ૮ળી तं भुंजिऊण राया, तुट्ठो वागरइ कहसु हे सूच! । कत्तो इमस्स लाभो ति, तेण सिटुं च जहवित्तं ॥८॥ सोऊणं तं च राया, रसणादोसेण याउलिज्जतो । माणुसमंसनिमित्तं, सूवस्स सहाइणो देइ ૮% तो सो रायनरेहिं, परियरिओ मारिउं जणं मंसं । उपखडइ निवनिमित्तं, एवं जंतेसु दियहेसु ॥१०॥ कारणियनरेहिं सो, लक्खित्ता रक्खसो ति रयणीए । पाइता पउरसुरं, परिचत्तो अडविमज्झम्मि ॥९१॥ तत्थ य करगहियगदो, तप्पहपरियत्तिणं जणं हणिउं । भुंजड़ परिभमेइ य, विगयाऽऽसंको कयंतो व्य ॥१२॥ अवरम्मि अवसरम्मि, तेण पएसेण निसि गओ सत्थो । सुत्तेण वेइओ नेव, तेण णवरं कहवि मुणिणो ॥१३॥ सत्थब्भट्ठा दिट्टा, कुणमाणावस्सयं तओ पायो । सो तेसिं हणणट्ठा, पासे ठाउं समारद्धो ॥९४॥ पबलतवतेयपहओ, साहसमीचे य ठाउमडचइंतो । चिंतेइ धम्मसवणं, पडिबुद्धो संजओ जाओ ॥९५॥ जड़ वि हु सो पज्जते, पत्तो बोहिं तहा वि पुव्यं पि । रज्जुद्दालणपमुहं, दोसं रसणाइ उवणीओ ॥१६॥ "विप्रसुतदृष्टान्तः" - फासिंदियदोसे पण, आहरणं किर परे सयदवारे । नामेण सोमदेवो. विप्पस्स सओ परिव्यसड ॥९७॥ संपत्तजोव्वणो सो, सद्धिं रइसुंदरीए वेसाए । रुवेणं फासेण य, गढिओ वुत्थो चिरं कालं ॥९८॥ 254

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308