Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 277
________________ संवेगरंगशाला श्लोक नं. ८६८८-६०२४ इन्द्रिय- अविजये भद्रादीनां दृष्टान्ताः तं नमह तं पसंससह, तं सेवह तं विहेह य सहायं । जेण य वसं नीओ, दुद्दतो इंदियगइंदो ॥८॥ सुगुरू स चेव देवो, तस्स नमो तेण भूसियं भवणं । न विसयपवणहओ वि हु, इंदियअग्गी जलइ जस्स ॥८९॥ तेण सुलद्धो जम्मो, जीवियमऽवि तस्स चेव इह सहलं । जेण णिरुद्धो पसरो, इमस्स दुद्विंदियबलस्स ॥९०॥ ता भो देवाणुप्पिय!, पियं भणामो तुमं पि तह कह वि । चेट्ठसु जहिंदियाई, आयारामाई जायंति ॥९१॥ इंदियपभवं सोक्खं, सोक्खाऽऽभासो स न उण तं सोक्खं । तं पि हु कम्मोवचयाय, सो वि दुक्खेक्कहेउ ति ॥९२॥ इंदियविसयपसत्ता, पडंति संसारकंदरे घोरे । पक्खि व्य छिन्नपक्खा, सुसीलगुणपेहुणविहीणा ॥९३॥ महुलितं असिधारं, जहा लिहंतो सुहं मुणइ पुरिसो । इंदियविसयसुहं तह, भयावहं पि हु अणुभवतो ॥९४॥ सुठु वि मग्गिज्जंतो, कत्थइ पयलीए नत्थि जह सारो । इंदियविसएस तहा, नत्थि सुहं सुट्ठ वि गवि ॥९५॥ गिम्हुम्हहयस्स दुहं, जह धावंतस्स विरलतरुहेट्ठा । छायासुहमऽप्पं चिय, इंदियसोक्खं पि तह जाण अहह ! कहमऽप्पणिज्जो, चिरमुवयरिओ वि इंदियग्गामो । विसयपसत्तो संतो, सत्तुजणं पि हु विसेसेड़ जो इंदियाण छंदे, वट्टइ मोहेण मोहिओ संतो । सत्तू तस्सऽप्पा चेय, अप्पणो, तिक्खदुक्खकरो " इन्द्रिय- अविजये भद्रादीनां दृष्टान्तः " ॥९६॥ ॥९७॥ ॥९८॥ सोइंदिएण भद्दा, चक्सूराएण समरधीरनियो । घाणेण रायपुत्तो, निहओ रसणाए सोयासो फासिंदिएण दिट्ठो, नट्ठो सयवारनयरवत्थव्यो । एक्केक्केण वि निहया, किं पुण जो पंचसु पसत्तो एयाण य भावत्थं, जहक्कमं साहिमो समासेणं । तत्थेमं अवसेयं, सोइंदियगोयरं नायं ॥९९॥ ॥९०००॥ ॥१॥ un ॥३॥ ॥४॥ ॥५॥ સદ્દ नयरम्मि वसंतपुरे, अच्चन्तं सुस्सरो विरुवी य । नामेण पुप्फसालो त्ति, गायणो आसि सुपसिद्धो तत्थेव पुरे एगो सत्थाहो सो गओ परं देसं । भद्द ति तस्स भज्जा, घरवावारं विचिंतेइ तीए य एगया कार णेण केणाऽवि निययचेडीओ । हट्टम्मि पेसियाओ, ताओ पुण पुप्फसालस्स किन्नरपडिरूवसरेण, गायमाणस्स भूरिजणपुरओ । गीयरवं सोऊणं, ठियाउ भित्तीए लिहिय व्य चिरवेलं अच्छिता, नियमंदिरमाऽऽगयाउ कुवियाए । तत्तो भद्दाए नज्जि-याओ फरुसेहिं वयणेहिं भणियं च ताहिं सामिणि!, मा रूससु सुणसु तत्थ अम्हेहिं । तं किर सुयं पसूण वि, जं हरड़ मणं किमऽण्णेसिं ॥ ७ ॥ भणियं भद्दाए कहं ति, तयऽणु ताहिं निवेइयं सव्वं । तो तीए चिंतियं कह, सो दट्ठव्यो महाभागो एगम्मि य पत्थावे, जत्ता पारंभिया सुरगिहम्मि । लोगो य तहिं सव्वो, बच्चइ दठ्ठे नियत्तइ य भद्दा वि दासचेडीहिं, परिवुडा उग्गयम्मि सूरम्मि । तत्थ गया गाइता, परिसंतो पुप्फसालो वि तम्मि सुरमंदिरपरि - सरम्मि सुत्तो कहं पि चेडीहिं । दिट्ठो सिट्ठो य स एस, पुप्फसालो ति भद्दाए अह तं चिविडियनासं, बीभच्छुट्टं दंतुरं मडहवच्छं । पेच्छिता हुं दिट्ठ, रूवेण वि गेयमेयस्स इय जंपिरीए तीए, निच्छूढं दूरवलियययणाए । सुत्तुट्ठियस्स एयं कुसीलवेहिं च सिद्धं से ॥८॥ usu m सोऊण इ सो कोय-दावनिद्दज्झमाणसव्यंडगो । हद्धी! सा वि हयाऽऽसा, वणिणो गिहिणी ममं हसइ ॥१४॥ | इय असरिस अमरिसवस - विस्सुमरियनिययसव्ववावारो । अवयारं काउमणो, तीए गेहम्मि संपत्तो ॥१५॥ ॥१६॥ पारद्धो य कलगिरं, पउत्थवइयानिबद्धवित्तंतं । अच्चन्तमाऽऽयरेणं, गाइउमेवं जहा तुझ | पुच्छड़ वत्तं सत्थाऽ-हियो दढं पेसइ सया लेहं । तुह नामग्गहणेणं, परं पमोयं समुव्यहइ ॥१७॥ ॥१९॥ ॥२०॥ तुह दंसणूसुओ एस, एइ इण्डिं गिहम्मि पविसइ य । एमाऽऽइ तह कहं पि हु, तेणं गीयं पुरो तीसे ॥१८॥ जह सा सव्यं सच्चं इमं ति एइ य पई त्ति मण्णंती । अब्भुट्ठिउं विमुंचइ, आगासतलाओ अप्पाणं | अइउच्चभूमिग़ावडण- घायसंजायजीयनीहरणी । जिणमज्जणसमए हरि-तणु व्य पंचत्तमऽणुपत्ता कालक्कमेण तीसे, समागओ निसुणिउं पई वत्तं । मुणिउं च पईवत्तं, अच्चन्तं पुप्फसालस्स सो वाहराविऊणं, विसिट्ठतरभोयणेण आकंठं । भुंजाविऊण वृत्तो, गायंतो भद्द! पासायं आरोहसु ति तो सो, अच्चन्तं गाढगेयदप्पेण । गायंतो आरूढो, भवणोवरि सव्यसत्तीए अह गेयपरिस्समवड्ढमाण - वेगुड्ढसासफुट्टसिरो । निहणं गओ वरागो, सोइंदियमिय महादोसं ॥२१॥ ॥२२॥ 1. पईवत्तं = प्रतीपत्वम् = प्रतिकूलत्वम् । ॥१०॥ ॥११॥ ॥१२॥ ॥२३॥ ॥२४॥ 252

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308