________________
संवेगरंगशाला श्लोक नं. ८६८८-६०२४
इन्द्रिय- अविजये भद्रादीनां दृष्टान्ताः तं नमह तं पसंससह, तं सेवह तं विहेह य सहायं । जेण य वसं नीओ, दुद्दतो इंदियगइंदो ॥८॥ सुगुरू स चेव देवो, तस्स नमो तेण भूसियं भवणं । न विसयपवणहओ वि हु, इंदियअग्गी जलइ जस्स ॥८९॥ तेण सुलद्धो जम्मो, जीवियमऽवि तस्स चेव इह सहलं । जेण णिरुद्धो पसरो, इमस्स दुद्विंदियबलस्स ॥९०॥ ता भो देवाणुप्पिय!, पियं भणामो तुमं पि तह कह वि । चेट्ठसु जहिंदियाई, आयारामाई जायंति ॥९१॥ इंदियपभवं सोक्खं, सोक्खाऽऽभासो स न उण तं सोक्खं । तं पि हु कम्मोवचयाय, सो वि दुक्खेक्कहेउ ति ॥९२॥ इंदियविसयपसत्ता, पडंति संसारकंदरे घोरे । पक्खि व्य छिन्नपक्खा, सुसीलगुणपेहुणविहीणा ॥९३॥ महुलितं असिधारं, जहा लिहंतो सुहं मुणइ पुरिसो । इंदियविसयसुहं तह, भयावहं पि हु अणुभवतो ॥९४॥ सुठु वि मग्गिज्जंतो, कत्थइ पयलीए नत्थि जह सारो । इंदियविसएस तहा, नत्थि सुहं सुट्ठ वि गवि ॥९५॥ गिम्हुम्हहयस्स दुहं, जह धावंतस्स विरलतरुहेट्ठा । छायासुहमऽप्पं चिय, इंदियसोक्खं पि तह जाण अहह ! कहमऽप्पणिज्जो, चिरमुवयरिओ वि इंदियग्गामो । विसयपसत्तो संतो, सत्तुजणं पि हु विसेसेड़ जो इंदियाण छंदे, वट्टइ मोहेण मोहिओ संतो । सत्तू तस्सऽप्पा चेय, अप्पणो, तिक्खदुक्खकरो " इन्द्रिय- अविजये भद्रादीनां दृष्टान्तः "
॥९६॥
॥९७॥
॥९८॥
सोइंदिएण भद्दा, चक्सूराएण समरधीरनियो । घाणेण रायपुत्तो, निहओ रसणाए सोयासो फासिंदिएण दिट्ठो, नट्ठो सयवारनयरवत्थव्यो । एक्केक्केण वि निहया, किं पुण जो पंचसु पसत्तो एयाण य भावत्थं, जहक्कमं साहिमो समासेणं । तत्थेमं अवसेयं, सोइंदियगोयरं नायं
॥९९॥
॥९०००॥
॥१॥
un
॥३॥
॥४॥
॥५॥
સદ્દ
नयरम्मि वसंतपुरे, अच्चन्तं सुस्सरो विरुवी य । नामेण पुप्फसालो त्ति, गायणो आसि सुपसिद्धो तत्थेव पुरे एगो सत्थाहो सो गओ परं देसं । भद्द ति तस्स भज्जा, घरवावारं विचिंतेइ तीए य एगया कार णेण केणाऽवि निययचेडीओ । हट्टम्मि पेसियाओ, ताओ पुण पुप्फसालस्स किन्नरपडिरूवसरेण, गायमाणस्स भूरिजणपुरओ । गीयरवं सोऊणं, ठियाउ भित्तीए लिहिय व्य चिरवेलं अच्छिता, नियमंदिरमाऽऽगयाउ कुवियाए । तत्तो भद्दाए नज्जि-याओ फरुसेहिं वयणेहिं भणियं च ताहिं सामिणि!, मा रूससु सुणसु तत्थ अम्हेहिं । तं किर सुयं पसूण वि, जं हरड़ मणं किमऽण्णेसिं ॥ ७ ॥ भणियं भद्दाए कहं ति, तयऽणु ताहिं निवेइयं सव्वं । तो तीए चिंतियं कह, सो दट्ठव्यो महाभागो एगम्मि य पत्थावे, जत्ता पारंभिया सुरगिहम्मि । लोगो य तहिं सव्वो, बच्चइ दठ्ठे नियत्तइ य भद्दा वि दासचेडीहिं, परिवुडा उग्गयम्मि सूरम्मि । तत्थ गया गाइता, परिसंतो पुप्फसालो वि तम्मि सुरमंदिरपरि - सरम्मि सुत्तो कहं पि चेडीहिं । दिट्ठो सिट्ठो य स एस, पुप्फसालो ति भद्दाए अह तं चिविडियनासं, बीभच्छुट्टं दंतुरं मडहवच्छं । पेच्छिता हुं दिट्ठ, रूवेण वि गेयमेयस्स इय जंपिरीए तीए, निच्छूढं दूरवलियययणाए । सुत्तुट्ठियस्स एयं कुसीलवेहिं च सिद्धं से
॥८॥
usu
m
सोऊण इ सो कोय-दावनिद्दज्झमाणसव्यंडगो । हद्धी! सा वि हयाऽऽसा, वणिणो गिहिणी ममं हसइ ॥१४॥ | इय असरिस अमरिसवस - विस्सुमरियनिययसव्ववावारो । अवयारं काउमणो, तीए गेहम्मि संपत्तो
॥१५॥
॥१६॥
पारद्धो य कलगिरं, पउत्थवइयानिबद्धवित्तंतं । अच्चन्तमाऽऽयरेणं, गाइउमेवं जहा तुझ | पुच्छड़ वत्तं सत्थाऽ-हियो दढं पेसइ सया लेहं । तुह नामग्गहणेणं, परं पमोयं समुव्यहइ
॥१७॥
॥१९॥
॥२०॥
तुह दंसणूसुओ एस, एइ इण्डिं गिहम्मि पविसइ य । एमाऽऽइ तह कहं पि हु, तेणं गीयं पुरो तीसे ॥१८॥ जह सा सव्यं सच्चं इमं ति एइ य पई त्ति मण्णंती । अब्भुट्ठिउं विमुंचइ, आगासतलाओ अप्पाणं | अइउच्चभूमिग़ावडण- घायसंजायजीयनीहरणी । जिणमज्जणसमए हरि-तणु व्य पंचत्तमऽणुपत्ता कालक्कमेण तीसे, समागओ निसुणिउं पई वत्तं । मुणिउं च पईवत्तं, अच्चन्तं पुप्फसालस्स सो वाहराविऊणं, विसिट्ठतरभोयणेण आकंठं । भुंजाविऊण वृत्तो, गायंतो भद्द! पासायं आरोहसु ति तो सो, अच्चन्तं गाढगेयदप्पेण । गायंतो आरूढो, भवणोवरि सव्यसत्तीए अह गेयपरिस्समवड्ढमाण - वेगुड्ढसासफुट्टसिरो । निहणं गओ वरागो, सोइंदियमिय महादोसं
॥२१॥
॥२२॥
1. पईवत्तं = प्रतीपत्वम् = प्रतिकूलत्वम् ।
॥१०॥
॥११॥
॥१२॥
॥२३॥
॥२४॥
252