________________
संवेगरंगशाला श्लोक नं. ८६५०-८६७८
इन्द्रियदमनद्वारस्वरूपम् अच्वंतमहाघोरा वि, आवया सच्चसंधणपरेहिं । लीलाए नित्थरिज्जड़, सोच्छाहं सीलबलिएहिं
॥५०॥ सीलसमलंकियाणं, मरणं पि वरं खु तक्खणा चेव । चिरजीवियं पि मा पुण, सीलाडलंकारचुक्काणं ॥५१॥ वरमरिघरेसु भिक्खा, अभिक्खणं भमडिया सुसीलेणं । चक्कित्तणं पि मा पुण, परिमलियविसालसीलस्स ॥५२॥ गरुयगिरितुंगसिंगा, वरं खु विसमे कहिं पि पडिऊण । दढकढिणपत्थरंडतो, अप्पा सयसिक्करं नीओ ॥५३॥ परिकुवियफारफुकार-घोररुहिराऽरुणऽच्छिदुप्पेच्छे । वरमऽहिमुहम्मि हत्थो, पक्खितो तिक्खदसणम्मि ॥५४॥ गयणविसप्पणदुप्पेच्छ-पचुरजालाकलायकलियम्मि । वरमऽप्पा पक्खित्तो, खयऽग्गिकुंड़े पयंडम्मि ॥५॥ मत्तकरिकरडपुडपाडणेक्क-दप्पिट्ठदुट्ठकेसरिणो । घरमाऽऽणणे पवेसो, सुतिक्खदढदाढकढिणम्मि ॥५६॥ मा पुण सुदीहकालं, परिवालियविमलसीलरयणस्स । हे वच्छ! तए भवसुह-कएण विहिओ परिच्चाओ ॥५॥ सीलाडलंकाराडलं-किओ ह अधणो वि होइ जणपज्जो । दस्सीलो पुण धणवं-तओ वि सयणेस वि न पुज्जो॥५८॥ | विमलं सीलं पालिंतगाण, चिरकालजीवियं होउ । पायाऽऽसत्ताणं पुण, न किंचि चिरजीवियव्येण ॥५९॥ ता भो धम्मगुणाऽऽगर!, गरलं व वमित्तु दुट्ठसीलतं । आराहणाक्यमणो, मणहरहरिणंडककरविमलं ॥६०॥ हयभववंसकरीलं, चित्तचमक्कियसुराऽसुरुप्पीलं । सिवपुरनिवेसकीलं, परिवज्जियजीवपरिपीलं
॥६१॥ कुगइपहविहियहीलं पावपवित्तीए कयगयनिमीलं । परमपयललणलीलं, परिपालसु निम्मलं सीलं ॥६२॥ सीलपरिपालणादार-मेवमडक्वायमिण्हि सोलसमं । इंदियदमाऽभिहाणं, पडिदारं किंपि दंसेमि
॥६ ॥ "इन्द्रियदमनद्वारस्वरूपम्" - इंदो जीयो तस्स उ, इमाणि तेणिंदियाणि भन्नति । नाणाऽऽइगुणसिरीए, स पुण जिओ ललणपासादो ॥६४॥ तस्स गवक्खाइपभूय-दारकप्पाणि इंदियाणि धुवं । नियनिययविसयविरमण-कवाडविरहेण पुण तेसु ॥६५॥ पविसन्तपउरकुवियप्प-कप्पणापावपंसुपूरेण । ओमइलिज्जइ जोण्हु-उजला वि नाणाऽऽइगुणलच्छी ॥६६॥ अहया अनिरुद्धिंदिय-दारे पविसित्तु जीवपासाए । हयविसयचंडचरडा, नाणाऽऽइसिरिं अवहरंति
॥६७॥ एयमऽवगम्म सम्म, तस्संरक्षणकए कयपयत्तो । सव्वेदियदाराई, सुनिरुद्धाइं धरसु धीर!
॥६८॥ ससमयपरसमयमया-डवगाहगरुयं पि पंडियं पि नरं । बलवं इंदियगामो, गंजइ अनिरुद्धपडिपसरो ॥६९॥ धरउ वयं चरउ तवं, सरउ गुरुं झरउ सुत्तअत्थे वि । इंदियदमपरिहीणस्स, तस्स तुसकंडणं सव्यं ॥७०॥ मयचंडगंडमंडल-करडिघडाविहडणेक्कपडुओ वि । जइ नेव इंदियजई, ता सो च्चिय कायरो पढमो ॥७१॥ ताय च्चिय गरुयत्तं, ताय च्चिय भुवणभूसणा कित्ती । संभावणा यि पुरिसस्स, ताय जाबिंदियाणि यसे ॥७२॥ अह सो च्चिय ताण वसे, जायइ जड़ ता कुले जसे धम्मे । संघे गुरुसुहिवग्गे, देइ मसीकुच्चयमऽवस्सं ॥७३॥ दीणत्तमणादेयत्तणं च, सव्वाऽभिसंकणीयत्तं । किं किं तमऽणिटुं जं, इंदियवसगा न पायेति
॥७४॥ भिज्जइ गिरि वि सिरसा, पिज्जइ जालाकरालजलणो वि । खग्गडग्गे वि चरिज्जइ, दुदमा पुण इंदियतुरंगा ॥७५॥ विसयाउरन्नपयन्नो, अणवरयमणंकुसं व दुद्दन्तो । भंजतो सीलवणं, ओ वियरइ इंदियगइंदो ॥६॥ तत्तं दिसंति तवमऽवि, तवन्ति पालिंति संजमगुणे वि । इंदियनिरोहकरणे, रणे व्य कीया विसीयंति ॥७॥ सक्को जमच्छिबहुलो, जं च हरी 'ययवहूविहियहासो । भट्टारओ विरिंची वि, जं च जाओ चउव्ययणो ॥८॥
गंगो वि ह. जमद्धनारीसरो किर हरो वि । तं दज्जयस्स विलसिय-मडसेसमिंदियनरिंदस्स ॥७९॥ पंचण्ह बसे होउं, होइ बसे सयलजीयलोगस्स । पंचण्ह जयं काउं, जयइ समत्थं तिहुयणं पि ॥८॥ जड़ नेव इंदियदमो, विहिओ ता किमिह सेसथम्मेहिं । अह सो वि कओ सम्म, तहा वि किं सेसथम्मेहिं ॥८१॥ अहह! बलवत्तमिंदिय-गामस्स जमऽत्थिणो वि तं दमिउं । सक्कंति नेय समय-प्पसिद्धतदुवायविउणो वि ॥८२॥ मोतूण जिणे जिणमयठिए य, पहवंतइंदियबलाई । न जिणिंसु जिणइ जेस्सइ, मन्ने अन्नो तिहुयणे यि ॥८३॥ सो च्विय सूरो सो चेव, पंडिओ नणु गुणी वि सो चेव । सो चेव कुलपईवो, इंदियविजई जए जो उ ॥८४॥ तस्स गुणा तस्स जसो, तस्स सुहं पाणिपल्लवडल्लीणं । तस्स थिई सो मइम, जयम्मि जो इंदियदमत्थो ॥५॥ जं सग्गे सुरराया, विलसइ सुरसेणिपणयपयकमलो । फणिमणिपहपहयतमो, जं च फणिंदो वि पायाले ॥८६॥ जं व निहयाडरिचक्कं, चक्कं चक्किस्स कयले ललइ । तं दितिंदियदमलव-लीलाए विलसियं सव्वं ॥८७॥ 1. व्रजवधूविहितहासः ।
251