Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६१३५-६१७२
ब्रह्मदत्तचक्रीदृष्टान्तः सोहग्गजाइकुलरुव-माऽऽइआयरियगणहरजिणतं । पत्थंते अपसत्थं, माणेणं नंदिसेणे व्य कोहेण परवहं जो, मरिउं पत्थेइ तस्स अपसत्थं । बारवईविणासनिबद्ध-बुद्धिदीवायणस्सेव
॥३६॥ देवियमाणुसभोए, राईसरसेट्ठिसत्थवाहत्तं । हलधरचक्कधरतं च, पत्थमाणस्स भोगकयं पुरिसत्ताऽऽइनियाणं, पसत्थमऽवि जं निवारियं एत्थ । तं निरऽभिसंगमुणिणो, पडुच्च णेयं न उण इयरे ॥३८॥ दुक्खक्खयकम्मक्खय-समाहिमरणं च बोहिलाभो य । एमाऽऽइपत्थणं पि हु, साऽभिस्संगाण संभवइ ॥३९॥ संजमसिहराऽऽरुढो य, विहियदुक्कतयो तिगुतो वि । अवगन्निउण सिवसुह-मडसम पि परीसहाऽभिहओ ॥४०॥ एवं नियाणबंधं, जो कुणइ सुतुच्छविसयसुहहेउं । सो कायमणिकएणं, येरुलियमणिं पणासेड़ ॥४१॥ मुहमहुरमंऽतविरसं, भोतुं च सुहं नियाणवसलद्धं । नरयाऽवडम्मि निवडइ, बहुदुख्खे बंभदत्तो व्य ॥४२॥ तथाहि
___"ब्रह्मदत्तचक्रीदृष्टान्तः” साकेयम्मि परवरे, आसि चंडावडेंसओ राया । मणिचंदो से पत्तो, सो पण संजायवेरग्गो
॥४३॥ सायरचंदमुणिंदस्स, अंतिए गेण्हिऊण पव्यज्जं । सुत्तत्थेऽहिज्जतो, दुक्करतवकम्ममाऽऽयरइ ૧૪૪ वच्चंतो य कहं पि हु, गुरुणा सह दूरदेसमऽभिसरिउं । भिक्खट्ठाइ पविट्ठो, गामे मुक्को य सत्थेण ॥४५॥ एगागी वि पयट्टो, गंतुं पडिओ य कह वि अडवीए । तन्हाछुहापरिस्सम-बसेण बाढं किलंतो य ॥४६॥ गोवालदारगेहिं, चउहिं परिपालियो पयत्तेण । जाओ पगुणसरीरो, सिट्ठो धम्मो य तेणेसिं
૪૭થી पडिबुद्धा ते सव्ये, जाया सिस्सा य तस्स साहुस्स । कुव्वंति समणधम्म, नवरं काउं दुगुंछं दो ॥४८॥ मरिऊण देवलोए, पत्ता देवत्तणं तवपहाया । कालक्कमेण तत्तो, चइऊणं दसपुरे नगरे
॥४९॥ संडिलदिएण जइमइ-दासीए जमलगा सुया जाया । बुद्धिबलजोव्वणेहिं, कमेण समलंकिया ते य ॥५०॥ छेत्तस्स रखणट्ठा, अडवीए गया णिसिम्मि य पसुत्ता । वडविडविणो तलम्मि, डक्का य तहिं भुयंगेण ॥५१॥ पडियरणाऽभावम्मि य, मरिउं जमलतणेण दो वि मिगा । कालिंजरम्मि जाया, नेहेण सम चिय चरंता॥५२॥ | पारद्धिमुवगएणं, लोद्धेणं एक्ककंडघाएणं । हणिऊण दो वि कीणास-मंदिरं पेसिया विवसा
॥५३॥ तत्तो गंगातीरे, हंसा जमलतणेण संयुत्ता । तत्थ वि य धीवरेणं, बद्धा एक्केण पासेण
॥५४॥ विणिवाइया य वलिऊण, कंधरं तेण निद्दयमणेण । तत्तो पुरीए वाणा-रसीए मायंगअहिवइणो ॥५५॥ बहुधणधण्णसमिद्धस्स, भूयदिण्णस्स दो वि ते पुता । उववन्ना दढपणया, नामेणं चित्तसंभूया ॥५६॥ अह अन्नया क्याई, तीए पुरीए निवेण संखेण । नमुई नाम अमच्यो, पत्ते गरुयाऽवराहम्मि ॥५ ॥ लोगाऽववायगोवण-कएण पच्छन्नवज्झयाऽऽएसो । कुविएणं उवणीओ, पाणाऽहिवभूयदिन्नस्स
॥५८॥ वज्झट्ठाणं नीओ, तेणं वुत्तो य जड़ सुए मज्झ । पाढसि भूमिहरठिओ, ता तं मुंचामि अहयं ति ॥५९॥ जीवियमिच्छंतेणं, पडियन्नमिमं च तेण तो पुत्ते । पाढेउं आढतो, नवरं पम्मुक्कमज्जाओ
॥६०॥ तज्जणणीए सद्धिं, अच्छंतो इंगियाऽऽइकुसलेण । जारो ति मुणिय पाणाड-हियेण मारेउमाऽऽरद्धो ॥६१॥ उवयारि ति वियाणिय, परमत्थेहिं व तस्स एगते । नियपिउणो अभिप्पाओ, सिट्ठो संभूयचित्तेहिं ततो निसाए नट्ठो, गओ य नगरम्मि हत्थिणागपुरे । जातो य तहिं मंती, चक्किस्स सणंकुमारस्स ॥३॥ तेहिं पुण पाणपुत्तेहिं, गीयनट्टाऽऽइएसु कुसलेहिं । अच्वंतं हयहियओ, विहिओ याणारसीलोगो ૬૪ अह अन्नया पयट्टे, पुरीए तियचच्चरेसु मयणमहे । गिज्जंतीसुं विविहासु, चच्चरीसु पुरंधीहिं
॥६५॥ नच्वंतेसुं तरुणी-यणेसु ते तत्थ चित्तसंभूया । नियचच्चरिमज्झगया, गाइउमडच्वंतमाऽऽरद्धा ॥६६॥ गेएणं नट्टेण य, अक्खित्तमणो जणो गओ तेसिं । सव्यो वि समीवम्मि, विसेसओ पउरतरुणीजणो ॥६ ॥ तत्तो ईसावसओ, चाउव्येज्जाऽऽइपउरलोगेण । विन्नतो महिनाहो, देव! पुरीए जणो सव्यो
૬૮ एएहिं पाणपुत्तेहिं, संचरंतेहिं मुक्कपरिसंकं । एगाऽऽगारो विहितो ति, तो नरेंदेण नगरीए
॥६९॥ तेसिं पवेसो पडिसे-हिओ ति अवरम्मि नवरि पत्थावे । जायम्मि कोमुइमहे, अवगन्निय सासणं रण्णो ॥७॥ लोलिंदियत्तणेणं, कोऊहलओ य विहियसिंगारा । ते नगरीए पविट्ठा, ठाऊण य एगदेसम्मि
॥७१॥ अंसुयक्यमुहकोसा, हरिसेणं गाइउं समाढता । परिवारिया य लोगेण, गेयअवहरियहियएण
॥७२॥
256
Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308