Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 278
________________ संवेगरंगशाला श्लोक नं. ६०२५-६०६१ चक्षुरिन्द्रिय विषयेसमरधीरदृष्टान्तः “समरधीरदृष्टान्तः” ॥२७॥ રા ॥२९॥ चक्खिंदियदोसे पुण, आहरणं पउमसंडनगरम्मि । अणुभयइ रज्जच्छिं, नामेण नियो समरधीरो ॥२५॥ जणणि व्व परकलत्तं, परकीयधणं तणं व जस्स सया । परकज्जं णियकज्जं य, आसि नीसेसनयनिहिणो ॥ २६ ॥ सरणाऽऽगयरक्खणदुक्खि-पंड गिउद्धरणधम्मकिच्चेसु । वट्टंतं चिय नियजीवि - यं पि बहुमन्नियं जेण तस्सेगम्मि अवसरे, सुहाऽऽसणत्थस्स सणियमाऽऽगंतुं । विन्नत्तं पडिहारेण, सायरं कयपणामेण | देव! तुह पायपंकय-पलोयणत्थं समागओ बाहिं । चिट्ठइ सिवसत्थाहो, आगच्छउ एत्थ गच्छउ वा रन्ना युत्तं एउ त्ति, तो पविट्ठो कयप्पणामो य । उचियाऽऽसणुमाऽऽसीणो, सो भणिउमिमं समादत्तो देव! मह अत्थि धूया, उम्माइणिणामियां विसालऽच्छी । रूवोहामियरंभा, सुजोव्वणा पव्वणिदुमुही सा य विलयाण मज्झे, रयणब्भूया तुमं च रयणाण । नाहो सि ता तुममिमं, गिण्हसु जड़ देव! पडिहाई ॥३२॥ तुज्झ अनिवेइऊणं, कण्णारयणे परस्स दिज्जंते । का होड़ सामिभत्ति त्ति, देव! साहिज्जए तुम्ह ॥३३॥ अम्मापिउणो सलहिंति, सच्चमऽच्चन्तनिग्गुणाई । निययाऽवच्चाइं परं, अन्न च्चिय चंगिमा तीए तथाहि ॥ ३०॥ ॥३१॥ ॥ ३४ ॥ | जम्मणभवणऽब्मन्तर - मिमीए देहेण जम्मसमए वि । विज्जुज्जोएणं पिय, सज्जो उज्जोइयमऽसेसं एयमऽवलोइउं पिव, उच्चट्ठाणं ठिया गहा वि फुडं । एवं च देव! तीए, न तुमाहिन्तो पई होइ एवं मुणिऊण नराऽहिवेण, अच्चन्तविम्हियमणेण । तीसे पलोयणट्ठा, पच्चड़या पेसिया पुरिसा सत्थाहेणेव समं गया य ते मंदिरम्मि दिट्ठा सा । अच्छरियन्भूएण य, रूवेणं तोए अक्खित्ता मत्त व्य मुच्छिया इव, अवहडहियय व्य गमिय खणमेक्कं । एगंते ठाऊण य, मंतिउमेयं समादत्ता विजियऽच्छरमऽच्छरियं, किंपि इमीए सुरूवनेवत्थं । परिणयवया वि जीए, वयमेवं मोहमुवणीया अम्हारिसा वि परिणयवया वि, जड़ दंसणे वि एईए । एवंविहं अवत्थं, पत्ता ता वसुमइनाहो नवजोव्यणाऽभिरामो, निरंकुसो सयलसंपयाऽऽयासो । अजिइंदिओ कहं नो, एईए वसा भवे विवसो विवसते एयस्स य, कहं न रज्जं दढं विसीएज्ज । तत्थ य विसीयमाणे, अजहत्थं भूमिनाहतं इय नाऊण वि रण्णो, वयंसहत्थेणिमं उवणमिंता । कह नो समत्थभाविर - दोसाणं कारणं होमो ता किंपि कहिय दोसं, इमीए वायत्तिमो महीनाहं । पडियन्नं सव्येहिं वि, गया य रन्नो समीयम्मि धरणियलचुंबिणा मत्थ - एण सव्वाऽऽयरं कयपणामा । ओणमियसीसवीसंत - पाणिणो भणिउमाऽऽदत्ता देव! समग्गगुणेहिं, रूवाऽऽईहिं विराइया कन्ना । सा केवलं अलक्खण - मेक्कं गुरु धरइ पड़वहगं तो रन्ना परिचत्ता, तत्तो तस्सेव भूमिनाहस्स । सेणावइणो दिन्ना, पिउणा सा परिणीया तेण रूवेण जोव्यणेण य, सोहग्गेणं च अवहरियहियओ । जाओ तदेगचित्तो, दूरं सेणावई तीए यच्चंतेसु दिणेसुं, एगम्मि अवसरम्मि नरनाहो । भडचडयरपरियरिओ, तेणं सेणाऽहिवेण समं करिकंधराऽधिरूढो, धुव्यंतुद्दामचामरुप्पीलो । ऊसियसियाऽऽयवत्तो, नीहरियो रायवाडीए अह सेणावइभज्जा, सा चिंतड़ कहमऽहं महीवइणा । अवलक्खण ति चत्ता, दट्ठव्यो सो मए इन्तो एवं परिभावित्ता, नियंसियाऽमलमहग्घदोगुल्ला । रन्नोऽवलोयणट्ठा, पासाए आरुहितु ठिया राया वि तुरगकरिरहवरेहिं, काउं परिस्समं बहिया । खणमेक्कं नियभवणं, पडुच्च आगंतुमाऽऽरद्धो इंतस्स य कहवि नराऽहिवस्स, वियसंतकमलदलदीहा । तीए तहट्टियाए, निस्सद्धं निवडिया दिट्ठी किं नु रई किं रंभा, किं वा पायालकन्नगा किं वा । तेयसिरी इय राया, संचिंतंतो तदेगमणो ठाऊण खणं चक्खु, लज्जारज्जूहिं संजमिय बाढं । दुट्ठतुरगं व कहकहवि, पडिगओ निययभवणम्मि | सट्ठाणपेसियाऽसेस-मंतिसामंतसुहडवग्गो य । वावारंडतरविरओ, कहमऽवि सेज्जाए आसीणो अह तीए अंगपच्चंगं, चंगिमाऽऽलोयणाऽऽउलमणस्स । अंगमऽणंगो रण्णो, बाढं पीडेउमाऽऽरद्धो ॥५९॥ तो तं चिय कुवलयलोय - णं नियो सव्यहिं पलोयंतो । जाओ तम्मयचित्तो, चित्ताऽऽलिहिओ व्य निप्कंदो ॥६०॥ निययाऽवसरम्मि समागतो य, सेणावई महीवड़णा । पुट्ठो का तुज्झ तया भवणोवरि देवया आसि ॥५८॥ ॥६९॥ 253 ॥३५॥ ॥३६॥ ॥३७॥ બો ॥३९॥ ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ "જો ॥४७॥ ॥४८॥ ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ ॥५४॥ ॥५५॥ ॥५६॥ ॥५७॥

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308