________________
संवेगरंगशाला श्लोक नं. ६०६२-६०९८ घ्राणेन्द्रियविषये गन्धप्रियकुमार - रसनेन्द्रिय अविजयेसोदासनृपदृष्टान्तः - स्पर्शेन्द्रियअविजयेविप्रसुतदृष्टान्तः तेणं पयंपियं देव!, सा इमा जा तए परिच्चत्ता । सत्थाहसुया मह महिलि-य ति संपइ परं जाया ॥२॥ अहह! कहं छलिओ हं, कारणियनरेहिं तं कुरंगडच्छिं । निद्दोसं पि सदोसं ति, वाहरंतेहिं पायेहिं ૬૨ एवं संचितंतो, राया पम्मुक्कदीहरुस्सासो । दुस्सहविसमसिलीमुह-सिहिसंतायं परं पत्तो
॥६४॥ जाणियपरमत्थेणं, सेणावइणा लहित्तु पत्थायं । सामी! कुणसु पसायं, गिण्हसु तं मज्झ भज्जं ति ॥६५॥ भिच्चाण संतियं जीवि-यं पि नणं पहूण साहीणं । किं पुण धणपरियणभवण-वित्थरो बज्झरूयो ति ॥६६॥ एवं सोउं राया, हिययम्मि विभाविउं समाढतो । दुसहो मयणहुयासो, बाढं कुलगंजणा गरुई વાદળી आचंदकालिअअजस-फंसणा नीइनिहणमडच्वन्तं । परजुवइसेवणं मारि-साण मरणे वि नो जुतं ૬૮ના इय निच्छिऊण राया, सेणाहिवइं पयंपए भद्दा! । एवंविहं अकिच्चं, भुज्जो मा मे कहेज्जासि ॥६९॥ नरयपुरेक्कदुवारं, निम्मलगुणभवणबहलमसिकुच्चो । नीईधरेहिं कीरइ, कहमिय परदारपरिभोगो ॥७०॥ सेणावड़णा युत्तं, जड़ परदारं ति गिण्हसि न देव! । देवाऽऽययणेसु इम, विलासिणित्तेण ता देमि ॥१॥ तत्तो तुब्भे वेस त्ति, सेवमाणा परिस्थिदोसस्स । न भविस्सह नाह! पयं, ता मह इह देह आएसं ॥७२॥ रन्ना पयंपियं होउ, किंपि मरणे वि एरिसमडकिच्वं । नो काहमऽहं विरमसु, सेणाऽहिय! भूरिभणणाओ ॥७३॥ तो पणमित्ता सेणाड-हियो गओ नियगिहम्मि राया वि । तदसणाऽणुरागड-ग्गिणा दढं डज्झमाणंडगो ॥७४॥ परिचत्तरायकज्जो, तं किंपि हु हिययगाढसंघट्ट । संपत्तो जेण मओ, जाओ तिरिओ य अट्टयसा ॥७५॥ चक्खूरागो एवं-विहाण दोसाण कारणं भणिओ । घाणम्मि इन्हि दोसं, संखेवेणं निदंसेमो
॥७६॥ “गन्धप्रियकुमारः" - किर एगो रायसुओ, गाढं गंधप्पिओ सुरहिवत्थु । जं पेच्छइ अग्घायइ, तमसेसं सो य कइया वि ॥७७॥ नावाहिं कीलइ नई-सलिलम्मि बहुवयस्सपरियरिओ । तं च तहा कीलंतं, नाऊण सवत्तिजणणीए ॥८॥ निययसुयरज्जवंछाए, तस्स गंधप्पियत्तणं मुणिउं । मारणहेउं उग्गं, महाविसं भूरिभत्तीहिं
॥७९॥ ठवियं मंजूसाए, सा नइसलिले पवाहिया तत्तो । रममाणेणं तेणं, दिट्ठा व कहिं पि किर इंती ॥८॥ तो तं उत्तारित्ता, उग्घाडइ तीए मज्झ संठवियं । एगं समुग्गयं नियइ, तं पि विहडेइ तस्संडतो ॥८१॥ पाउणइ गंठिमेक्कं, तं पुण उभिंदिऊण गंधपिओ । तं विसमुज्जिंघतो, झडत्ति पंचत्तमडणुपत्तो ૮૨ા | एवंविहवसणकर, घाणिदियमक्खियं सदिद्रुतं । रसणादोसोदाहरण-मिन्हेिं लेसेण कित्तेमि।
રા "सोदासदृष्टान्तः" - भूमिपट्ठियनगरे, सोदासो नाम भूवई आसि । अच्वंतं मंसपिओ, तेण य एगम्मि पत्थावे ૮૪ના घोसाविया अमारी, सव्वत्थ पुरम्मि नवरि सूयस्स । रायनिमित्तं मंसं, उवक्खडिंतस्स जत्तेण
॥८५॥ लद्धंऽतरेण हरियं, कहवि विरालेण तो स भयभीओ । अन्नं पलमडलहतो, सोयरियाऽऽईण गेहेसु ૮દી अन्नायमेगडिंभं, रहम्मि वावाइउं नरिंदस्स । भोयणसमए दलयड़, अच्वंतसुसंभियं किच्चा
૮ળી तं भुंजिऊण राया, तुट्ठो वागरइ कहसु हे सूच! । कत्तो इमस्स लाभो ति, तेण सिटुं च जहवित्तं ॥८॥ सोऊणं तं च राया, रसणादोसेण याउलिज्जतो । माणुसमंसनिमित्तं, सूवस्स सहाइणो देइ
૮% तो सो रायनरेहिं, परियरिओ मारिउं जणं मंसं । उपखडइ निवनिमित्तं, एवं जंतेसु दियहेसु ॥१०॥ कारणियनरेहिं सो, लक्खित्ता रक्खसो ति रयणीए । पाइता पउरसुरं, परिचत्तो अडविमज्झम्मि ॥९१॥ तत्थ य करगहियगदो, तप्पहपरियत्तिणं जणं हणिउं । भुंजड़ परिभमेइ य, विगयाऽऽसंको कयंतो व्य ॥१२॥ अवरम्मि अवसरम्मि, तेण पएसेण निसि गओ सत्थो । सुत्तेण वेइओ नेव, तेण णवरं कहवि मुणिणो ॥१३॥ सत्थब्भट्ठा दिट्टा, कुणमाणावस्सयं तओ पायो । सो तेसिं हणणट्ठा, पासे ठाउं समारद्धो
॥९४॥ पबलतवतेयपहओ, साहसमीचे य ठाउमडचइंतो । चिंतेइ धम्मसवणं, पडिबुद्धो संजओ जाओ ॥९५॥ जड़ वि हु सो पज्जते, पत्तो बोहिं तहा वि पुव्यं पि । रज्जुद्दालणपमुहं, दोसं रसणाइ उवणीओ ॥१६॥
"विप्रसुतदृष्टान्तः" - फासिंदियदोसे पण, आहरणं किर परे सयदवारे । नामेण सोमदेवो. विप्पस्स सओ परिव्यसड ॥९७॥ संपत्तजोव्वणो सो, सद्धिं रइसुंदरीए वेसाए । रुवेणं फासेण य, गढिओ वुत्थो चिरं कालं
॥९८॥
254