________________
संवेगरंगशाला श्लोक नं. ६०६६-६१३४
तपोद्वारे तपःकरण-अकरणयोः गुणदोषाः - निःशल्यताद्वारे शल्यानास्वरूपम् पुव्यपुरिसज्जियं आसि, किंपि जं दव्यमऽप्पणो भवणे । तं सव्वं निट्ठवियं, ततो अत्थस्स विरहम्मि ॥१९॥ निच्छूढो अत्ताए, गेहाउ विमणदुम्मणो तत्तो । चिंतेइ सो अणेगे, अत्थस्स उवज्जणोयाए
॥९१००॥ अलभंतो य उवायं, तहाविहं अत्थवंतगेहेसु । जीयं काऊण पणं, पाडइ खत्ताई रयणीए विलसइ य जहच्छंद, तीए समं तदुवलद्धदब्वेणं । दोगुंदुगो व्य अत्ता वि, अत्थलुद्धा वसे जाया ॥२॥ नवरं अतिगूढाए, तक्करकिरियाए तस्स नयरजणो । अच्वंतपीडिओ चोरु-बद्दयं कहइ नरवइणो ॥३॥ तो नरवडणाऽऽरक्खिय-परिसा निभच्छिया खरगिराहिं । वत्ता य जड न चोरे. लहिहि ता भे हणिस्सं ति ॥४॥ अह तियचच्चरचउपह-पवासभाडऽईसु विविहठाणेसु । भयभीया ते तक्कर-पलोयणे उज्जया जाया ॥५॥ कत्थइ य अपाता, चोरपउत्तिं गिहाणि गणियाणं । अवलोइउमाउडरद्धा, दिट्ठो य कहिं पि सो विप्पो ॥६॥ चंदणरसचच्चिक्किय-देहो सुविसुद्धपरिहियदुकुलो । वीए वेसाए समं, विलसंतो इब्भपुत्तो व्य ॥७॥ तो तेहिं चिंतियं कह-मिमस्स एवंविहा वरविलासा । पइदियहं चिय, वित्ती-करणपरभवणभमिरस्स ॥८॥ ता निच्छियं इमेणं, होयव्यमऽसुंदरेण इइ नाउं । कवडक्यकोयतिवली-तरंगरंगन्तभालेहिं
Real रे रड्डडोड्ड! बच्चिहसि, कत्थ निवसन्त! एत्थ पीसत्थं । लुंटित्ता सयलपुरं, किं रे ! न वयं तुम मुणिमो ॥१०॥
हिं भणिए, सकम्मदोसेण सा भउभंतो । मुणिओ ति पलायंतो, गहिओ रन्नो य उवणीओ रइसुंदरीए गेहं, उक्कड़िढत्ता पलोइयं सम्म । दिद्वं विविहपयारं, मोसं लोएण नायं च । ॥१२॥ तो कुविएणं रन्ना, वेसा निव्यासिया सनगराओ । विप्पसुओ पुण यज्झो, आणतो कुंभिपाएणं ॥१३॥ | एवंविहदोससमुस्सयस्स, फासेंदियस्स यसगाणं । इहपरभयेसु दुवं, होइ असंखं च तिख्खं च ॥१४॥ ता विसयकुपहपत्थिय-इंदियतुरगे निरंभिउं भद्द! । समग्गम्मि निजुंजसु, कड्ढिय वेरग्गवग्गाएं ॥१५॥ अप्पडप्पविसयपरिधायमाण-मिंदियकुरंगवग्गमिमं । सन्नाणभावणावागु-राए बद्धं घरेज्जासु
॥१६॥ तह धीर! धिड़बलेणं, दुइंते दमसु इंदियतुरंगे । जह उक्खयपडिवक्खो, हरेसि आराहणपडागं ॥१७॥ इंदियदमाऽभिहाणं, पडिदारं किंपि दंसियं एवं । एत्तो तवाऽभिहाणं, तमहं सत्तरसमं योच्छं
॥१८॥ अन्भिन्तरवाहिरयं, कुणसु तवं पीरियं अगूहेंतो । पीरियनिग्गही बंधइ, मायं विरियंतरायं च
॥१९॥ सुहसीलयाए अलस-तणेण देहपडिबद्धयाए य । सत्तीए तवम कुव्यं, निव्वत्तइ मायमोहणियं
રી सुहसीलयाए जीया, तिव्यं बंधतडसाययेयणियं । अलसत्तणेण बंधड़, चरित्तमोहं च मूढमई। ॥२१॥ देहपडिबंधओ पुण, परिग्गहो होइ ता विवज्जित्ता । सुहसीलयाऽऽइदोसे, तवम्मि निच्चं पि उज्जमसु ॥२२॥ तवमउकुणंतस्सेए, जहसत्तिं साहुणो भवे दोसा । तं कुणमाणस्स पुणो, इह परलोगे य होति गुणा ॥२३॥ कल्लाणिढिसुहाई, जावइयाइं भवे सुरनराणं । परमं च निव्वुइसुहं, 'एयातिं तवेण लमंति ॥२४॥ तथादुरियगिरिकुलिसदंडं, रोगुब्भडकुमुयसंडमायंडं । कामकरिहरिपयंड, भवसागरतरणतरकंडं ढक्कियकुगइदुवारं, दायियमणयंछियऽत्थसंभारं । क्यजयजसप्पसारं सारं एक्कं तवं वेति
॥२६॥ एयं नाऊण तुम, महागुणं संजमित्तु मणपसरं । सरहसमडणुदिवसं चिय, तयसा भावेसु अप्पाणं ॥२७॥ नवरं जह न तणुपीडा, न याऽवि चियमंससोणियत्तं च । जह धम्मझाणबुड्ढी, तह खयग! इमं करेज्जासु ॥२८॥ तवनामप्पडिदारं, परूवियं संपयं समासेण । निस्सल्लयपडिदारं, अट्ठारसमं पि साहेमि
॥२९॥ "शल्यानांस्वरूपम्" - निस्सल्लस्सेय गुणा, भवंति हे खवग! सल्लमवि तिविहं । जाणसु नियाणमाया-मिच्छादसणवियप्पेहिं ॥३०॥ तत्थ नियाणं तिविहं, रागद्दोसेहिं मोहओ चेव । रागेण रूवसोहग्ग-भोगसुहपत्थणारूवं
॥३१॥ दोसेण पइभवं पि हु, परमारणऽणिट्ठकरणरुवं तु । धम्मडत्थं हीणकुलाऽऽइ-पत्थणं मोहओ होड़ ॥३२॥ अहव नियाणं तिविहं, होइ पसत्थाऽपसत्थभोगकयं । तिविहं पि तं नियाणं, यज्जेयव्वं तए तत्थ . ॥३३॥ संजमहेउं पुरिसत्त-सत्तबलविरियसंघयणबुद्धी । सावयबंधुकुलाऽऽइसु, होइ नियाणं पसत्थमिणं ॥३४॥ 1. एयातिं - एतानि ।
255