Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 272
________________ संवेगरंगशाला श्लोक नं. ८८०३-८८३७ वणिकपुत्रदृष्टान्तः जं पि भरहम्मि लटुं, छठें खंडं अउज्झमज्झेणं । सड्ढपणुवीसजणवय-वज्जमडणज्जं तयं पि दढं ॥३॥ सद्धपणवीसजणवय-मतं चिय खित्तमाऽऽरियं जं च । तत्थ वि साहविहारो, कहिंपि कइया वि जं भणियं ॥४॥ रायगिह मगह' चंपा, अंगा' तह तामलित्ति वंगा य । कंचणपुरं कलिंगा, वाणारसि चेव कासी य ॥५॥ साएय कोसला गय-पुरं च कुरु सोरियं कुसट्टा य । कंपिल्लं पंचाला', अहिछत्ता जंगला चेव ॥६॥ बारवती य सुरट्ठा", मिहिल विदेहा य वच्छ कोसंबी२ । नंदिपुरं संडिब्भा(ल्ला)", भद्दिलपुरमेव मलया य॥७॥ वइराड वच्छ१६ वरणा, अच्छा" तह मत्तियावइ दसन्ना" । सोतीमइ य चेई९, वीइभयं सिंधुसोवीरा ॥८॥ महुरा य सूरसेणा", पावा भंगी य मासपुरि वट्टा(च्छा)?२३ । सावत्थी य कुणाला", कोडीवरिसं च लाढा य५ ॥९॥ सेयविया वि य णयरी, केइयअद्धं च आरियं भणियं । एत्थुप्पत्ती जिणाणं, यक्कीणं रामकण्हाणं ॥१०॥ पुव्वेण अंगमागह-विसयं अह दाहिणेण कोसंबी । अवरेण (घू)थूणविसओ, कुणालविसयं च उत्तरओ ॥११॥ एवं आरियखेत्तं, एत्थ विहारो उ कप्पड़ जईणं । बाहिं पुण नो कप्पड़, जत्थ च नाणाऽऽइ नोसप्पे ॥१२॥ जत्थ उण नेय मुणिणो, सम्मन्नाणाऽऽइगुणरयणनिहिणो । विहरंति वयणकिरणेहिं, हणियमिच्छत्ततमपसरा ॥१३॥ तम्मि पयंडपासंडि-मंडलीचंडवयणपवणेहिं । निरु रूयपूणिया इव, पणोल्लिया दुल्लहा बोही ॥१४॥ इय भो देवाणुपिया!, नाउं बोहीए परमदुलहत्तं । चिरकालभीमभवभमण-ओ तयं पाविऊणं च ॥१५॥ तह कहवि तए किच्चं, निच्चं, अच्चाऽऽयरेण जह तीए । लद्धाए तुडिवसेणं, साफल्लं जायए जम्हा ॥१६॥ लद्धेल्लियं च बोहिं, अरेंतोऽणागयं च पत्थिंतो । अन्नं 'दाई बोहिं, लब्मिसि क्यरेण मोल्लेण ॥१७॥ किंचकत्थइ सुहं सुरसम, कत्थई निरओवमं महादुक्खं । कथइ तिरियाऽऽईणं, दहणंडकणपमुहमऽवि असुहं ॥१८॥ दठूण वि नियदिट्ठीए, किंचि किंचि वि परोवएसेणं । नाऊणं पि हु मूढा, न बोहिमणहं पयजति । ॥१९॥ जह नाम पट्टणगया, मोल्ले सन्ते वि मूढभावेण । न लहंति नरा लाभ, नरभवपत्ता वि तह बोहिं ॥२०॥ तहाचिंतामणिं व मूढा, सम्भावपरिक्खणं अयाणंता । कहमऽवि लद्धं पि हु बोहि-मुत्तमं झत्ति उज्झंति ॥२१॥ गयबोहिणो य पुणरवि, गयेसमाणा वि तं ण पावेति । वणियंउतरदिन्नाइं, रयणाई वणियपुत्त व्य ॥२२॥ तथाहि "वणिकपुत्रदृष्टान्तः" एगम्मि महानगरे, महिब्भजणसंकुले कलाकुसलो । वसइ सिवदतनामो, सेट्ठी सुपसंतनेवत्थो રા तस्स य जरभूयपिसाय-साइणीपमुहदोसहरणाणि । पायडपहायकलियाणि, संति विविहाणि रयणाणि ॥२४॥ ताणि य सो जीवियमिव, महानिहाणं व रक्खड़ सया वि । दसड़ जहा तहा नेव, निययपुत्ताऽऽइयाणं पि ॥२५॥ अह तत्थ पुरे एगत्थ ऊसवे जत्तियाउ कोडीउ । अत्थस्स जस्स तेणं, इन्भेणं तेत्तियथयाओ . ॥२६॥ उमवियाओ नियनिय-धवलहरडग्गेसु ससहरसियाओ । ताओ य पलोइता, भणिओ पुत्तेहिं सो सेट्ठी ॥२७॥ विक्किणसु ताय! रयणाई, कुणेसु अत्थं इमेहिं किं कज्जं । कोडिज्झएहि गेहं, अम्हं पि हु सोहमुव्वहउ ॥२८॥ रुटेण सेट्ठिणा जं-पियं तओ रे! पुणो वि मा एवं । भासेज्जह मह पुरओ, इमाई न कहं पि विक्केमि ॥२९॥ एवमुवलद्धतनि-च्छएहिं पुत्तेहिं मोणमह विहियं । सेट्ठी वि कज्जवसओ, वीसत्थमणो गओ गामं ॥३०॥ पुत्तेहि वि विजणं जाणिऊण, अविमरिसियऽन्नकज्जेहिं । दूरदिसाऽऽगयवणियाण, ताणि रयणाणि दिनाणि ॥३१॥ तविक्कयपत्तपभूयदव्य-कोडिअणुरुवसंखाए । संखधवलाउ गेहे, उमविया उ धयवडा तो ॥३२॥ केवइकालाउ आगयो य, सेट्ठी पलोइउं गेहं । विम्हइयमणो सहसा, पुच्छड़ पुत्ते किमेयं ति ॥३३॥ सिट्ठो य तेहिं सव्यो, वुत्तंतो तो दढं परुटेणं । निठुरगिराहि सुचिरं, निब्मच्छित्ता अतुच्छाहिं। ताणि रयणाणि घेतुं, एज्जह मे मंदिरम्मि इइ भणिउं । कंठे हटेण थरिउं, निच्छुढा निययगेहाओ ॥३५॥ कह ते पुणो वरागा, दूरदिसोवगयवणियपासाओ । निययरयणाणि पावेंति, नृणं सुचिरं भमंता वि ॥३६॥ अहया लभंति ते वि हु, कहिं पि रयणाई देवयाऽऽइवसा । बोही उ न पब्मट्ठा, लब्भइ अच्वंतदुल्लंभा ॥३७॥ 1. दाई = दायिनम्, बोधिदातारम् इत्यर्थः । 247

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308