________________
संवेगरंगशाला श्लोक नं. ८८०३-८८३७
वणिकपुत्रदृष्टान्तः जं पि भरहम्मि लटुं, छठें खंडं अउज्झमज्झेणं । सड्ढपणुवीसजणवय-वज्जमडणज्जं तयं पि दढं ॥३॥ सद्धपणवीसजणवय-मतं चिय खित्तमाऽऽरियं जं च । तत्थ वि साहविहारो, कहिंपि कइया वि जं भणियं ॥४॥ रायगिह मगह' चंपा, अंगा' तह तामलित्ति वंगा य । कंचणपुरं कलिंगा, वाणारसि चेव कासी य ॥५॥ साएय कोसला गय-पुरं च कुरु सोरियं कुसट्टा य । कंपिल्लं पंचाला', अहिछत्ता जंगला चेव ॥६॥ बारवती य सुरट्ठा", मिहिल विदेहा य वच्छ कोसंबी२ । नंदिपुरं संडिब्भा(ल्ला)", भद्दिलपुरमेव मलया य॥७॥ वइराड वच्छ१६ वरणा, अच्छा" तह मत्तियावइ दसन्ना" । सोतीमइ य चेई९, वीइभयं सिंधुसोवीरा ॥८॥ महुरा य सूरसेणा", पावा भंगी य मासपुरि वट्टा(च्छा)?२३ । सावत्थी य कुणाला", कोडीवरिसं च लाढा य५ ॥९॥ सेयविया वि य णयरी, केइयअद्धं च आरियं भणियं । एत्थुप्पत्ती जिणाणं, यक्कीणं रामकण्हाणं ॥१०॥ पुव्वेण अंगमागह-विसयं अह दाहिणेण कोसंबी । अवरेण (घू)थूणविसओ, कुणालविसयं च उत्तरओ ॥११॥ एवं आरियखेत्तं, एत्थ विहारो उ कप्पड़ जईणं । बाहिं पुण नो कप्पड़, जत्थ च नाणाऽऽइ नोसप्पे ॥१२॥ जत्थ उण नेय मुणिणो, सम्मन्नाणाऽऽइगुणरयणनिहिणो । विहरंति वयणकिरणेहिं, हणियमिच्छत्ततमपसरा ॥१३॥ तम्मि पयंडपासंडि-मंडलीचंडवयणपवणेहिं । निरु रूयपूणिया इव, पणोल्लिया दुल्लहा बोही
॥१४॥ इय भो देवाणुपिया!, नाउं बोहीए परमदुलहत्तं । चिरकालभीमभवभमण-ओ तयं पाविऊणं च ॥१५॥ तह कहवि तए किच्चं, निच्चं, अच्चाऽऽयरेण जह तीए । लद्धाए तुडिवसेणं, साफल्लं जायए जम्हा ॥१६॥ लद्धेल्लियं च बोहिं, अरेंतोऽणागयं च पत्थिंतो । अन्नं 'दाई बोहिं, लब्मिसि क्यरेण मोल्लेण ॥१७॥ किंचकत्थइ सुहं सुरसम, कत्थई निरओवमं महादुक्खं । कथइ तिरियाऽऽईणं, दहणंडकणपमुहमऽवि असुहं ॥१८॥ दठूण वि नियदिट्ठीए, किंचि किंचि वि परोवएसेणं । नाऊणं पि हु मूढा, न बोहिमणहं पयजति । ॥१९॥ जह नाम पट्टणगया, मोल्ले सन्ते वि मूढभावेण । न लहंति नरा लाभ, नरभवपत्ता वि तह बोहिं ॥२०॥ तहाचिंतामणिं व मूढा, सम्भावपरिक्खणं अयाणंता । कहमऽवि लद्धं पि हु बोहि-मुत्तमं झत्ति उज्झंति ॥२१॥ गयबोहिणो य पुणरवि, गयेसमाणा वि तं ण पावेति । वणियंउतरदिन्नाइं, रयणाई वणियपुत्त व्य ॥२२॥ तथाहि
"वणिकपुत्रदृष्टान्तः" एगम्मि महानगरे, महिब्भजणसंकुले कलाकुसलो । वसइ सिवदतनामो, सेट्ठी सुपसंतनेवत्थो
રા तस्स य जरभूयपिसाय-साइणीपमुहदोसहरणाणि । पायडपहायकलियाणि, संति विविहाणि रयणाणि ॥२४॥ ताणि य सो जीवियमिव, महानिहाणं व रक्खड़ सया वि । दसड़ जहा तहा नेव, निययपुत्ताऽऽइयाणं पि ॥२५॥ अह तत्थ पुरे एगत्थ ऊसवे जत्तियाउ कोडीउ । अत्थस्स जस्स तेणं, इन्भेणं तेत्तियथयाओ . ॥२६॥ उमवियाओ नियनिय-धवलहरडग्गेसु ससहरसियाओ । ताओ य पलोइता, भणिओ पुत्तेहिं सो सेट्ठी ॥२७॥ विक्किणसु ताय! रयणाई, कुणेसु अत्थं इमेहिं किं कज्जं । कोडिज्झएहि गेहं, अम्हं पि हु सोहमुव्वहउ ॥२८॥ रुटेण सेट्ठिणा जं-पियं तओ रे! पुणो वि मा एवं । भासेज्जह मह पुरओ, इमाई न कहं पि विक्केमि ॥२९॥ एवमुवलद्धतनि-च्छएहिं पुत्तेहिं मोणमह विहियं । सेट्ठी वि कज्जवसओ, वीसत्थमणो गओ गामं ॥३०॥ पुत्तेहि वि विजणं जाणिऊण, अविमरिसियऽन्नकज्जेहिं । दूरदिसाऽऽगयवणियाण, ताणि रयणाणि दिनाणि ॥३१॥ तविक्कयपत्तपभूयदव्य-कोडिअणुरुवसंखाए । संखधवलाउ गेहे, उमविया उ धयवडा तो
॥३२॥ केवइकालाउ आगयो य, सेट्ठी पलोइउं गेहं । विम्हइयमणो सहसा, पुच्छड़ पुत्ते किमेयं ति
॥३३॥ सिट्ठो य तेहिं सव्यो, वुत्तंतो तो दढं परुटेणं । निठुरगिराहि सुचिरं, निब्मच्छित्ता अतुच्छाहिं। ताणि रयणाणि घेतुं, एज्जह मे मंदिरम्मि इइ भणिउं । कंठे हटेण थरिउं, निच्छुढा निययगेहाओ ॥३५॥ कह ते पुणो वरागा, दूरदिसोवगयवणियपासाओ । निययरयणाणि पावेंति, नृणं सुचिरं भमंता वि ॥३६॥ अहया लभंति ते वि हु, कहिं पि रयणाई देवयाऽऽइवसा । बोही उ न पब्मट्ठा, लब्भइ अच्वंतदुल्लंभा ॥३७॥ 1. दाई = दायिनम्, बोधिदातारम् इत्यर्थः ।
247