Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 270
________________ संवेगरंगशाला श्लोक नं. ८७३४-८७६८ अर्थकामानाम् अशुभत्वम् - आश्रवसंवर-निर्जराभावनानां स्वरूपम् हा! हा! महायस! विमो-हिओ सि एसो उ मज्झ उच्चारो । एवं सोउं विप्पो, विचिगिच्छं परममावन्नो ॥३४॥ भणइ कहं भद्द! एवं, वणिएणं पच्चओ तओ विहिओ । तदडवरयोसिरिउच्चार-कढिणसमरूवहेऊहिं ॥३५॥ परमं सोगमुवगओ, विप्पो तद्देसगामिनावाए । आरुहिऊणं पुणरवि, निययं ठाणं समणुपत्तो રેદા इय इहलोए वि भवंति, पाणिणो गाढसोयगहगहिया । एवंविहाणऽणत्थाण, भायणं अमुणियसरुवा ॥३७॥ परलोए पुण असुई-जुगंछणुब्भूयपावपसरेण । पावेंति हीणजोणीसु, णेगसो जम्ममाईणि ૨૮ ता खवग! देहविसयं, असुइत्तं सव्वहा वि मुणिऊणं । परमसुइतनिमित्ते, थम्मे च्चिय उज्जमं कुणसु ॥३९॥ अन्ने उ पत्थुयम्मि, एत्थं असुइत्तभावणाठाणे । असुहत्तभावणं उव-इसंति तो तं पि पयडेमि ૪૦ “अर्थकामानांअशुभत्वम्" - यज्जिय जिणिंदधम्म, न सुहं भुवणे वि विज्जए अन्नं । कज्ज वा ठाणं या, कहिंचि मच्चे व सग्गे वा ॥४१॥ थम्मउत्थकामभेया, तिविहं कज्जं मणिच्छियं तत्थ । धम्मो च्चिय सुहकजं, असुहा पुण अत्थकामा उ॥४२॥ वइराण रायहाणी, आयासकिलेससोगदुहखाणी । सावज्जाऽऽरंभपयं, पायाण परा य सूईया ॥४३॥ कुलसीलठिइविडंबी, सयणेहि वि सह विरोहकारी य । कुगईकारणमऽत्थो, अणत्थसत्थाण पंथो य ॥४४॥ लज्जाका विलीणा, तुच्छा आयाससाहणिज्जा य किंचि मुहे महुरा. वि हु, दुहाऽवसाणा सुबीभच्छा ॥४५॥ धम्मगुणहाणिजणगा, भयबहुला. अप्पकालिया घोरा । संसारबुड्ढिजणगा, कामा कामिज्जमाणा वि ॥४६॥ सनरयतिरियगणम्मि, समाणुसाऽमरजणम्मि संसारे । निरुवद्दयं न किंचियि, विज्जइ ठाणं पि जीवाणं ॥४७॥ बहुविहदुहाऽऽउलला, परव्यसत्ता महंतमोहत्ता । तिरिएसु वि न सुहत्तं, नरए पुण तं कुओ चेव ॥४८॥ तह गमजम्मदारिद्द-रोगजरमरणविप्पओगेहिं । अभिभूएसुं मणुएसु, नउत्थि.थेवं पि हु सुहत्तं ॥४९॥ मंसवसण्हारुरुहिरऽट्ठि-विट्ठमुत्तंऽतपयइकलुसम्मि । नवछिड्डपज्झरते, तद्देहे वि हु सुहत्तं किं? ॥५०॥ पियविप्पओगसंताव-चवणभयगब्मभवणचिंताहिं । विहिएहिं दुक्खेहिं, अभिक्खणं खिज्जामाणाणं ॥५१॥ ईसाविसायमयलोह-पमुहदढभावयेरिएहिं पि । देवा वि निच्वं नडिया, ता कतो ताण वि सुहत्तं ॥५२॥ सव्वाऽवत्थासुं पि हु, असुहसरूवे भवम्मिजं किंचि । जीयो इमो किलिस्सइ, पावाऽऽसवविलसियं तं से ॥५३॥ “आश्रवसंवरनिर्जराभावनानां स्वरूपम्" - पावस्स आसवो सो, पाणवहाऽऽईहिं तह कसाएहिं । अनिरुद्धिंदियमणवइ-काएहिं अविरईए य . ॥५४॥ मिच्छत्तवासणाए य, पाणिणो आइयंति जं पायं । अच्वंतभूरिसलिलं, भूरिदुवारो तडागो व्य ॥५५॥ तथाहिजह सव्वओ असंवुड-वियडदुवारेहिं कलुससलिलभरो । पविसइ सरोवरम्मि, कतो वि अपत्तपडिखलणो ॥५६॥ तह इहई पि हु जीये, पाणवहाऽऽईहिं गरुयदारेहिं । निच्वं असंवुडौहैं, संगलइ पभूयपावभरो . ॥५॥ तो तेणं पडहत्थो, मच्छाऽऽईण व अणेगदुक्खाण । आभागी होइ जिओ, ता बज्जसु आसवं खवग! ॥५८॥ आसवयसगो सत्तो, संतावं तिव्यमुव्यहइ जम्हा । ता पाणयहाऽऽइविरम-णेण तस्संवरं कुणसु ॥५९॥ सव्याजयअप्पतुल्ला, सवरियाऽसेसआसयदुवारो । जीयो न तलागो इव, पूरिज्जइ पावसलिलेहिं तथाहिजह संवरियदुवारे, न पविस्सइ पाणियं वरतलागे । तह ठवियाऽऽसवदारे, जीवम्मि पावनिवहो वि ॥१॥ ते धण्णा ताण नमो, तेहिं समं निच्च होज्ज संवासो । जे पिहियाऽऽसयदारा, दूरं पावस्स विहरंति ॥२॥ संवरियसव्वआसव-दुवारपसरो य संपयं सम्मं । नवमं विणिज्जराभाय-णं पि भावेसु खवग! जहा ॥३॥ पुव्वं सयं कडाणं, सुदुप्परक्कंतदुट्ठचिन्नाणं । कम्माण वेयणाओ, भणिओ मोक्खो जिणेहिं तहा ॥४॥ तिव्वसुहऽज्झवसाया, सव्वासिं चेव कम्मपगडीणं । अनिकाइयाण पायं, जायइ सज्जो विनिज्जरणं ॥६५॥ छट्ठट्ठमदसमदुवालसद्ध-मासाऽऽइणा विचित्तेण । तवसा पुण कम्माणं, निकाइयाणं पि निज्जरणं ॥६६॥ तायेइ तयारुहिराऽऽइ-धाउणो तह य सव्वकम्माणि । तेण तयो ति निरुतं, तबस्स समयन्नुणो विति ॥६॥ तत्थ किर वेयणेणं, नेरइयाऽऽईण कम्मनिज्जरणं । सहभावाभरहाऽऽईण, संबपमहाण पुण तवसा ॥८॥ 245

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308