Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 268
________________ संवेगरंगशाला श्लोक नं. ८६६१-८६६६ परसहायानिच्छोपरी वीरविभुदृष्टान्तः - अन्यत्वभावनास्वरूपम् - सुलसपरिहासेन शिवस्य वैराग्यम् | एत्तो च्चिय तिब्बुवसग्ग-वग्गदुक्खे वि नो अवेक्खंति । परसाहेज्जं मुणिणो, वीरो व्य सहति किं तु सयं ॥६१॥ तहाहि "परसहायानिच्छोपरी वीरविभुदृष्टान्तः" कुंडग्गामपुरप्पहु-पसिद्धसिद्धत्थपत्थिवंडगरुहो । नियजम्मजणियतिहुयण-परममहो सिरिमहावीरो ॥६२॥ भत्तिभरनमिरसामंत-मंतिमणिमउडलीढपयवीढं । आणापडिच्छकिंकर-नरनियरं रज्जमवहाय ॥६३॥ जयजयरवमुहरमिलत-तियसकीरंतपूयपब्भारो । परिचत्तपेमबंधुर-बंधुजणो गहियसामण्णो । ૬૪ पढमे च्चिय दिक्वदिणे, कुम्मारग्गामबाहिरुद्देसे । वस॒तो गोयेणं, भणिओऽणज्जेण किर एवं ॥६५॥ देवडज्जय! जाय अहं, गेहे गंतूण पडिनियत्तेमि । ताव तुमं मम यसभे, सम्म एए निएज्जासु ॥६६॥ एवं भणिउं तम्मि, गयम्मि यसभा जहिच्छमडडमाणा । अडविं अणुप्पविट्ठा, उस्सग्गठियस्स जयगुरुणो ॥६॥ खणमेतेणं च समागओ य, वसहे अपेच्छमाणो सो । ते कत्थ गय ति जिणं, पुच्छड़ संजायसंतायो ॥६॥ पडिवयणमडलभमाणो, सव्वत्तो पहिउं समारद्धो । ते वि य वसभा सुचिरं, चरिउं जिणपासमडल्लीणा ॥६९॥ इयरो वि सयलरयणिं, परियडिउं तं पएसमडणुपत्तो । पेहेइ निययवसभे, रोमंथते जिणसमीये ॥७॥ नूणं नूमिय देवडज्जएण, हरणट्ठया इमे धरिया । कहमऽन्नहा न कहिया, मए बहुं पुच्छिएणाऽवि ॥१॥ इय कुवियप्पवसुप्पन्न-तिव्वकोवो जयेण सो गोवो । आकोसिंतो निठुर-मुवट्ठिओ जयगुरुं हणिउं ॥७२॥ एत्यंतरम्मि ओहीए, सुरवई पेच्छिऊण जयपहुणो । तारिसमऽवत्थमुप्पित्थ-माणसो झत्ति ओइन्नो ॥७३॥ निमच्छिऊण गोवं, तिपयाहिणपुव्वगं जिणं नमिउं । भालयलविरइयंजली, भत्तीए भणिउमाऽऽढतो ॥४॥ संवच्छराइं बारस, एत्तो होहिंति तुम्ह उवसग्गा । ता देह ममाडएस, जेणुज्झियसेसकायव्यो ॥७५॥ नरतिरियतियसविहिए, उवसग्गे पडिखलेमि पासठिओ । जयपहुणा संलतं, सुरिंद! तं कुणसि सव्वमिमं ॥७६॥ नवरं इमं न होही, नो हूयं भवइ नेव कइया वि । जं पुयविहियदुव्विलसि-उत्थकम्माण निज्जरणं ॥७७॥ साणिज्झेणं कस्स वि, भवेज मोत्तुं सयं समणुभवणं । दुक्कतवचरणं वा, जीवाण भवे भमंताणं ॥८॥ एक्को च्विय सुहदुक्खे, जीयो अणुभयइ कम्मपरतंतो । उवयारऽवयारकरा, तदऽवेक्वच्चिय परे होति ॥७९॥ एवं जिणेण भणिए, सक्को नमिउं गओ जहाऽभिमयं । दुस्सहपरीसहे सहइ, एगगो भुवणनाहो वि ॥८॥ इय जड़ चरमजिणो वि हु, एक्को च्चिय सहइ दुक्खसोक्खाइं । ता कह न खवग! एगत्त-भावणाभावगो होसि॥८१॥ जेणं चिय संतेसु वि, सयणाऽऽइविचित्तबज्झवत्थूसु । एगत्तमंऽगिणो तेण, ताणमऽन्नोन्नमऽन्नतं . ॥२॥ “अन्यत्वभावनास्वरूपम्" - भुंजंताण सयंकड-कम्मफलं भिन्नभिन्नमंडगीणं । को कस्स एत्थ सयणो, भवेज्ज को वा परजणो वि ॥८३॥ अन्नो देहाउ जिओ, अन्नो य इमाउ सयलविभवाउ । अन्नो च्चिय पियपिइपुत्त-मित्तसयणाऽऽइयग्गाओ ॥८४॥ एए वि जियादउन्ने, सच्चित्ताऽचित्तवित्थरा सव्ये । ता काउ खमं से अप्प एत्तो च्चिय नयसमुत्थ-तिक्खदुक्खोवहम्ममाणंडगो । अणुसासिओ सिवेणं, जेट्ठो भाया सुलसनामो ॥८६॥ तथाहि "सुलसपरिहासवचनेन शिवस्य वैराग्यम" नगरम्मि दसन्नपुरे, सुलसो य सियो य भायरो दोन्नि । निवसंति परोप्परपउर-पणयपडिबद्धदढचित्ता ॥८॥ नवरं पढमो अइनिबिड-कम्मगंठित्तणेण जिणधम्म । सद्दहइ न भन्नंतं पि, हेउदिटुंतजुतीहिं ૮૮ बीओ पुण अइलहुकम्मयाए, पडिवन्नतित्थयरधम्मो । जइपज्जुवासणाऽऽइस, पयट्टइ सिट्टचेट्टा ॥८९॥ अच्वंतपावपडिबद्ध-माणसं जेट्ठभाउगं च सया । अणुसासइ कीस करेसि, भाय! असमंजसाइं तुमं ॥०॥ किं नो पेच्छसि आउं, सछिड्डकरकमलकलियसलिलं व । गलमाणमडणुक्खणमंडग-चंगिमं पि हु पणस्संतिं ॥९१॥ किं वा न पेच्छसि सिरिं, हायंतिं सरयमेहसोहं च । विहडंतं पियजणसंग-मं पि सरियातरंगं य । किं या न पेक्खसि सयं, पइदिणमरमाणमाणवसमूहं । विविहाऽऽवयाऽवगाढं, महासमुदं व. जियलोयं ॥१३॥ जेणेयं नरयनिवास-कारणं घोरपावमाउडयरसि । उज्जमसि न थेवं पि हु, तवदाणदयाऽऽइधम्मम्मि ॥९४॥ सुलसेण जंपियं मुद्ध!, धुत्तलोगेण विनडिओ तं सि । सोसेसि जो नियतणुं, तवसा दुहहेउभूएण ९५॥ वियरसि य किलेसज्जिय-मत्थं तित्थाऽऽइएसु णिच्वं पि । जीवदयारसियमणो, ठवसि न चरणं पि धरणीए॥९६॥ 243

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308